"अलङ्कारग्रन्थाः" इत्यस्य संस्करणे भेदः

1
(भेदः नास्ति)

११:२६, १८ नवेम्बर् २०२० इत्यस्य संस्करणं

अलङ्कारग्रन्थाः अलङ्कारशास्त्रस्य निरूपणं कुर्वन्ति। अलङ्कारशास्त्रेतिहासशब्दस्य योऽभिप्रायः साम्प्रतिकयुगे गृह्यते, भारतीयपण्डितैः सोऽभिप्रायो न गृहीतः । विश्रुतानां सर्वेषामेवालङ्कारिकाणामितिहासं ते न प्रमाणयन्ति, केवलमलङ्कारसंवर्धने कृत सहायकानामेवे। | चरितं तैरग्रथ्यत । प्राचीनालङ्कारिकाणां, बहवो ग्रन्थाः प्रकाशं नायाताः। क्वचन गृहकोणे सीदत्सु तेषु वर्तमानोऽपीतिहासोऽवर्तमान इव । कतृ नामानि येषु ग्रन्थेषुपलभ्यन्तेऽपि तत्राऽपि रचनाविषये परिचयविषये च औदासीन्यमेव । एवं स्थितौ तिथिक्रमनिर्धारणं परिचयप्रदानं च शिलालिप्यादिस्वल्पप्रमाणाधारकं परोक्तमेव विश्वसितुं बाध्यते । अपि चालङ्कारशास्त्रेतिहासो न केवलमालङ्कारिकानां जीवनकथामात्रविषयीकरोति, तत्र तदीय कृतिमूल्यनिर्धारणादि प्रधानतयाऽपेक्ष्यते, तत्कार्यञ्च गम्भीरमध्ययनमपेक्षते । अपि चालङ्कारिकानामाचार्याणां पौर्वापर्यस्य प्रामाणिकपरिचयमपेक्षितो भवति । इतिहासकाराणां मध्ये परस्परसमयनिर्धारणे मतमतान्तरमपि विद्यते । अतएवालङ्कारिकाणां पौर्वापर्यक्रमे समयनिर्धारणे च मतमतान्तरं विहायात्रं मया मात्रनिर्णायककालस्यैव यथासम्भव उल्लेखः कृतः ।

अलङ्कारनिबन्धकर्तारः प्राचीन अर्वाचीनाश्चाचार्याः बुडवो हि सजाताः । तत्रालङ्काराणां विकासक्रमदष्ट्यैव मयाऽलङ्कारिकाणां द्वौ वग निधारित तद्यथा प्रथमवर्गे–भरत-महषिव्यास-भट्टि-भामह-दण्डी-उद्धट-वामन-रुद्रट-व्यासभोजराज-मम्मट-रूय्यक-शोभाकरमित्र-अमृतानन्दयोगी-जयदेव-जयरथ-द्वितीय वाग्भट-विश्वनाथ-केशवमिश्र-अप्पयदीक्षित-जगन्नाथप्रभुतयः ग्रन्थकर्तारः सन्ति । द्वितीयवर्गे च मेधावी-श्रीमत्स्थविर-आनन्दवर्धन-राजशेखर-मुकुलभट्ट-प्रतीहारेन्दुराज-भट्टतौत-भट्टनायक-कुन्तक–अभिनवगुप्त-धनञ्जय-धनिक-राजानक महिमभट्ट-क्षेमेन्द्र-नमिसाधु-सागरनन्दी-हेमचन्द्र-वाग्भट्ट-रामचन्द्र-गुणचन्द्र-अरि सिंह-शारदातनय-देवेश्वर-विद्याधर-विद्यानाथ-शिङ्गभूपाल-भानुदत्तंमिश्र-रूपगोस्वामी-कविकर्णपूर-कविचन्द्र-आशाधरभट्ट-नरसिंहकवि-विश्वेश्वरपण्डित-अच्युतरायप्रभृतयः अलङ्कारनिबन्धकर्तारः सन्ति । एतेषामाचार्याणां समयादि निरूपणे मया प्राञ्च इतिहासकाराः अनुसृताः स्युः । ग्रन्थस्य कायो यथा न स्थूलः स्यात् विवक्षितश्चार्यों न हीयते इति सावधानेन मया संक्षिप्ता सरणिराश्रिता, तथापि दुर्बोधतां दवयितुमतीव सतकीदृगाश्रितैवेति ।

शारदातनयस्य भावप्रकाशेन विदितो भवति यद्भरतो हि नन्दिकेश्वरेण नाट्यशिक्षां सम्प्राप्याभिनयस्य प्रचारं कर्तुमग्रेसरो बभूव । (सम्प्रत्यपि नन्दिकेश्वर कृताभिनयदर्पणः उपलब्ध एवाऽस्ति । अस्मिन्ग्रन्थे यत्र तत्र भरतस्य नामोल्लेखपूर्व कनाट्यशास्त्रस्य संकेतों मिलति । तेन चाभिनय दपर्ण इति भरतोत्तरकालीनर्वाचीनरचना प्रतीतो भवति । भरतार्णवनामकस्या प्येकस्य ग्रन्थस्योल्लेखो मिलति । अस्य ग्रन्थस्यापि कर्ता नन्दिकेश्वर एवासीत् । अस्य ग्रन्थस्य विषयस्तु तालाभिनय एवाऽस्ति । अभिनवभारत्यामभिनवगुप्ते नाऽपि भरतपूर्वकालीनकश्यपमुनेः रागसम्बन्धिनश्चर्चा कृताऽस्ति । काव्यादशंस्य हृदयङ्गमा नामकटीकायां लिखितमस्ति-पूर्वेषां कश्यप-वररुचि प्रभृतीनामाचार्याणां लक्षणशास्त्राणि संहृत्य पर्यालोच्य' इति । अनेकोद्घरणेन सिद्धो भवति यदिमे आचार्याः कतिपयकाव्यशास्त्रीयग्रन्थान् प्रणीतवन्तः । काव्यादर्शस्यैव वादिजङ्घालकृत-श्रुतानुपालिनी-नामकव्याख्यायामाचार्य दण्डि पूर्ववतनः काव्यशास्त्रीयाचार्याणां वर्णनप्रसङ्ग काश्यप नन्दिस्वामी-ब्रहादसा नामप्युल्लेखो मिलति भावप्रकाशने शारदातनयेनाऽपि नाट्यविशेषज्ञरूपे सदाशिव-गौरि-वासुकि-नारद-अगस्त्य-व्यास-आञ्जनेयादिकमाचार्याणां स्मरणञ्च कृतम् । संगीतरत्नाकरेऽपि नाट्यसंगीतादिवर्णनप्रसङ्गे श्रूयमाणानामध्ये यानां कतिपयाचार्याणां सदाशिव-ब्रह्मा-भरत-कश्यप-मतङ्ग-कोहल-नारदआञ्जनेय-नन्दिकेश्वरादीनां वर्णनं मिलति ।

मिथिलाप्रान्तस्य कर्णाटकवंशीयराज्ञा नान्यदेवेन भरतकृतनाट्यशास्त्रस्य सरस्वतीहृदयालङ्कारहारनामिकैका टीका लिखिता। मूलतः एष ग्रन्थो रूपेणाऽस्ति । ग्रन्थमहार्णवनामकमपरोऽपि ग्रन्थमनेन लिखितम् । तर तेनायं मिथिलेश्वरेण रचितोऽध्यायोपनद्धाभिधः ।

अस्मिन् ग्रन्थेऽपि कश्यप-बृहत्कश्यप-दत्तिल-नारदादीनाम् आचाधि वर्णनं मिलति । अनेन सम्भाव्यते यदि तेषामाचार्याणां पुरा बहवो शन्थाः आसन् । किञ्चाधुना तेष्वेकोऽपि ग्रन्थः नोपलभ्यते । उपलब्धेषु प्राचीनन्थेध्वस्मिन्विषये भरतमुनिप्रणीत-नाट्यशास्त्रमेव मया प्राचीनतम रूपेण प्रस्तुतः ।

अत्रालङ्कारशास्त्रस्याचार्याणां पौर्वापर्यस्य संक्षिप्तपरिचयोऽपेक्षितत्वात्तेषामाचार्याणां समयनिरूपणे मतमतान्तराणां विचारञ्च विहाय मात्रनिर्णयात्मककालस्यैव यथासम्भव उल्लेखः कृतो मया । सर्वप्रथममाचार्याणामुल्लेखः वर्गद्वये कृतम्। 'क' वर्गे तेषामेवाचार्याणां संग्रहणं कृतम् मया यैरलङ्काराणां विकासक्रमे नवनवोद्भावनं कृतम् । ‘ख’वर्गे अलङ्कारशास्त्रस्य प्रसिद्धानामाचार्याणां विवरण प्रस्तुतम् ।

नाट्यशास्त्रम्

मुनिभरतो हि रससम्प्रदायस्य प्राचीनतमाचार्यः । एतन्मतेन नाटके रसस्यैव प्राधान्यं तिष्ठति । कविकुलचक्रैचूडामणिना महाकविकालिदासेन तु आचार्यमेनं देवतानां नाट्यचौर्यरूपेणोल्लिख्य नाटकेष्वष्टरसानां विकासस्तथाप्सरोद्वारा तदभिनयः पूर्वसञ्जात इति निर्दिष्टम् तथा च विक्रमोर्वश्याम्---

मुनिना भरतेन यः प्रयोगो भवतीष्वष्टरसाश्रयः प्रयुक्तः ।

ललिताभिनयं तमद्य भर्ता मरुतां द्रष्टुमनाः सलोकपालः।।[1]

अनेनाप्यस्य समयः कालिदासात्पूर्ववादीशर्वीय द्वितीयशताब्द्याः पूर्व-. मेवासीदिति प्रतिपादयन्तीतिहासकाराः । एतस्य नाट्यशास्त्रस्य राहुलकृता टीकाभिनवगुप्तेन स्मर्यते । राहुलकस्य नाम तमिलमहाकाव्ये ‘मणिमेकलये ( Manimekalai ) समायातम् । मणिमेकलये नामकस्य तस्य तमिलग्रन्थस्य रचनाकालः द्वितीयशताब्दी ई० पूर्व एव मन्यते । अतोऽपि भरतस्य तत्पूर्वकालिकता समायाति । भरतस्य प्राचीनाष्टीकाकारा एव तस्य प्राचीनतरतां साधयन्ति । एतस्यैव महामुनेर्नामान्तरं वृहद्भरतश्चादिभरतश्च कथयन्ति । साहित्यशास्त्रीयपर्यालोचनेन पौराणिकवंशक्रमानुसारेण चाप्ययं महानुभावो हि व्यासवाल्मीकिभ्यां पश्चाद्वर्ती भवन्नपि इतरेभ्यः समेभ्यः संस्कृतालङ्कारशास्त्रीयलेखकेभ्यः प्राचीनः प्रतीयते ।

भरतद्वयं प्रथमे एको वृद्धभरत आदिभरतो वो, अपरो भरतः। वृद्धभरतस्य कृति द्वादशसाहस्रीशब्देन व्यवहृता, भरतस्य कृतिश्च शतसाहस्रीशब्देन । अनेनाऽपि भरतस्य प्राचीनतयैव तं मुनिमाहुः । कतिपयसमालोचकाः काल्पनिकपुरुषरूपेणामुं प्रतिपादयन्ति । किन्तु तेषामिदं भ्रममेवास्ति । एतन्निश्चप्रचं वर्तते यदयं प्राचीनतमोऽलङ्कारशास्त्री, रसशास्त्री, नाट्यशास्त्री चेति ।।

