"श्राद्धम्" इत्यस्य संस्करणे भेदः

0
वसु-रुद्र-आदित्य-श्राद्धस्य देवताः मन्यन्ते।
पङ्क्तिः १:
[[सञ्चिका:Pinda Daan - Jagannath Ghat - Kolkata 2012-10-15 0689.JPG|लघुचित्रम्|श्राद्धकर्म]]
'''श्राद्ध'''कर्म [[हिन्दूधर्म]]<nowiki/>स्य अनुसारं, प्रत्येकं शुभकार्यस्य प्रारम्भे पितृभ्यः, पूर्वजेभ्यः च नमस्कारम् उत प्रणामं कर्तुम् आचर्यते। पूर्वजानां वंशपरम्परायाः कारणेन एव सन्ततिः अद्य एतत् जीवनं पश्यति। एतस्य जीवनस्य आनन्दं प्राप्नोति च। एतस्मिन् धर्मे ऋषयः [[वर्ष|वर्षे]] एकं [[पक्ष|पक्षं]] पितृपक्षस्य कृते निश्चितवन्तः, यस्मिन् पक्षे सन्ततिः स्वपितॄणां श्राद्धं, तर्पणं च कृत्वा तेषां मुक्तिहेतवे विशेषक्रियाः कृत्वा तेभ्यः अर्घ्यं समर्पयन्ति। यदि केनापि कारणेन तेषाम् आत्मा मुक्तिं न प्रापत्, तर्हि सन्ततिः तेषां शान्त्यै विशिष्टकर्म करोति, यत् 'श्राद्ध' इति प्रसिद्धम्। वसु-रुद्र-आदित्य-श्राद्धस्य देवताः मन्यन्ते।
 
== व्याख्या ==
"https://sa.wikipedia.org/wiki/श्राद्धम्" इत्यस्माद् प्रतिप्राप्तम्