"श्राद्धम्" इत्यस्य संस्करणे भेदः

श्राद्धम्
 
पङ्क्तिः ३६:
मिताक्षरा<ref>
(याज्ञवल्क्यस्मृति 1|217)</ref> श्राद्धं निम्नतया परिभाषितं करोति - 'पितॄणाम् उद्देश्यं (तेषां कल्याणाय) श्राद्धापूर्वकं कस्यापि वस्तोः उत तत्सम्बद्धस्य द्रव्यस्य त्यागः एव श्राद्धम् इति उच्यते।' कल्पतरोः परिभाषा निम्नानुसारम् अस्ति, 'पितॄन् उद्देश्य (तेषां लाभाय) यज्ञीयवस्तोः त्यागद्वारा, ब्राह्मणद्वारा च तस्य ग्रहणप्रधानः श्राद्धस्वरूपः अस्ति।' इति। रुद्रधरस्य श्राद्धविवेकः, श्राद्धप्रकाशः च मिताक्षरास्य मतम् एव पुष्टयति, किन्तु तत्र परिभाषा मिश्रिता अस्ति। याज्ञवल्क्यस्मृतेः<ref>याज्ञवल्क्यस्मृति (1|268=अग्निपुराण 163|40-41)</ref> कथनम् अस्ति यत्, पितरः, यथा–वसुः, रुद्रः, आदित्यः च। एताः श्राद्धस्य देवताः सन्ति, श्राद्धात् सन्तुष्टिं प्राप्य मानवानां पूर्वपुरुषेभ्यः ते सन्तुष्टिं प्रयच्छन्ति। एतत् वचनं मनोः<ref>मनु (3|284)</ref> उक्तिं स्पष्टयति यत्, मनुष्यस्य त्रयः पूर्वजाः, यथा – पिता, पितामहः, प्रपितामहः क्रमशः पितृ-देवाः, अर्थात् वसूनां, रुद्राणां च आदित्यवत् सन्ति। श्राद्धसमये पूर्वजानां प्रतिनिधयः मन्यन्ते। केषाञ्चन मते श्राद्धेन निम्नविषयाणां निर्देशः भवति - होमः, पिण्डदानं, ब्राह्मणतर्पणः (ब्राह्मणसंतुष्टिभोजनादिना); किन्तु श्राद्ध-शब्दस्य प्रयोगः एतैः सह गौणार्थे उपयुक्तः मन्यते।
 
[[वर्गः:हिन्दुधर्मः]]
"https://sa.wikipedia.org/wiki/श्राद्धम्" इत्यस्माद् प्रतिप्राप्तम्