एतन्निमतं नाट्यशास्त्रमस्ति । ग्रन्थोऽयं साम्प्रतं द्विविधरूपेण प्राप्तो भवति- 'नाट्यवेदागमः' नाटयशास्त्रञ्चेति नाम्ना । प्रथमस्यैव ग्रन्थस्य नामान्तरं द्वादशसाहस्री, द्वितीयस्य षट्साहस्रीति । शारदातनयमतानु प्रथमग्रन्थस्यैव षट्साहस्रीति संक्षिप्तरूपं वर्त्तते । एतदेव भावप्रकाशेऽप्युक्तम् -

एवं द्वादशसाहस्रैः श्लोकैरेकं तदर्थतः ।।

षड्भिः श्लोकसहस्रर्यो नाटयवेदस्य संग्रहः ॥ इति

नाट्यशास्त्रमिदं भारतीयललितकलायाः विश्वकोषः, यतो ह्यत्र नाट्यत्व प्राधान्येऽपि तदपकारकछन्दोऽलङ्कारसंगीतशास्त्राणां मूलसिद्धान्तस्यापार पादनं वयमवलोकयामः । ग्रन्थेऽस्मिन् त्रयोंऽशाः कारिका-सूत्रभाष्यानु१२५ श्लोकाः । तत्र मूलग्रन्थे सूत्रभाष्ययोरेव समावेश आसीत् । अन्येऽशाश्च विकास क्रमेण सम्मिलिताः । मुलग्रन्थाभिप्रायस्य बोधनाय विस्तरेण कारिकाया निमितिः सञ्जाता। गुरुशिष्यपरम्परया समागतानि आर्याऽनुष्टुप्छन्दसरूिपनिबद्धानि प्राचीनपद्यानि आनुवंश्यश्लोकेषु विद्यमानानि सन्ति । अभिनवगुप्तटीकानुसारेणानुवंश्यश्लोकाः हि प्राचीनतराचार्यनिर्मिताः सन्तीति प्रतीयते । - तथा चोक्तमभिनवभारत्याः षष्ठाध्याये—'ता एता ह्याचार्या एकप्रघट्टकतया पूर्वाचार्यैः लक्षणत्वेन पठिता मुनिना तु सुखसंग्रहाय यथास्थानं निवेशिताः ।' नाट्यशास्त्रमेतदभिनवगुप्तष्टीकाकारः भरतसूत्रमितिनाम्ना निदिशति- 'षट्त्रिंशकं भरतसूत्रमिदम् विवृण्वन् ।' इति । नान्यदेवस्तु भरतं 'सूत्रकृत्' शब्देन परामृशति-- 'कलानामानि सूत्रकृदुक्तानि यथा' इत्यादिना । अभिनवगुप्तोऽपि ग्रन्थमिदं भरतसूत्रनाम्नाभिहितम् । स्वयं मुनिना भरतेनाऽपि लिखितम् -

विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः ।

निबन्धो यः समासेन संग्रहं तं विदुर्बुधाः ।।

रसाभावाह्यभिनया धर्मीवृत्ति प्रवृत्तयः ।

सिद्धिः स्वरास्तथातोद्यं गानं रङ्गञ्च संग्रहः ॥

अल्पाभिधानेनार्थो यः समासेनोच्यते बुधैः ।

सूत्रतः सा तु विज्ञेया कारिकार्थं प्रयोगिनी ॥

एवमेषोऽर्थं सूत्रार्थो व्यादिष्टो नाट्यसंग्रहः ।

अतः परं प्रवक्ष्यामि सूत्रग्रन्थविकल्पनम् ॥[6]

अनेन ग्रन्थेऽस्मिन् भरतेन सूत्रभाष्यकारिकानां संग्रहः कृत इति सिद्धयति ।। अभिनवगुप्तोऽपि कथयति यदस्मिन् ग्रन्थे भरतेन सूत्रमुक्त्वा पश्चात्तस्य वृत्तिस्तथा सूत्रविवरणस्वभावानां कारिकानामुल्लेखः कृतः । तद्यथाऽभिनवभारत्याम्-'सूत्र-सूत्रकं लक्षणं वक्ष्यामि । तेनैव च कारिका सङगृहीता। ग्रन्या भाष्यं तत्कृतं च विकल्पनमाक्षेपप्रतिसमाधानात्मकमितिपरीक्षा निरुक्तराम वाच्या प्रतिज्ञाता। सूत्रविवरणस्वभावा तु कारिकासूत्रमपि प्रकाशयन्ती बहुराक्षेपसमाधानव्याकुलशिष्यजनस्थितिपक्षं निरूपणेनोपकरोति इति भाष्यबादस्याः पाठः । अभिनवटीकातः एव विदितो भवति कतिपयनास्तिकाण मतेऽस्य नाट्यशास्त्रस्य त्रयः आचार्याः आसन् । ते च सदाशिव, भारतश्चेति । किञ्चाभिनवगुप्तेन खण्डितेयं मान्यता-'एतेन सदाशिवसाभारतमतत्रयविवेचनेन ब्रह्ममतसारप्रतिपादनाय मतत्रयी सारासाररचनं तद्ग्रन्थखण्डप्रक्षेपेण विहितमिदं शास्त्रं न तु मुनिविरचितमिति दाहर्नास्तिकधुर्योपाध्यायास्तत्प्रयुक्तम् सर्वान पह्ववनीया बाधितशब्दलोकप्रसिद्धिविरोधाच्च ।' तत्रैवान्यदपि—'एकस्य ग्रन्थस्यानेकवक्तृवचनसन्दर्भमयत्वे प्रमाणाभावात् स्वपरव्यवहारेण पूर्वपक्षोत्तरपक्षादीनां श्रुतिस्मृतिव्याकरणतर्कादिशास्त्रेष्वेकविरचितेष्वपि दर्शनात् ।

सम्प्रत्युपलभ्यमानं नाट्यशास्त्रं भरतस्यैव कृतिः नात्र सन्देहः । इदं क्वचिषट्त्रिंशदध्यायात्मकं क्वचिच्च सप्तत्रिंशदध्यायात्मकं कथ्यते । मन्ये लेखकप्रमादात् कोप्यध्यायो विभक्तः स्यात् । अभिनवगुप्तः स्वीयायां भरतसूत्रस्य टीकायां सप्तत्रिंशतोऽध्यायां विलखितवान् । प्रत्यध्यायप्रारम्भेऽसौ श्लोकमेकं शिवनमस्कारात्मकं लिखति येन काश्मीरकशैवप्रत्यभिज्ञा शास्त्रीय षट्त्रिंशत्तत्त्वानि निर्दिशितानि भवन्ति । सप्तत्रिशे चाध्यायोऽणुत्तरं शिवं स्तौति -

आकाङ्क्षाणां प्रशमनविधेः पूर्णभावावधीनाम्,

धाराप्राप्तस्तुति गुरुगिरां गुह्यतत्त्व प्रतिष्ठा ।

ऊर्ध्वादन्यः परभुविनवा यत्समानं चकास्ति,

प्रौढानन्तं तदहमधुनाऽनुत्तरं धाम वन्दे ॥'

इदमपि सम्भवति यदभिनवगुप्त एव तत्त्वानि अनुत्तरं च निर्देष्टुमिच्छुः कमप्यध्यायं विभज्याध्यायसंख्या वधितवान् स्यात् । प्राप्ते भरतसूत्रे ५००० श्लोकास्तथा कियद् गद्यमपि विद्यते । षष्ठे सप्तमे, अष्टाविंशे चाध्याये केवले गद्यभागो लभ्यते । ये केचनेतिहासविदः कथयन्ति यन्नाट्यशास्त्रं नैकस्मिन्काले रचितमपितु दीर्घकालिकस्यालङ्कारिकतत्वनिर्णयप्रयासस्य फलमिदं शास्त्रमिति तन्न युक्तम् । सम्प्रत्युपलब्धेऽस्मिन्नाट्यशास्त्र षट्त्रिंशद् लक्षणातिरिक्त चतुर्णामलङ्काराणामपि निरूपणोऽभवत् । मुख्यतः भरतो रससम्प्रदायस्याचार्यः । एतन्मते नाटकेषु रस एव प्रधानम् । अलङ्कारास्त्वनेन प्रसङ्गतो निरूपिता ६-७-१६ अध्यायेष्वेव ।

विष्णुधर्मोत्तरपुराणम्

(पञ्चदशाभिनवालङ्काराः १५+३=१८) - प्राचीनमुनीनां समयनिर्धारणमतिकष्टसाध्यं कार्यम्, यतस्तैः स्वविषये कमपि कुत्रापि च न लिखितम् । अस्यां स्थितौ विष्णुधर्मोत्तरपुराणस्याऽपि कर्तुर्मुनिव्यासस्यान्यकृतैरुल्लेखैः अनुमानेन च समयो व्यवस्थापनीयो भवति । अस्मादेव हेतोर्मुनिव्यासस्य विष्णुधर्मोत्तरपुराणस्य च समयसम्बन्धेऽपि मतभेदा वर्तन्ते ।

विष्णुधर्मोत्तरस्य मूलतः धार्मिकदृष्ट्या एवाधिक महत्त्वं वर्तते । समाजस्य तात्कालिकस्वरूपबोधनायाप्यस्य पुराणस्य महानुपयोगः । अस्मिन्पुराणे प्राचीनभारतस्येतिहासोऽपि निहितः । अस्योक्तानामितिवृत्तानां प्रामाणिकत्वं शिलालेखादिभिरपि कर्तुमारब्धम्, अतो विदेशीयाः अपि विद्वांसः पुराणेऽस्मिन् धृतादराः प्रतिभान्ति । पुराणेऽस्मिन् सर्वाण्यपि ज्ञातव्यवस्तूनि वणतानि, येन तत् ‘भारतीयज्ञानकोषः' इत्यभिधीयते ।

भारतीयैतिहासिकपरम्परया कौटिल्यकृतमर्थशास्त्रं विष्णुधर्मोत्तरं निर्दशति तत्र हि विनेयेभ्यो राजपुत्रेभ्यः पुराणमिममुपदेष्टव्यमिति निदष्टम्।। अर्थशास्त्रञ्चेदं चन्द्रगुप्तराज्यकालिकमिति ततः पूर्वं पुराणरचनं सिद्धयति । विष्णुधर्मोत्तरपुराणे एव मौर्यवंशस्य प्रामाणिक विवरणं लभ्यते । तदिमानि सर्वाणि तत्त्वानि पुराणस्यास्य चन्द्रगुप्तात्पूर्वतनकालेऽस्तित्वं समर्थयन्ते । ईसवीयशतकात् षट्शतकपूर्वतनकालेऽस्य विष्णुपुराणस्यास्तित्वमासीदिति कल्पनाऽपि सत्यानुमोदिता । इदं तु सत्यम् यदस्य पुराणस्यादिमं रूपं सम्प्रति नावाप्यते । पुराणमिदं कदाचिदेकत्र समये नारच्यत, समये-समये तत्राध्याया योजिताः गुप्तकालपर्यन्तं तेषां वर्तमानरूपमुपपन्नमासीत् ।

विष्णुधर्मोत्तरपुराणस्य तृतीयखण्डस्य पञ्चत्रिंशत् अध्यायेष्वलङ्कारशास्त्रीयविषयस्य वर्णनमस्ति । तत्र प्रथमध्याये चित्र सूत्रविधानानुसारेण देवाचैनं विहितम् । तद्यथा -

चित्रसूत्रविधानेन देवता विनिमताम् ।

सुरूपां पूजयेद्विद्वान् तत्र सन्निहिता भवेत् ।।[6]

अस्य खण्डस्य चतुर्दशाध्याये सप्तदशाऽलङ्काराणां वर्णनमस्ति । तद्यथाअनुप्रास-रूपक-यमक-व्यतिरेक-श्लेष-उत्प्रेक्षा-अर्थान्तरन्यास-उपन्यास-विभावनाअतिशयोक्ति-वार्ता-यथासंख्य-विशेषोक्ति-विरोध-निन्दास्तुति-निदर्शन-अनन्वयाश्च एतेष्वलङ्कारेषु पञ्चदशाऽभिनवालङ्काराः सन्ति । अस्यैव सप्तदशाध्याये रूपकानो निरूपणमस्ति । अत्रैव रङ्गे दृश्यनियोजनमप्यस्ति । तद्यथा -

