"रामनाथः कोविन्दः" इत्यस्य संस्करणे भेदः

→‎शिक्षणम्: विसर्ग-लोप: सन्धि:
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ५०:
 
=== [[राज्यसभा]] ===
१९९४ तमवर्षस्य अप्रैलमासे उत्तरप्रदेशराजात् श्रीकोविन्दः राज्यसभायाः [[सांसदः]] अभवत्।सांसदोऽभवत्। मार्च २००६ पर्यन्तं सः द्वादशवर्षाणि अर्थात् सततं सत्रद्वयं तत्र सेवाम् अकरोत्। सांसदत्वेन सः संसदीय-समितौ अनुसूचित-जाति-जनजातेः कल्याणाय, गृहसम्बद्धकार्येभ्यः, तैलीय-प्राकृतिवायुभ्यां, सामाजिकन्याय-उत्कर्षाभ्यां, विधये, न्यायाय च सेवाम् अयच्छत्। सः राज्यसभायाः गृहसमितेः आध्यक्षत्वेनापि कार्यम् अकरोत्। सांसदत्वेन स्वस्य आजीविकायां सः संसत्स्थानीयक्षेत्रविकासयोजनायाः सदस्याः इत्यस्य अन्तर्गततया उत्तरप्रदेशे, [[उत्तराखण्डराज्यम्|उत्तराखण्डे]] च ग्रामीणक्षेत्रे शालानिर्माणाय बलपूर्वकं योदानम् अयच्छत्। सांसदत्वेन सः [[थैलेण्ड्|थाईलैण्ड]], [[नेपालदेशः|नेपाल]], [[पाकिस्थानम्|पाकिस्थानं]], [[सिङ्गापुरम्|सिंगापुर]], [[जर्मनी]], स्वीत्झर्लैण्ड, [[फ्रान्सदेशः|फ्रान्स]], [[संयुक्ताधिराज्यम्|युके]], [[अमेरिकासंयुक्तराज्यम्|युएस]] इत्येतेषां देशानाम् अध्ययनयात्राः आकरोत्।<ref name=":2" />
 
=== अन्यानि दायित्वानि ===
"https://sa.wikipedia.org/wiki/रामनाथः_कोविन्दः" इत्यस्माद् प्रतिप्राप्तम्