"संस्कृतम्" इत्यस्य संस्करणे भेदः

"देवनागरी" अयमेकः संस्कृतस्य शब्द: वर्तते। "लिपि" अस्य शब्दस्य आवश्यकता नास्ति।
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १४:
|image = The word संस्कृतम् (Sanskrit) in Sanskrit.svg
|imagesize =
|imagecaption = [[देवनागरी|देवनागरीलिप्यौदेवनागर्यां]]''संस्कृतम्''
}}
'''संस्कृतम्''' ({{IPA-sa|ˈsɐ̃skr̩tɐm|IPA|Samskritam.ogg}}) जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च [[भाषा]] वर्तते। संस्कृतं [[भारतम्|भारतस्य]] जगत: वा भाषास्वेकतमा‌ प्राचीनतमा। भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, संस्कृतावाक्, दैवीवाक्, इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा।
"https://sa.wikipedia.org/wiki/संस्कृतम्" इत्यस्माद् प्रतिप्राप्तम्