मरणं राज्यविभ्रंशो नगरस्योपरोधनम्,

एतानि दर्शयेन्न तथा युद्धं च पार्थिव ।

प्रवेशकेन कर्तव्यं तेषामाख्यानकं बुधैः ।।[7]

अत्रैव चतुस्त्रिशदध्याये नृत्यस्य महिमावर्णनप्रसङ्गे -

देवताराधनं कुर्यात् यस्तु नृत्तेन धर्मवित् ।

स सर्वकामानाप्नोति मोक्षोपायं च विन्दति ।।

धन्यं यशस्यमायुष्यं स्वर्गलोकप्रदं तथा ।

ईश्वराणां विलासं तु चार्तानां दुःखनाशनम् ।

मूढानामुपदेशं तत् स्त्रीणां सौभाग्यवर्णनम् ॥[2]

तत्रैव स्थायीसञ्चारीभावयोर्भेदं वर्णयति

बहूनां समवेतानां रूपं यस्य भवेद् बहु ।

स मन्तव्यो रसस्थायी शेषाः सञ्चारिणः स्मृता ।।[3]

भरतमुनेः पश्चात् विष्णुधर्मोत्तरपुराणस्य नामोल्लेखनेऽत्र अलङ्काराणां विकासक्रमे विष्णुधर्मोत्तरस्य द्वितीय स्थानमस्त्येतावतेव नान्यदिति । यतो हि विष्णुधर्मोत्तरपुराणस्यालङ्कारशास्त्रीयभागे नाट्यशास्त्रस्यानेकानि पद्यानि उद्धृतानि सन्ति । येनास्य स्वतः परर्वात्तत्वं सिद्धयति । म० म० काणेमहोदयस्तु स्व ‘हिस्ट्री आफ संस्कृत पोयेटिक्स' नामकग्रन्थे विष्णुधर्मोत्तरस्य काव्यशास्त्रीयभागम् षष्ठशतकात् प्राचीनतरं मन्यते ।

भट्टिकाव्यम्

( नवीनालङ्काराः २१+१७ ) व्याकरणसम्बन्धिपदप्रयोगनियमानां ज्ञानायान्यशास्त्रीयज्ञानसौलभ्याय च भट्टिकाव्यं प्रसिद्धतरमस्ति -

दीपतुल्यः प्रबन्धोऽयं शब्दलक्षणचक्षुषाम् ।

हस्तादर्श इवान्धानां भवेद् व्याकरणादृते ॥[4]

काव्यमिदं भट्टिस्वामिना प्रणीतम् । तन्नाम्नैव चास्य प्रसिद्धिरपि जाता । अस्य काव्यस्य रचयितुः समयः भट्टिस्वामिना स्वयमेव स्वग्रन्थे लिखितम् -

काव्यमिदं लिखितं मया बलभ्यां श्रीधरसेननरेन्द्रपालितायाम् ।

कीत्तरतो भवतान्नृपस्य तस्य क्षेमकरः क्षितिपो यतः प्रजानाम् ॥[5]

अनेनास्य काव्यस्य रचना श्रीधरसेनर्नामकनृपस्य प्रशासनकाले सौराष्ट्रस्य राजधान्यां बलभीनामकनगर्यामेवाभवत् । अतः भट्टिस्वामिनः समयं निश्चेतं बलभीनृपतेः श्रीधरसेनस्य समयस्य निर्धारणमावश्यकम् । सौराष्ट्र श्रीधर सेननामकाश्चत्वारो राजानः ५०० ई० तः ६५० ई० पर्यन्तमजायन्त, तेषु कत -मस्य श्रीधरसेनस्य समये भट्टिः जायतेति निश्चेतव्यम् । म. म. पी. वी. काणे महोदयमतानुसारेण महाकविभट्टिस्वामिना प्रथमश्रीधरसेनस्य नाम निजमहाकाव्ये निदष्टः । तेनास्य कालः षष्ठशतकस्योत्तराद्धेऽनुमीयते । श्रीधरसेनद्वितीयस्यैकः शिलालेखः प्राप्यते, यत्र भट्टिनाम्ने विदुषे राज्ञा कृतस्य भूमिदानस्य वार्ता मिलति । यद्ययं भट्टि: भट्टिकाव्यस्यैव प्रणेता तदा तस्य समयः ६१० ई० मन्तुं शक्यते । अलङ्काराणां विकासक्रमदृष्ट्याऽस्य कवेः ४७० ई० तः ५७० ई० पर्यन्तमेव निश्चितं भवति । अन्यकल्पनायामपि अलङ्कारविकासक्रम दृष्ट्या षष्टशतकाद्ध्र्वं नानेतुं योग्यः ।

अत्र काव्ये द्वाविंशतिः सर्गाः येषु संहत्य १६२९ मिताः श्लोकाः विद्यन्ते । अस्य काव्यस्य निर्माणउद्देश्यं मनोविनोदेन सह संस्कृतव्याकरणस्य ज्ञानमिति । तत्र प्रथमप्रकीर्णकाण्डे १-५ सर्गाः सन्ति । द्वितीयेऽधिकारकाण्डे ६ तः ९ सर्गाः, तृतीयप्रसन्नकाण्डे १० तः १३ सर्गाः, चतुर्थतिङन्तकाण्डे १४-२२ सर्गाः सन्ति । प्रसन्नकाण्डे एवानेन काव्यशास्त्रीयविषयस्य प्रतिपादनं कृतः । दशमसर्गेऽनेनाष्टत्रिंशदलङ्काराणां प्रदर्शनं कृतः, येषु द्वौ शब्दालङ्कारौ स्तः । एकादशसर्गे माधुर्यगुणस्य तथा द्वादशसर्गे भाविकाऽलङ्कारस्योदाहरणानि च सन्ति । त्रयोदशसर्गस्य पञ्चाशत् श्लोकेषु भावसमस्योदाहरणान्यनेन प्रस्तुतानि । भट्टिस्वामिनैकविंशतिः अभिनवालङ्काराणां सप्तदशपूर्वप्रतिपादितालङ्काराणां निरूपणं कृतः ।

भट्टिकाव्यमिदं किमपि प्राचीनमीदृशं काव्यमालोक्यैव प्रणीतवान् । पातजलमहाभाष्ये कतिपयानि व्याकरणप्रयोगपराणि पद्यान्युधृतानि सन्ति । तेन ज्ञायते यत् पतञ्जलेरपि समये किमपि तादृशं काव्यमासीत् । तदेव किमपि काव्यमाधारीकृत्य भट्टिना स्वकाव्यं विरचितं स्यात् । भट्टिकाव्यस्य निम्नलिखितः श्लोकस्तु एकावलीनामकस्यालङ्कारस्य प्रसिद्धमुदाहरणम् -

न तज्जलं यन्न सुचारूपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् ।

न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः ।।

अस्य काव्यस्यादिमेषु चतुषु सर्गेषु प्रकीर्णविषयाः सन्ति । तदनु त्रयोदशसर्गान्तमलङ्काराणां निवेशः, ततो द्वाविंशं सर्गं यावत् लकारप्रयोगाश्चेति सर्वात्मना काव्यशास्त्रमिदम् । किञ्चालङ्कारशास्त्रीयविषयाणां निरूपणादेवात्र भट्टिरलङ्कारशास्त्रस्याचार्य रूपेण निर्दष्टोऽस्ति।

काव्यालङ्कारः

( नवीनालङ्कारौ २+३६= ३८ ) भामहः काश्मीरदेशे समुत्पन्नः प्रसिद्धो विद्वानासीत् । तदेतत् ‘काव्यालङ्कार' ग्रन्थस्य ‘सुजनावगमाय भामहेन ग्रथितं रक्रिलगोमि सूनुनेदम्' इति श्लोकेन परिबोध्यते । गोमिपदं बौद्धसाहित्ये बाहुल्येन प्रयुज्यते चन्द्रगोमीत्यादिवतएन चन्द्रगोमिनं केचित् ‘रक्रिलगोमिनो भ्रातरमाहुः । अतोऽयं बौद्ध इति, किञ्च स्वीयस्य काव्यालङ्कारस्यारम्भेऽयं सार्वसर्वज्ञस्य स्तुति कृतवानतश्च बौद्धोऽयमिति बहुभिः सन्दिह्यते । वस्तुतस्त्वयं हिन्दूधर्मावलम्बी आसीत् यतोऽनेन यागादीनां सोमपानस्य च रामायणीपात्राणाञ्च प्रशंसा यथाप्रसङ्गं कृता । नैतावदेव, अपोहवादस्यालोचनापीमं हिन्दूधर्मावलम्बिनं गमयति । अनेनालङ्कारशास्त्रविषयकः कश्चिद्ग्रन्थो विरचित आसीत्, यस्य विवरणं विदुषा भट्टोद्भटेन कृतम् । यस्य च नाममुद्रिते' पुस्तके 'काव्यालङ्कारः' इत्येव लभ्यते । तदेतदुक्तमुद्भटालङ्कारसारसंग्रहे लघुवृत्तौ प्रथमे वर्गे प्रतीहारेन्दुराजेन–‘स्पष्टमिदं भामहविवरणे भट्टोद्भटेन कृतम्' इति । अयं हि भामहूः प्राचीनतरः अतएव प्रतापरुद्रयशोभूषणे विद्यानाथेनोक्तम् -

पूर्वेभ्यो भामहादिभ्यः सादरं विहिताञ्जलिः ।

वक्ष्ये सम्यगलङ्कारशास्त्रसर्वस्वसङ्ग्रहम् ॥ इति ।

अलङ्कारसर्वस्वे रुय्यकेणाप्युक्तम्-‘भामहोद्भटप्रभृतयश्चिरन्तनालङ्कारकाराः इति । ध्वन्यालोकलोचने द्वितीयोद्योते-‘ध्वन्यात्मभूते शृङ्गारे०' इति कारिकाया वृत्तिव्याख्यानावसरे ‘उक्तः' इति प्रतीकमुपादायाभिनवगुप्तपादाचार्यंरप्युक्तम्--‘भामहादिभिरलङ्कारलक्षणकारैः' इति । अपि च काव्यप्रकाशस्य दशमोल्लासे कारणमालाऽलङ्कारस्यान्तिमे वृत्तिग्रन्थे-‘इत्यत्र काव्यरूपतां कोमलानुप्रासमहिम्नैव समाम्नासिषुर्न पुनर्हेत्वलङ्कारकल्पनया' इत्येवंरूपे ‘समाम्नासिषुः' इतिपदमुपादाय ‘प्राञ्चो भामहादयः' इति शेषमुपयोजितवन्तः टीकाकाराः । भामहस्य प्राचीनतरत्वादेव मम्मटभटेनापि स्वोक्तेऽर्थे सम्मतिं दर्शयितुं षष्ठोल्लासे 'रूपकादिरलङ्कारः' इत्यादिः, देशमोल्लासे विषमालङ्कारस्थले च ‘सैषा सर्वत्र वक्रोक्तिः' इत्यादिश्च भामहस्य ग्रन्थ उपन्यस्तः ।

भामहस्य समयः कः ? इति विषये महान् मतभेदो विद्यते । दण्डिभामयोः कः पूर्ववर्तीति निर्णयोऽत्र प्रकाशमाधातुमलम् । सौभाग्येनाधुना दण्डी भामहात् परवर्ती एव स्वीकृतो विद्वद्भिः। तेहि, दण्डी सप्तमशतकप्रारम्भकालिको मतस्ततश्च भामहस्य षष्ठशतकवतत्वं स्वतः सिद्धयति । अष्टमशतकोद्भवो' भट्टोद्भटो भामहकृतस्य काव्यालङ्कारग्रन्थस्य व्याख्यां कृतवान्, अतो भट्टोद्भटात् पूर्वकालिकतामपि पूर्वोक्तमतेऽनुकूलतां भजते । भामहं दिङ्नागात् परवर्ती तथा धर्मकीत्तबाणभट्टयोः पूर्ववर्तीति निर्णयोऽत्र समुचितमेव । दिङ्नागस्य समयः ५०० ई० अस्ति तथा धर्मकीतिस्तु सप्तमशतकस्य पूर्वार्द्धवर्ती आसीत् । बाणस्तु हर्षवर्द्धनस्य राजकविरासीत् । हर्षवर्द्धनस्य समयस्तु इतिहासप्रसिद्ध एवेति । बौद्धदार्शनिकेन दिङ्नागेन प्रत्यक्षस्य लक्षणं कृतः-- ‘प्रत्यक्ष कल्पनापोढं नाम जात्याद्यसंयुक्तम्' भामहेन स्वकाव्यालङ्कारस्य पञ्चमपरिच्छेदे न्यायनिर्णयस्य वर्णनप्रसङ्ग लिखितः---

प्रत्यक्ष कल्पनापोढ ततोऽर्थादिति केचन

कल्पनानामजात्यादियोजनां प्रतिजानते ।।[6]

भामहेन दिङ्नागस्य प्रत्यक्ष कल्पनापोढमित्यंशं यथावदुधृतम्, किञ्च धर्मकीत्तस्तु स्वकीयन्यायविन्दौ दिङ्नागोक्तप्रत्यक्षलक्षणे किञ्चित् संशोधनं कृतवान् ‘कल्पनापोडं भ्रान्तं प्रत्यक्ष निवकल्पम्' अनेन ज्ञातो भवति यद्भामहम् धर्मकीत्तेः प्रत्यक्ष लक्षणस्य ज्ञानो नासीत् । तेन हि भामहः दिङ्नागात् पश्चात् एवं धर्मकीत्तेः पूर्ववर्ती आसीत् । आनन्दवर्धनस्याप्युल्लेखेन सिद्धो भवति यत् भामहस्य समयः बाणात्पूर्वमेवासीत् । ध्वन्यालोकस्येकेन प्रसङ्गेन स्पष्टो भवति तद्यथा -

दृष्टपूर्वा अपि ह्यर्थाः काव्ये रसपरिग्रहात् ।

सर्वे नवा इवाभान्ति मधुमास इव द्रुमाः ।।[7]

उदाहरणेन स्पष्टं करोत्यानन्दवर्धनः-‘तथाहि विवक्षितान्यपरवाच्यस्यैव शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यप्रकार-समाश्रयेण नवत्वम् । यथा—धरणीधरणायाधुनात्वं शेषः इत्यादौ--

शेषो हिमगिरिस्त्वं च महान्तो गुरुवः स्थिराः ।

यदलङ्घितमर्यादाश्चलन्तीं विभ्रते भुवम् ॥

इत्यादिषु सत्स्वपि । तस्यैवार्थशक्त्युद्भवानुरणनरूपव्यङ्गयसमाश्रयेण नवत्वम् । आनन्दवर्धनाभिमते ‘शेषो हिमगिरिस्त्वमित्यादि प्राचीनं वाक्यं भामहस्य काव्यालङ्कारे ( ३।३७ ) अस्ति तथा च ‘धरणीधारणायाधुनात्वं शेषः' इदं नवीनं वाक्यं हर्षचरितस्य चतुर्थउच्छ्वासे १५ अनुच्छेदेऽस्ति । तेन हि स्पष्टो भवति बाणभट्टात् भामहः प्राचीनोऽस्ति । अतोऽनेन ६०० ई० तः पूर्वमेव भामहस्य समयो निश्चितः । केचन पाश्चात्या विद्वांसो भामहकृतौ न्यासपदप्रयोगं दृष्ट्वा भामहं जिनेन्द्रबुद्धेन्यसकारात् परर्वात्तनं मत्वा सप्तमशतकपरर्वात्तत्वमातिष्ठन्ते, परमिदं निर्मलम् अन्येषामेव न्यासग्रन्थस्य भामहेन स्मृतत्वस्य कल्पनीयत्वात् । धर्मकीत्तिदिङ्नागयोर्मध्यकालिकोऽयमिति तदीयप्रत्यक्षलक्षणं दृष्ट्वा कथयन्तो षष्ठशतकमध्यवर्त्तत्वमाहुः अतः विद्वांसो भामहे षष्ठशतकमध्यर्वात्तनमेवाहुः ।

अलङ्कारशास्त्रं कदा केन प्रथमाविष्कृतमिति प्रश्नस्योत्तरविचारे भरतस्य नाट्यशास्त्रमेवालङ्कारशास्त्रस्यादिमं मूलमिति यद्यपि वक्तुं शक्यम् तथापि लौकिककाव्यादिषु तेषामलङ्कारादीनां विषयाणां चिन्तनस्य प्रथा प्रथमं भामहेनैव प्रवत्तता स्यात् ततः प्राचीनस्यान्यस्यानुपलम्भादिति बहूनां विश्वासः । यद्यपि भामहस्य मतमतिचिरन्तनं तथाऽपि प्रामाणिका सर्वेप्याचार्यास्तं प्रमाणयन्ति विषयविशेषेषु । भामहेन विरचितः ‘काव्यालङ्कार'नामा एक एव ग्रन्थः प्राप्यते । वृत्तरत्नाकरे भामहनाम्ना लभ्यमानैः श्लोकैरनुमीयते यदनेन कोऽपि छन्दो ग्रन्थोऽपि व्यरच्यत । भामहेन वररुचिकृते प्राकृतप्रकाशे विवरणमप्येक लिखितं प्रकाशितं चानेकै र्मुद्रणालयैरूपलभ्यते । काव्यालङ्कारे षट्परिच्छेदाः । प्रथमे परिच्छेदे काव्यसाधनतल्लक्षणतद्भ दा वणताः । द्वितीये तृतीये चालङ्कारा विवेचिताः । चतुर्थे भरतोक्ता दशदोषाः प्रपञ्चिताः । पञ्चमे न्यायविरोधि दोषो मीमांसितः । षष्ठे विवादास्पदपदशुद्धिः विचारिताः । संहृत्यात्र ४०० श्लोकाः । भरतादनन्तर मयमेव ग्रन्थोऽलङ्कारशास्त्रस्य सर्वमान्यः । काव्यालङ्कारेशब्दार्थयुगलस्य काव्यत्वम्, भरतोक्तदशगुणानां माधुयजः प्रसादेष्वन्तर्भावः, वक्रोक्तेः सकलालङ्कारमूलत्वमिति विशिष्टसिद्धान्ताः । दण्डिनाऽप्यस्य ग्रन्थस्य वह्ननुकृतम् । भामहस्येयं प्रशंसा विश्रूयते -

‘आलङ्कारिक' इत्याख्या भामहात् भामविन्दत ।

तस्या द्विवचनं जातं जाते दण्डिनि पण्डिते ।। इति ।

काव्यादर्शः

(६६०-७२० ई० ) । ( त्रयोऽभिनवालङ्काराः ३+३४= ३७ )

जाते जगति वाल्मीको कविरित्यभिधाऽभवत् ।

कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि ।।

अलङ्कारशास्त्रस्यायं प्रसिद्ध आचार्यः काव्यादर्शस्य रचयिता । अलङ्कारशास्त्रीयलेखकेषु दण्डी स्वं विशिष्ट स्थानं रक्षति । अस्य महापुरुषस्य वासदेशस्य निर्णयेऽनुक्रम्यमाणे अवन्तिसुन्दरी कथा एव प्रमाणम् तदनुसारेण दण्डिनः पूर्वपुरुषाः गुर्जरप्रान्तस्थिते आनन्दपुरेऽतिष्ठन् । ततस्ते दक्षिणदेशावस्थिते सम्प्रति एलिचपुरसंज्ञया प्रथमानमचलपुरं नाम स्थानमायाताः, तदेवं क़वेर्दाक्षिणात्यभावः सिद्धयति । काञ्ची-काबेरी-चोल-कलिङ्ग-मलयानिलप्रभृतिदक्षिणप्रसिद्धस्थानादीनां दण्डिना कृतो भूयसोल्लेख एव प्रामाण्यतयाऽत्रोपस्थाप्यते । दण्डिनो दाक्षिणात्यत्वे इदमपि प्रमाणान्तरमुपन्यस्यते यत् काश्मीरदेशभवा आलङ्कारिको दण्डिनो मतं प्रायशो नोदधृतवन्तः, तन्मतं नालोचितवन्तः । अतः सुदूरदक्षिणवासित्वं 'निश्चीयते । कौशिकगोत्रोद्भवोऽयं स्वप्रपितामहस्य भारवेराश्रयदातुनू पस्याश्रये काञ्चीनगरे वसतिस्म । काञ्चीराजे शत्रुभिराक्रमणेन पराभूतोऽयं काननेषु निलीय स्थितः । सोऽयं विप्लवः ६५५ तमे खीष्ट्राब्दे बभूव । तदा दण्डी बाल एवाऽसीत् । एतेन दण्डिनः कालोऽपि प्रकाशमानीयते । दण्डिनो वास्तविक नाम न ज्ञायतेऽद्यापि । यथा भवभूतेर्माघस्य च नामविषये श्रूयते, तथैव ‘ब्रह्माण्डच्छत्रदण्डः' इत्यादि दशकुमारमङ्गलाचरणस्य दण्डपदप्रयोगेण दण्डिनाम्नायं ख्यातः ।

दण्डिनः समयनिरूपणे निम्नलिखित विषया ध्यातव्या भवन्ति । खीष्ट्रदशमशतकोत्पन्नोऽभिनवगुप्तः लोचननामके स्वग्रन्थस्य तृतीयोद्योते सप्तमकारिकायां लिखति–'यथाह दण्डी–गद्यपद्यमयीचम्पू ख्रीष्टदशमशतकपूर्वार्द्धसमुद्भूतेन प्रतीहारेन्दुराजेनोद्भटरचितस्य काव्यालङ्कारसारसंग्रहस्य लघुवृत्तौ , लिखितम्-‘अत एव दण्डिना -

लिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभः ।

असत्पुरुषसेवेव दृष्टिनिष्फलतां गता ॥

कन्नडभाषायां 'कविराजमार्ग' नामक एको ग्रन्थः राष्ट्रकूटराजकुमारेण अमोघवर्षेण लिखितः । सः स्पष्टभावेन काव्यादर्शमाधारीकृत्य प्रणीत इति प्रतीयते । कविराजमार्गनामकस्य तस्य ग्रन्थस्य रचनाकालः ८१५ ख्रीष्टाब्दतः ९०५ खीष्टाब्दमध्यवर्ती मन्यते । सिंहलभाषायां प्रथमराजसेनः सियासलकारा (स्वभाषाऽलङ्कार) नामकमेकं ग्रन्थं प्रणीतवान् । महावंशानुसारेण तस्य ग्रन्थस्य रचनाकालः ८४६ ख्रीष्टाब्दतः ८६६ ख्रीष्टाब्दो वर्तते । तस्मिन् ग्रन्थे न केवलं काव्यादर्शस्य प्रभावो लक्ष्यतेऽपितु तत्र काव्यादर्शस्य नामाप्युल्लिख्यते । काव्यदर्शस्याधारेण निर्मितोऽयं ग्रन्थ इति डॉ० वार्नेटेन ‘जर्नल आफ द रायल एशियाटिक सोसायटी' नाम्नि पुस्तके निर्णीतम् । हेत्वतिशयोक्त्यादिषु तु पूर्वरूपेण दण्डिन एव साम्यमवलोक्यतेऽतो नवमशताब्द्याः पूर्ववर्यैवायमित्यत्र न कश्चन सन्देहलेशः । काव्यादर्शीय -

अरत्नालोकसंहार्यमवार्य सूर्यरश्मिभिः ।

दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ।।

इति पद्ये बाणभट्टकृतकादम्बर्या चन्द्रापीडाय शुकनासोपदेशे विद्यमानगद्यस्य छाया समापतति । अपि चाग्र तत्रैव -

भिन्नतीक्ष्णमुखेनाऽपि चित्र बाणेन निर्व्यथः ।

व्याहारेषु जही लीलां न मयूरः•••••••••••• ।।

इति पद्येन मयूरभट्टेन सह बाणस्याऽपि प्रशस्तप्रशंसा कृता । सप्तमशतकपूर्वार्द्ध विद्यमानस्य वाक्यकर्तुः भर्तृहरेरनुसारेण काव्यादर्शे दण्डिना प्राप्यनिर्वयंविकार्य हेतूनां विभागः कृतः । एवञ्च सप्तमशताब्द्याः पूर्वार्द्ध एव वर्तमानस्य महाकवेर्बाणस्यानन्तरं सप्तमशतकान्ते तथाऽष्टमशतकप्रारम्भ एव दण्डिनः समयः ।

वामनेन काव्यालङ्कारसूत्रे यस्या रीतेः काव्यात्मत्वमास्थाय विस्तृता । विवेचना कृता सा रीतिर्दण्डिनः काव्यादरें वणिता मार्गपदेन । दण्डिप्रकाशितो मार्ग एव वामनेन रीतिरुक्ता, अतो दण्डी वामनपूर्ववत्ततया स्वीकर्तव्यो भवति । वामनस्य कालश्च ७७९ ख्रीष्टाब्दतः ८१३ ख्रीष्टाब्दो मन्यते ।

नीलोत्पलदलश्यामां विज्जिकां मामजानता ।

वृथैव दण्डिना प्रोक्ता सर्वशुक्ला सरस्वती ॥

इति विज्जिकानामकस्त्रीकवेरुक्तिः प्रसिद्धाः । यदीयं विज्जिका द्वितीयपुलकेशिनो ज्येष्ठसुतस्य चन्द्रादित्यस्य विदुषी पत्नी विजयभट्टारिका एवं तदा तस्याः समयः ६६० तमाब्दनिकटस्थित एव ।

एभिः प्रमाणैर्दण्डिनः समयस्य परिसीमा अष्टमशतकमितिमन्तव्यं भवति । वासवदत्ता नामके सुबन्धुप्रणीते प्रसिद्ध गद्यग्रन्थे–'छन्दोविचितिरिव कुसुमविचित्रा', 'छन्दोविचित्तिरिव मालिनी सनाथा' ईदृशं गद्यमस्ति । 'छन्दो• विचित्यां सकलस्तत्प्रपञ्चः प्रदशितः' इति दण्डिनो वाक्येन ‘छन्दोविचिति' नामकग्रन्थस्य दण्डिकृतित्वमास्थातुं शक्यते । तस्य ग्रन्थस्य सुबन्धुना स्मृतत्वे दण्डिनः सुबन्धु पूर्वत्वमायाति । एतेन दण्डिनः समयस्य पूर्वसीमा षष्ठशतकमिति मन्तव्यं भवति । सर्वमुपरितनं सन्दर्भ विभाव्य मैक्समूलर-बेवर-मैकडोनल-याकोविप्रभृतयः पाश्चात्या विद्वांसोऽपि दण्डिनः समयः सप्तमशतकस्योत्तरार्द्ध ( ६६० ई० ) तथाऽष्टमशतकस्य पूर्वाद्धे ( ७२० ई० ) एवं निर्णीताः ।

त्रयोऽग्नयस्त्रयो वेदास्त्रयोदेवास्त्रयो गुणाः ।

त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ।।[6]

एतदुक्तिमनुसृत्य 'काव्यादर्शः ‘दशकुमारचरितम्' ‘अवन्तिसुन्दरीकथा' इति त्रयो ग्रन्था दण्डिनः कथ्यन्ते । ये तु 'छन्दोविचिति' नामकमपि दण्डिग्रन्थमेव कथयन्ति तन्न युक्तम् । छन्दोविचितिशब्दस्य छन्दः शास्त्र परत्वात् । " दण्डिना निजग्रन्थस्य 'काव्यादर्श' इति नाम विधाय भामहापेक्षयाऽधिकचमत्कारः प्रदशितः । एतेन हि काव्यशोभोत्पादकानेवालङ्कारान् ( काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते ) मत्वा गुणानां विशेषमहत्ता प्रदर्शिता । यदपि भामहोऽपि गुणानङ्गीकरोत्येव परन्तु दण्ड्यपेक्षया स्वल्पमेव प्रदर्शितवान् स्वग्रन्थे । अत्र हि यत्र तत्र भामहसिद्धान्तस्य खण्डनमपि दृश्यते अलङ्कारशास्त्रस्यानुयायी ह्ययम् । भामहेन तु गौडीवैदर्भीरीत्योविभाजनं गतानुगतिकन्यायेन समथतम्, किन्तु गौडी-वैदर्भीरीत्योः पारस्परिकभेदसम्बन्धः सर्वप्रथम स्पष्टतया प्रदर्शनस्य श्रेयः अस्मिन्नेव विद्वद्वरे इत्यवगन्तव्यम् ।

एतदीयः 'काव्यादर्शः' परमलोकप्रियो ग्रन्थो यतोऽस्य कन्नडभाषायां ‘कविराजमार्ग' नाम्ना, सिंहलभाषायाञ्च ‘सियवसलका' नाम्नानुवादः कृतः । अत्र ग्रन्थे ४ परिच्छेदाः ६६० श्लोकाः सन्ति । प्रथमपरिच्छेदे-काव्यलक्षणम् तस्य विस्तृतभेदाः, गौडी-वैदर्भीरीत्योर्दशगुणानां सविस्तर वर्णनम् । द्वितीयपरिच्छेदे—सुन्दररूपेण सप्तत्रिशदलङ्काराणां लक्षणोदाहरणानि, तत्रोपमालङ्कारस्यानेकभेदाः निरूपिताः । तृतीयपरिच्छेदे-शब्दालङ्काराणां मध्ये विशेषतया यमकालङ्कारस्य व्यापकरूपेण वर्णनम् । चतुर्थपरिच्छेदे–दशविधदोषाणां लक्षणोदाहरणानि प्रदर्शितानि । अयमलङ्कारसम्प्रदायस्थोऽपि रीतिविवेचकतया ख्यातः । त्रयोऽभिनवालङ्काराः-३+ ३४= ३७ अलङ्काराः ।

काव्यालङ्कारसारसंग्रहः

( ७५०-८५० ई० ) ( अभिनवालङ्काराः षट् ६+ ३५ = ४१ )

विद्वान् दीनारलक्षेण प्रत्यहं कृतवेतनः ।

भट्टोऽभूदुद्भटस्तस्य भूमिभर्तुः सभापतिः ।।[7]

अयं हि भट्टोद्भट इति उद्भटभट्ट इति उद्भटाचार्य इति व्यपदिश्यते । अयं हि विद्वान् काश्मीरदेशे जनिमलभत । उपर्युक्त राजतरङ्गिण्याश्चतुर्थतरङ्गस्थे ४९५ संख्याके श्लोके कल्हणवचनाज्ज्ञायते यदयं विद्वान् सवेतनः काश्मीराधिपतेर्जयापीडस्य राज्ञः सभायाः पतिरप्यासीत् । तस्य राज्ञः राज्यकालः ख्रीष्ट ७७९ वत्सरमारभ्य ८१३ वर्षपर्यन्त इति तत्कालभवत्वं तत्सभापतेरस्य भट्टोद्भटस्येति राजतरङ्गिणीतो निश्चीयते । तत्र प्रतिदिनं चास्य वेतनं दीनारशतलक्ष्यम् (एककोटिस्वर्णमुद्रा) आसीदिति तत एव ज्ञायते । यदीदं पूर्णतस्तथ्य तदायं महान् धनाढ्यो भाग्यशाली चेति निश्चप्रचम् । अवगतानेकशास्त्रतत्त्वोऽपि मुख्यतयाऽयं वैयाकरणः अतएवाऽनेन -

‘क्रियायाः प्रतिषेधेऽपि यत फलस्य विभावनम् । ज्ञेयाविभावना।' इति विभावनाऽलङ्कारलक्षणे ‘कारणस्य निषेधेऽपि' इति प्रयोक्तव्ये कारणपदस्थाने क्रियापदं प्रयुक्तम् । ‘अलङ्कारसर्वस्व' ग्रन्थे राजानकरुय्यकेन 'अलङ्कारविमशिनी' नामिकायां तट्टीकायां तु जयरथेन प्रोक्ताद् ‘भट्टोद्भटादिभिः कारणपदस्थाने क्रियाग्रहणं कृतम् वैयाकरणैः क्रियाफलमेव कार्यमित्यभ्युपगमात्' इति वचनात् प्रतीयते ।

किञ्चालङ्कारशास्त्रस्य विकासक्रमे विचार्यमाणे राजानकरुय्यक उद्भटभट्टस्य मतं विवेचयन्नाह -

‘उद्भटादिभिस्तु गुणालङ्काराणां प्रायशः साम्यमेव सूचितम्, विषयमात्रेण भेदप्रतिपादनात् संघटनाधर्मेण चेष्टेः' इति ।

असौ वामनसमकालिकः । वामनो जयापीडराजाश्रित एवासीदिति सजतरङ्गिणीत एव प्रतीयते । तद्यथा---

मनोरथः शङ्खदत्तश्चटकः सन्धिमांस्तथा ।

बभूवुः कवयस्तस्य वामनायाश्च मन्त्रिणः ॥[१]

एकस्यैव राज्ञ आश्रये विद्यमानयोरपि वामनोद्भटयोः साहित्यक्षेत्र प्रतिस्पधत्वं प्रतीयते । यदि वामनो रीतिसम्प्रदायस्योन्नायकस्तदा चोद्भटोऽलङ्कारसम्प्रदायस्य पृष्टपोषक आसीत् । वामनो जयापीडनाम्नः काश्मीरराजस्य राष्ट्रकूटवंशस्य गोविन्दतृतीयस्य च सभापण्डितः सचिवान्यतमश्चासीत् । जयापीडस्य शासनकालश्च ७९४-८१३ ई० मन्यतेऽतोः उद्भटस्य वामनसमकालिकत्वात् अष्टमशतकस्योत्तरार्द्धभागो नवमशतकस्य पूर्वार्द्धभागश्च निश्चीयते।

उद्भटः ‘अलङ्कारसारसंग्रह'-नामकमलङ्कारग्रन्थं जग्रन्थ यस्योपरि प्रतिहारेन्दुराजनामकेन विदुषा विरचिता वृत्तिरद्यापि उपलभ्यते । तस्यां वृत्ती प्रतिहारेन्दुराजस्य ‘अनेन ग्रन्थकृती भट्टोद्भटेन स्वोपरिचितकुमारसम्भवैकदेशोऽत्रालङ्कारसारसंग्रहे उदाहरणत्वेनोपन्यस्तः' इति लेखेन ज्ञायते यत् कुमारसम्भवनामा कालिदासीय कुमारसंभव व्यतिरिक्तः कश्चित् काव्यप्रबन्धोऽप्यनेन विरचित इति । माणिक्यचन्द्रसरस्वतीतीर्थ भट्टवामनप्रभृतिभिष्टीकाकृभिरुदाहृतः -

"या शैशिरी श्रीस्तपसा मासेनैकेन विश्रुता।

तपसा तां सुदीपॅण दूराद् विदधतीमधः ॥"

इत्येष गौरीस्तुतौ प्रयुक्तः ‘तपसा' इति माघमासकृच्छचान्द्रायणरूपार्थद्वये श्लिष्टेन विशेषणेनौपम्याक्षेपे जायमानस्य व्यतिरेकस्योदाहरणत्वेन समुपन्यस्तः कश्चिच्छ्लोकोऽपि समुपलभ्यते ।

भट्टोद्धटप्रणीतो ‘भामहविवरण' नामा व्याख्या ग्रन्थोऽपि लोचनादौ स्मर्यंते । तद्यथा-‘भामहोक्तं शब्दछन्दोऽभिनार्थः' इत्यभिधानस्य शब्दाद भेदं व्याख्याते ‘भट्टोद्भटोवभाषे।' अलङ्कारसारसंग्रहलघुवृत्तिटीकायामपि‘विशेषोक्तिलक्षणे च भामहविवरणे भट्टोद्धटेन ‘एकदेश' शब्द एव व्याख्यातो यथैवास्माभिनिरूपितः ।'

उद्भटप्रणीते काव्यालङ्कारसारसंग्रहे षड्वर्गाः ७९ कारिकाश्च यत्र षट् नवीनालङ्काराः पञ्चत्रिशत्पूर्वाख्याताः इति सङ्कलनेन एक चत्वारिंशदलङ्काराः निरूपिताः । भामहवदलङ्कारसम्प्रदायानुयायी भूत्वाप्ययं भामहात् कतिपय सिद्धान्तेषु पार्थक्यं स्वस्मिन् प्रदर्शयति । तथाहि विशिष्टसिद्धान्तो ह्यस्य -

( १ ) अर्थशब्देन तावत् शब्दा भिद्यन्त इति ।

( २ ) श्लेषस्य शब्दार्थभेदेन द्वौ भेदौ, किन्तुभयोरप्यर्थालङ्कारत्वम् । एतस्यैव विशिष्टरूपेण खण्डन मम्मटेन काव्यप्रकाश नवमोल्लासे विश्वनाथेन दशमपरिच्छेदे च कृतम्

( ३ ) ध्वन्यालङ्कारयोगे श्लेषस्य प्रबलता

( ४ ) वाक्यस्य त्रिप्रकारेणाभिधाव्यापारः

(५) विचारितसुस्थाविचारितरमणीय इत्येवं रूपेणार्थस्य द्विविधकल्पना

( ६ ) गुणानां सङ्घटना धर्मत्वम् । अनेन वाक्ये त्रिधाऽभिधाव्यापारः, अर्थद्वैविध्यं चेत्यादयो विषया नूतनतया सिद्धान्तिताः ।

वामनकाव्यालङ्कारसूत्रम्

(७८०-८८० ई० ) ( द्वौ नवीनाऽलङ्कारौ त्रिंशद् पूर्वोक्ता=३२ ) प्रसिद्ध आलङ्कारिको वामनः काश्मीरेषु जन्माससाद । वामनोऽयं काश्मीरनरेशस्य सचिव आसीत् । जयापीडस्य समयोऽष्टमशतकस्यान्तिमो भागः । तथा चोक्तम् -

मनोरथः शङ्खदत्तश्चटकः सन्धिमांस्तथा ।

बभूवुः कवयस्तस्य वामनाद्याश्च मन्त्रिणः ॥

अनेनासौ जयापीडनाम्नः काश्मीरराजस्य सभापण्डित आसीत् । जयापीडस्य शासनकालस्तु ७७९ ख्रीष्टाब्दतः ८१९ ख्रीष्टाब्दपर्यन्त आसीत् । वामनः कदाचिद् राष्ट्रकूटवंशस्य तृतीयगोविन्दस्य सचिवान्यतमोऽप्यभूत् । गोविन्दस्य शासनकालस्तु ७९४ ख्रीष्टाब्दतः ८१३ ख्रीष्टाब्दपर्यन्तो मन्यते । अतः वामनस्यापि समयोऽष्टमशतकस्यान्तिमो भागः ( ७८० ) तथा नवमशतकस्य चरमभागः ८८० निर्गीयते ।

अभिनवगुप्तपादाचार्यों ध्वन्यालोकलोचने 'वामनाभिप्रायेणायमाक्षेपः भामहाभिप्रायेण तु समासोक्तिरित्यमुमाशयं हृदये गृहीत्वा समासोक्त्याक्षेपयोरिदमेकमेवोदाहरणं व्यतरद् ग्रन्थकृदिति' वामनं स्मरति । अतश्च ख्रीष्टाब्ददशमशतकभवात् अभिनवगुप्तपादाद्वामनस्य पूर्ववर्त्तत्वं स्वतः समायाति । किञ्चायं वामनः कादम्बरीम्, उत्तररामचरितम्, शिशुपालवधम् चोदाहरति, अतस्तद् ग्रन्थकर्तृभ्यो बाणभवभूतिमाघेभ्यः परवत्तत्वमस्य सिद्धयति । एवञ्चाभिनवगुप्ताद-बाणादिमध्यकालवत्तत्वेन वामनस्य पूर्वोक्तसमयवत्तत्वं सर्वथा समर्यते ।

वामनेन काव्याऽलङ्कारसूत्रनामा ग्रन्थोऽग्रन्थि । तस्य वृत्तिरपि तेन स्वयमेव कृता । तद्यथा -

प्रणम्य परमं ज्योतिर्वामनेन कविप्रिया ।

काव्यालङ्कारसूत्राणां स्वेषां वृत्तिविधीयते ।।[२]

अस्मिन्ग्रन्थेऽलङ्कारशास्त्रस्य सर्वेऽपि विषयाः सूत्रैरेवोक्ताः । ग्रन्थेऽस्मिन् पञ्चाध्यायाः ३१९ सूत्राणि च सन्ति । अत्राध्याया अधिकरणशब्देन व्यवहृता । प्रथमेऽधिकरणे काव्यतत्प्रयोजनरीतयो निरूपिताः, द्वितीये पदवाक्यवाक्यार्थदोषाः निरूपिताः, तृतीये गुणविवेचना कृता यत्र दशगुणानां शब्दार्थवृत्तितया विंशतिविधिश्वोक्ता, चतुर्थे शब्दार्थाऽलङ्काराः, पञ्चमे कतिचनाशुद्धयो निर्दिष्टाः ।

काव्यालङ्कारसूत्रग्रन्थस्य प्राचीनष्टीकाकारः सहदेवः कथयति यद् ‘वामनस्य कृतिर्नष्टाऽभूत्, सम्प्रति यो ग्रन्थः प्राप्यते, तदुद्धारो मुकुलभट्टेन कृत' इति । वामनस्य विशिष्टसिद्धान्ताः -

( १ ) गुणालङ्कारयोभिन्नता,

( २ ) रीतेस्त्रैविध्यम्,

( ३ ) वक्रोक्तेर्लक्षणारूपता,

( ४ ) विशेषोक्तेर्लक्षणवैचित्र्यम्,

(५) समग्रस्याप्यर्थालङ्कारप्रपञ्चस्योपमारूपता ।

वामनो रीतिमात्मानं काव्यस्याभिधत्ते । यद्यपि प्राचीना अपि विद्वांसो रीति न्यरूपयन्, परं काव्यात्मतया रीतिर्वामिनेनैवोक्ताः ।

रुद्रटः, तदीयः काव्यालङ्कारः

( ८२५-८७५ ई० )। ( पञ्चत्रिशदभिनवालङ्काराः+ एकत्रिंशत्पूर्वोक्ताः=६६ अलङ्काराः )

शतानन्दापराख्येन भट्टवामुक-सुनुना ।

साधितं रुद्रटेनेदं सामाजाधीमता हितम् ।।[३]

नमिसाधोः टीकातः । काश्मीर एव वसतिरस्याऽपि महानुभावस्य । सामवेदी शतानन्दापरनामा रुद्रटः वामुकनामस्य विदुषः, पुत्राश्नासीत् । अनेन प्रणीतस्य काव्यालङ्कारस्य उद्धरणानि राजशेखरेण, भोजराजेन, प्रतिहारेन्दुराजेन च स्वीयग्रन्थेषु दत्तानि तद्यथा राजशेखरेण–‘काकुवक्रोक्तिर्नामशब्दालङ्कारोऽयम् इति रुद्रटः ।' ( का० मी० ७ अ० पृ० ३१ द्रष्टव्यम् । ) अतोऽयं नवमशतकोत्तरभागे अवर्ततेति कल्पना कर्तुं शक्यते । जैकोबी महाशयो रुद्रटं शङ्करवर्मनाम्नोऽवन्तिवर्मपुत्रस्य समसामयिकं मन्यते । अतोऽपि पूर्वोक्त एव समयः सिद्धयति । रुद्रटकृतयस्तिस्रः -

( १ ) काव्यालङ्कारः,

( २ ) शृङ्गारतिलकम,

( ३ ) त्रिपुरवधकाव्यञ्चेति ।

तत्र रुद्रटस्य काव्याऽलङ्कारो विषयविवेचनदृष्ट्या अतीव व्यापकः ।

अत्रालङ्कारशास्त्रस्य समस्तसिद्धान्तानां विस्तृतसमीक्षा कृताऽस्ति । काव्यस्य प्रयोजनोददेश्यकविसामग्रचादि प्रतिपादनानन्तरमलङ्काराणां विस्तृत सुव्यवस्थितञ्च वर्णनं कृतमस्त्यत्र ग्रन्थे । यद्यपि भाषा-रीति-रस-वृत्तीनामपि सम्यक्तया विचारस्तथाप्यलङ्कारसमीक्षणमेव ग्रन्थस्य मुख्योद्देश्यम् । सर्वाणि चोदाहरणानि निजनिमतान्येव । अयमेव हि नवरसातिरिक्तं प्रेयो (वात्सल्य) नामक रसमङ्गीकृतवान् ।

अलङ्कारसम्प्रदायानुयायी चायं रुद्रटः । अलङ्काराणां व्यवस्थाकरणमेव ' ग्रन्थस्य मुख्योद्देश्यम् । सर्वप्रथममलङ्काराणां वैज्ञानिक रूपमनेनैव दत्तम् । अलङ्काराणां वास्तवोपम्य ( औदार्य ) अतिशय-श्लेषाख्यानि चत्वारि मूलतत्त्वानि । ये च भामहोद्भटादिभिरलङ्काराः व्याख्यातास्तेष्वनेकानलकारान् परित्यज्य तदर्थ नूतननामानि ग्रन्थे निर्दिष्टानि सन्ति । यथा भामहस्य यो 'व्याजस्तुतिः अलङ्कारः स रुद्रटस्य 'व्याजश्लेष' इति । पञ्चत्रिशदभिनवालङ्कारोद्भावनमप्येतेन कृतम् । यद्यपि रसानामतिविस्तरेण निरूपणं वर्तते तथाप्यलङ्कारोपर्येव ग्रन्थकृदाग्रहो दृश्यते । यतः अलङ्कारशास्त्रस्य क्रमिक-. विकासे विचार्यमाणे रुद्रटस्याऽपि मतं विकासस्यैकं सोपानमभूदिति राजानकरूय्यकस्तन्मतमित्थं विविनक्ति-‘रुद्रटेन तु भावालङ्कारो द्विधैवोक्तः ।। उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कथिता । रसवत्प्रेयः प्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः । तदित्यं त्रिविधमपि प्रतीयमानमलङ्कारतया ख्यापितमेव इति ।

अस्मिन् ग्रन्थे षोडशाध्यायाः । पद्यानि च ७३४ मितानि सन्ति । अलङ्काराणां विभाजनं वर्गीकरणञ्च सर्वप्रथममनेनैव कृतम् । प्राचीनैरुक्ता कतिपयेऽलङ्कारास्त्यक्ताः, कतिचन नवा उक्ताः, कतीनाञ्च संज्ञा परिवत्तता । तदेवं सर्वथा परिष्कृतोऽलङ्कारमार्गः । अस्मिन् ग्रन्थे ७१४ आर्याः सन्ति । आर्या देव्याः पार्वत्याः अनुरागी सर्वज्ञरुद्रस्य प्रतीकरूपोऽस्ति आर्याछन्दसोऽनुरागी रुद्रटं। तद्रूपमेव स्वीकृतम् । तद्यथा -

अतिलोकमलङ्कारमाविभ्रदमृतस्तुतम् ।

आयनुरागी सर्वज्ञः सत्यं रुद्रः सरुद्रटः ।।[४]

अग्निपुराणम्

(३३६-३४६ अध्यायः ) ( चतुर्दशाभिनवालङ्काराः पूर्वप्रतिपादिताश्च सप्तदशालङ्काराः )( १४+१७=३१ ) ऐतिहासिकवर्णनक्रमे रुद्रटस्य पश्चादग्निपुराणस्यास्य काव्यशास्त्रीयभागस्य स्थापने तात्पर्यमिदमस्ति यदस्मिन्भागे चतुर्दशानामेतादृशामलङ्काराणां प्रतिपादनोऽभूद्येषामलङ्काराणामलङ्काररूपेण विवेचनं कुत्राऽपि नाभूदुद्रटकालपर्यन्तम् ।

एषामलङ्काराणामुद्भावनमस्मिनग्निपुराणस्य काव्यशास्त्रीयभागे रुद्रटकालानन्तरमेव बभूव । तेनेदं स्थापनमग्निपुराणस्योचितमेव प्रतिभाति ।

अग्निपुराणस्य विशेषरूपेण काव्यशास्त्रीयभागस्य रचनाकालः स्वविषये विवादग्रस्त एवाऽस्ति । कतिपायानां विदुषां मते भरतमुनिनाऽग्निपुराणादेवरसालङ्कारादितत्त्वान् गृहीत्वा नाट्यशास्त्रस्वरूपनिर्माणावसरे प्रसंङ्गत एवालङ्कारशास्त्रस्यापीयं रचना कृता । एषामालोचकानां मतानुसारेण भरतस्येदं नाट्यशास्त्रमग्निपुराणोत्तरकालीनमेव सिद्धो भवति । किञ्चाग्निपुराणे ‘भारती रीत्याः' वर्णनप्रसङ्गे–‘भरतेन प्रणीतत्वाद्भारतीरीतिरिष्यते'[५] इति कथनेन सिद्धो भवति यद्भरतेन प्रणीतत्वादेवेयं रीतिः ‘भारतीरीतिः' इति नाम्ना ख्याता । अनेन नाट्यशास्त्रेणाऽपि प्रमाणितो भवति, यद्भरतैः कृतानां प्रयोगेणैव इयं ‘भारतीवृत्ति' कथ्यते । अतः भरतमुनेः नाट्यशास्त्रम् अग्निपुराणस्य काव्यशास्त्रीयभागात्प्राचीनतरमस्ति । तद्यथा-

मया काव्यक्रियाहेतोः प्रक्षिप्ताहिणाज्ञया ।।

स्वनामधेयैः भरतैः प्रयुक्ता सा भारतीनाम भवेत्तु वृत्तिः ।।[६]

भामहेनाऽपि काव्यालङ्कारे लिखितम् यदलङ्काराणां लक्षणोदाहरणानि तैः स्वकृतैरेवेति । यथा लिखितमस्ति -

"स्वयं कृतैरेव निदर्शनैरियं प्रक्लुप्ता खलु वाग्लङ्कृतिः ।”[७]

‘गिरामलङ्कारविधिः सविस्तरः स्वयं विनिश्चित्य धिया मयोदितः ।।[८]

भामहालङ्कारस्य रूपक-आक्षेप-अप्रस्तुतप्रश्र, समासोक्ति-पर्यायादिभिरलङ्काराणां लक्षणानि, अग्निपुराणोक्तलक्षणतुल्यान्येव सन्ति । अतः भामहोक्तलक्षणोदाहरणान्येव मौलिक मत्वा भामहस्य काव्यालङ्कारादग्निपुराणस्य काव्यशास्त्रीयभागमर्वाचीनं मन्यन्ते विद्वद्भिः।

अग्निपुराणस्य रूपक-उत्प्रेक्षा-विशेषोक्ति-विभावना-अपह्नति-समाधि-प्रभृत्यलङ्काराणां लक्षणानि काव्यादर्शे प्रतिपादितलक्षणतुल्यानि, एव सन्ति । अस्मिन्ग्रन्थे एतदतिरिक्ता स्थलेष्वप्यतीव साम्यं वर्तते । काव्यशास्त्रे सर्वथा मान्यसिद्धान्तमस्ति यत् काव्यादर्शः न कोऽपि संग्रहात्मकग्रन्थमस्ति, प्रत्युदिदं दण्डिनः स्वरचितग्रन्थमस्ति । अतः म० म० काणे, डॉ० राघवन्, डॉ० डे प्रभृतिभिः विद्वद्भिरग्निपुराणस्य काव्यशास्त्रीयभागम् काव्यादर्शादप्यर्वाचीनमेव मन्यन्ते अर्थात् ख्रीष्टाब्द १०५० ई० तः अपि पश्चाद्वर्ती मन्यन्ते । आचार्यआनन्दवर्द्धनोऽपि ध्वन्यालोके 'तथाचेदमुच्यते' एवं लिखित्वा -

अपारे काव्यसंसारे कविरेकः प्रजापतिः ।

यथाऽस्मै रोचते विश्वं तथेदं परिवर्तते ।।

शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् ।

स एव वीतरागश्चेन्नीरसं सर्वमेव तत् ।।उद्धरणे दोषः : <ref> त्रुटिपूर्णं कूटम् (code); रिक्तेभ्यः सन्दर्भेभ्यः नामधेयम् अवश्यं भवितव्यम्

इदं श्लोकद्वयं लिखितम् । इमौ श्लोकौ अग्निपुराणेऽपि मिलति ।[९] म० म० काणे प्रभृति स मालोचकानां मते उभावपि श्लोकौ आनन्दवर्द्धनस्यैव स्तः । यतः ‘तदिदमुक्तम्' तथा 'चेदमुच्यते' एवंविधप्रसङ्गेऽभिनवगुप्तेनाऽपि निजलोचने ‘ममैवेत्यर्थः' इत्येवार्थं कृतम् । अभिनवभारत्यां स्पष्टरूपेणाभिनवगुप्तेनेमौ श्लोकौ आनन्दवर्द्धन कृतावेव मन्यते । यथा-कविह सामाजिकतुल्य एव । तत एवोक्तम् - 'शृङ्गारीचेत्कविः' इत्याद्यानन्दवर्द्धनाचार्येण ना० शा० ६३६-३७ कारिकोपरि द्रष्टव्यम् । अतः इदं कथनं युक्तितरमस्ति यदग्निपुराणादेव 'ध्वन्यालोक' इति शब्दमुद्धतमस्ति । आनन्दवर्द्धनस्य कालस्तु नवमशतक एव निश्चितमस्ति । अतोऽग्निपुराणस्य काव्यशास्त्रीयभागः ध्वन्यालोकादप्यर्वाचीनः । भोजराजकृत शृङ्गारप्रकाशस्य रसप्रकरणस्याग्निपुराणस्य च रसप्रकरणयोरतीव साम्यं वर्तते,[१०] अग्निपुराणस्य काव्यशास्त्रीयभागे संग्रहात्मकप्रवृत्तिम् दृष्ट्वैव म० म० काणे प्रभृतिभिः विद्वद्भिरग्निपुराणस्य काव्यशास्त्रीयभागस्य भोजराजादप्यर्वाचीनः कथ्यन्ते । अस्य रचनाकालः १०५० ई० तः अपि पश्चादस्ति ।

सरस्वतीकण्ठाभरणम्

(१९१-१०५४ ई० ) ( एकविंशत्यभिनवालङ्काराः, 'एकपञ्चाशत्पूर्वोक्ताः (२१+५१=७२ ) महाराजो भोजो धारानगरशासकः परमारवंश्यश्वासीत् सहि १०१८ ईशवीये सिंहासनारूढो भूत्वा १०५४ पर्यन्तं राज्यमकृतेति तस्य काल एकादशशतकम् । भोजस्य कविजनप्रियत्वं प्रसिद्धम् । शेषगिरिशास्त्रिणो लिखन्ति यदयं भोजो धारातः स्वां राजधानीम् उज्जयिनीमानीतवानिति ‘आइने अकबरी' पुस्तके लिखितं वर्तते ।

भोजराजस्य स्थितिकालस्तु ख्रीष्ट ९९१ ई० वत्सरादारभ्य १०५४ वत्सरपर्यन्तम् इति सकलविद्वज्जनं प्रसिद्धमेव । तथा कश्मीरिककल्हणकविकृतायां काश्मीरेतिहासराजतरङ्गिण्यां सप्तमे तरफ्नो विद्यमानः

स च भोजनरेन्द्रश्च दानोत्कर्षेण विश्रुतौ ।।

सूरी तस्मिन् क्षणे तुल्यं द्वावास्तां कविबान्धवौ ॥

इति श्लोकोऽपि १०२९ मिते ख्रीष्टाब्दे काश्मीरदेशे राज्यपदाधिष्ठितस्य अनन्तराजस्य मालवाधीशस्य भोजराजस्य च समकालत्वं दानशूरत्वं विद्वत्वं च प्रतिपादयन् भोजराजस्य पूर्वोक्तमेव स्थितिकाले प्रत्यायति । एवञ्च भोजराजीयहस्ताक्षरसहितं ख्रीष्ट्र १०२२ मिते वत्सरे भट्टगोविन्दसुताय धनपतिभट्टाय ब्राह्मणाय दत्तं दानपत्रमपि भोजराजस्य पूर्वोक्तमेव स्थितिकालं स्पष्टमावेदयति । धारानगराधिपतेः सुप्रसिद्धस्य भोजराजस्य दानपत्रम्

जयति व्योमकेशोऽसौ यः सर्गाय विर्भात ताम् ।

ऐन्दवीं शिरसालेखां जगबीजाङ्कुराकृतिम् ।।

तन्वन्तुवः स्मरारातेः कल्याणामनिशे जटाः ।

कल्पान्तसमयोदवाततडिद्वलयपिङ्गलाः ॥"

परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीसीयकदेवपादानुध्यात परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीवाक्पतिराजदेवपादानुध्यात - परमभट्टारकमहाराजाधिराज-परमेश्वरश्रीसिन्धुराजदेवपादानुध्यात - परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीभोजदेवः कुशलीनागहृदपश्चिमपथकान्तः पातिवीराणके समुपगतान् राजपुरुषान् ब्राह्मणोत्तरान् प्रतिनिवासिप ( पटेल, पाटील ) किलजनपदादींश्च समादिशति । अस्तु वः संविदितं यथा अतीताष्टसप्तत्यधिकसाहस्रिकसंवत्सरे माघासिततृतीयायां रवावुदगयनपर्वणि कल्पितहयानां लेख्ये श्रीमद्धारायां ( धारानगर्याम् ) अवस्थितरस्माभिः स्नात्वा चराचरगुरु भगवन्तं भवानीपति समभ्यर्च संसारस्यासारतां दृष्ट्वा -

वाताभ्रविभ्रममिदं वसुधाधिपत्यमापातमात्रमधुरो विषयोपभोगः ।

प्राणास्तृणाग्रजलबिन्दुसमानराणां धर्मः सखा परमहो परलोकयाने ।।

भ्रमत्सं सारचक्रोग्रधारा धारामिमां श्रियम् ।

प्राप्य येन ददुस्तेषां पश्चात्तापः परं फलम् ।।

इति जगतो विनश्वरं स्वरूपमाकलय्य उपरिलिखितग्रामः स्वसीमातृणगोचर यूतिपर्यन्तः सहिरण्यभागभोगः सपरिकरः सर्वादाय समेतः ब्राह्मणधनपतिभट्टाय भट्टगोविन्दसुताय वह वृचाश्वलायनशाखाय त्रिप्रवराय वेल्लवल्लप्रतिप्रतिबद्धश्रीवादाविनिर्गतराधसुरसङ्गकर्णाढाय मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये अदृष्टफलमङ्गीकृत्य आचन्द्राकीर्णवक्षितिसमकालं यावत् परया भक्त्या शासनेनोदकपूर्व प्रतिपादित इति मत्वा यथा दीयमानभाग भोगकर हिरण्यादिकमाज्ञाश्रवणविधेयैर्भूत्वा सर्वमस्मै समुपनेतव्यम् । सामान्यं चैतत्पुण्यफलं बुद्धाऽस्मद्वंशजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्मादायोऽयमनुमन्तव्यः पालनीयश्च । उक्तं -

बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ।

यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ।।

यानीह दत्तानि पुरा नरेन्द्रेर्दानानि धर्मार्थयशस्कराणि ।

निर्माल्य वान्त प्रतिमानि तानि को नाम साधुः पुनराददीत ।।

अस्मत्कुलक्रममुदारमुदाहरद्भिरन्यैश्च दानमिदमभ्यनुमोदनीयम् ।

लक्ष्म्यास्तडित्सलिलबुदबुदचञ्चलायादानं फलं परयशः परिपालनञ्च ।।

सर्वानेतान् भाविनः पार्थिवेन्द्रान भूयो भूयो याचते रामभद्रः ।

सामान्योऽयं धर्मसेतुर्नराणां काले काले पालनीयो भवद्भिः ।।

इति कमलदलाम्बुविन्दुलोला- श्रियमनुचिन्त्य मनुष्यजीवितञ्च ।।

सकलमिदमुदाहृतं च बुद्ध्वा नहि पुरुषैः परकीर्तयो विलोप्याः ।

इति संवत् १०७८ चैत्रशुदि १४ स्वयमाज्ञामङ्गलंमहाश्रीः । स्वहस्तोऽयं भोजदेवस्य । मम्मटेन च दशमोल्लासे उदात्तलङ्कारोदाहरणतयोपन्यस्तः । मुक्ताः केलिः••••••। यद्विद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम् ।' इति पद्ये भोजराजस्य नाम स्पष्टमेवोल्लेखितम् । एवञ्च मम्मटात् प्राचीन एव भोजराजः ।।

भोजराजेन साहित्यविद्यामधिकृत्य पुस्तकद्वयं प्रणीतम्-(१) सरस्वतीकण्ठाभरणम् ( २ ) शृङ्गारप्रकाशः । इमौ चालङ्कारग्रन्थौ विशालकायौ । तत्र व्यापकतया मार्मिकतया च रसनिरूपणं शृङ्गारप्रकाशे । शृङ्गाररस एव सर्वरसानां मूलभूत आदिमः प्रहतरसः अन्ये च रसा एतद्विकाररूपा एव इति हि भोजराजामतम् । तद्यथा--

शृङ्गारवीरकरुणाद्भुतरौद्रहास्य-बीभत्सवत्सलभयानकशान्तनाम्नः ।

आम्नासिपुर्दशरसान् सुधयो वयं तु शृङ्गारमेव रसनात् रसमामनामः ॥[११]

रसोभिमानऽहङ्कार शृङ्गार इति गीयते ।।

योऽर्थस्तस्यान्वयात् काव्यं कमनीयत्वमश्नुते ।[१२]

अपि च--

शृङ्गारीचेत्कविः काव्यजातं रसमयं जगत्

स एवं चेदशृङ्गारी नीरसं सर्वमेव तत् ।।[१३]

भुङ्गारप्रकाशचित्रकाव्यनिरूपणाय नितान्तं प्रथते । रसस्य च वैज्ञानिकरूपप्रस्तुतकरणे भोजेन हि स्वकीया सूक्ष्मविवेचनशक्तिः प्रदर्शिता प्रस्तुतग्रन्थे । सरस्वतीकण्ठाभरणे च गुणदोषालङ्काराणां सम्यक्तया विवेचनं विद्यते । वस्तुतोऽयं ग्रन्थः विदुषां कण्ठाभरणः । अलङ्कारसम्बन्धे भोजराजस्य मान्यता स्पष्टमेव । यथा—“इत्युक्तं तत्र अलङ्कारसृष्टेः इतीयत्येव वक्तव्ये नानालङ्कारग्रहणं गुणरसानामुपसंग्रहार्थम् । तेषामपि काव्यशोभाकरत्वेनालङ्कारत्वात् । यदाह--

काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते ।

ते चाद्यापि विकल्प्यन्ते कस्ता कार्येन वक्षति ॥

काश्चिन्मार्गविभागार्थमुक्ताः प्रागप्यलङ्क्रियाः ।।

साधारणमलङ्कारजातमन्यत् प्रदर्श्यते ॥

तत्र काव्यशोभाकरान् इत्यनेन श्लेषोपमादिवत् गुणरसतदाभासप्रशमादीनप्युपगृह्णन्ति ।[१४] भोजराजस्य प्रशस्तिविषये उचितमेवेदमुक्तिः -

साधितं विहितं दत्तं ज्ञातं तद्यन्न केनचित् ।

विमन्यत् कविराजस्य श्रीभोजस्य प्रशस्यते ।।[१५]

काव्यप्रकाशः

मुख्यलेखः : काव्यप्रकाशः

(१०५०-११०० ई० ) ( नवीनालङ्काराः ७+ ६७=७४ ) यावदस्य महापुरुषमम्मदस्योदयो नाजायत तावत्काले ध्वनिविरोधिनां शिरांस्युदनमन् ध्वनिविरोधिनो ग्रन्थाः अरचिषत । परमनेन मम्मटेन ध्वनिविरोधिनस्तथाऽधिक्षिप्ता यथा ते पुनर्वनि विरोद्ध साहसं नाकुर्वन् । अतएव त्वयं काव्यप्रकाशकर्ता मम्मटः वाग्देवतावतारः ध्वनिप्रस्थापनपुरमाचार्यश्वोच्यते ।

श्रीमम्मटभट्टोऽयं साहित्यगगनचन्द्रः ख्रीष्टाब्दीयैकादशशतकस्य चरमभागे | काश्मीरभुवमलञ्चकार इति विद्वद्भिनश्चितम् । यतो ह्ययं मालवाधीशात्, सिन्धुराजसूनोः 'सरस्वतीकण्ठाभरणाद्यनेकग्रन्थकर्तुः श्रीभोजराजादवक्तन इति तद्रचिते काव्यप्रकाशे दशमोल्लासे उदात्तालङ्कारोदाहरणतयोपन्यस्तः -

“भोजनृपतेस्तत्त्यागलीलायितम्' इति पद्यांश एव प्रमाणयति । भोजराजस्य | कालस्तु ९५१ ख्रीष्टवत्सरादारभ्य १०५६ वत्सरपर्यन्तः इति पूर्वमेव निश्चितम् । माणिकचन्द्रकृतायां टीकायां न कस्याश्चिदपि टीकाः , टीकाकारस्य ‘बा नाम समुपलभ्यते, तेनास्माभिनिश्चीयते-अयं माणिक्यचन्छः उपलव्धकाव्यप्रकाशटीकाकारेषु प्रथमः इति । अयं हि जैनो गुर्जरदेशीयः विक्रमार्कसमंयात् षोडशाधिकद्वादशशतीमिते ( १२२६ ) ख्रीष्ट ११६० संवत्सरे आसीत् । तद्यथा -

रसवक्त्र-ग्रहाधीश-वत्सरे ( १२१६ ) मासिमाधवे ।।

काव्ये काव्यप्रकाशस्य सङ्केतोऽयं समर्थितः ।।

भोजराजस्य दानशौण्डत्वप्रशंसनात् भोजराजार परवर्ती तथा माणिक्यचन्द्रात्पूर्ववत्तित्वान्मम्मटस्य समयः १०५० ई० तः ११००पर्यन्तमासीत् ।

मम्मटरचितस्य काव्यप्रकाशस्य निदर्शनाख्यटीकायाम्-‘इति शिवागम प्रसिद्धया षत्रिशत्तत्त्वदीक्षाक्षपितसकलमलपटलः, प्रकटितसत्स्वरूपचिदानन्दघनः, राजानककुलकोमम्मटनामादैशिकवरः' इत्येवमेको लेख उपलभ्यते । तेन प्रतीयते यत्-मम्मट: काश्मीरप्रसिद्धः शैवागमानुयायीति ।।

काव्यप्रकाशस्य सुधासागराख्यटीकाकर्ता भीमसेनो लिखति–“अयं मम्मटः काश्मीरदेशीयः, जैयटपुत्रः वाराणसीमागत्याधीतशास्त्रः । अस्य च मम्मटस्य पतञ्जलिप्रणीतव्याकरणमहाभाष्यटीकाकर्ता कैयटः, वेदचतुष्टयभाष्यकर्ता उवटापरनामा औवटश्चेति द्वावपि कनिष्ठौ भ्रातरौ' इति । श्लोकैश्चापि मम्मट स्तौति भीमसेनः

शब्दब्रह्मसनातनं न विदितं शास्त्रैः क्वचित् केनचित्,

तद्देवी हि सरस्वती स्वयमभूत्काश्मीरदेशे पुमान् ।

श्रीमज्जैयटगेहिनी सुजठराज्जन्माप्ययुग्मानुजः,

श्रीमन्मम्मटसंज्ञया श्रिततनं सारस्वतीं सूचयन् ।

श्रीमान्कयट औवटो ह्यवरजो यच्छात्रतामागतो,

भाष्याब्धि निगमं यथाक्रममनुव्याख्याय सिद्धि गतः ।

इत्यादि किञ्च भीमसेनस्योक्तमिदं सर्वाशे प्रमाणयितुं न शक्यते, औव्वटस्य मम्मटभ्रातृत्वे सन्देहोद्भवात् । औव्वटकृते यजुर्वेदभाष्ये हि -

ऋष्यादींश्च पुरस्कृत्य अवन्त्यामुव्वटो वसनु,

मन्त्रभाष्यमिदं चक्रे भोजे राष्ट्र प्रशासति । इति पद्यं प्राप्यते ।

तस्यैव भाष्यस्य पुस्तकान्तरेऽन्यदेकं पद्यमन्यथैवोपलभ्यते । तद्यथा---

आनन्दपुरवास्तव्य वज्रटाख्यस्य सुनूना

मन्त्रभाष्यमिदं क्लुप्तं भोजे पृथ्वीं प्रशासति ।

पदद्वयेनानेन औव्वटस्य पिता वज्रटः सिद्धयति, समयश्च तस्य भोजशासनकालिकः । औग्वटस्य मम्मटभ्रातृत्वे जैयटपुत्रत्वे च वटपुत्रत्वं सोक्तम्। विरोधमावहेत् । यद्यपि काश्मीरदेशीयस्य जैयटसगोत्रस्य वज्रटस्य दत्तकपुत्रत्वकल्पनायामौव्वंटस्य वज्रटपुत्रत्वं संगच्छते, तथापि पूर्वोक्तरीत्या मम्मटस्य । भोजराजादवक्तनत्वे सिद्धे, तदनुजस्यौव्वटस्य भोजराजसमकालित्वं कथमिव सिध्येत् । अतो नेयं भीमसेनकल्पना प्रामाणिकतामवगाहते ।।

राजानकमम्मटस्य सुप्रसिद्धः पाण्डित्यपूर्णो ग्रन्थः ‘काव्यप्रकाशः' अन्योप्येकः ‘शब्दव्यापारविचारः', इत्याख्यो ग्रन्थः पूजानगरस्थ दक्षिणकालेजसंज्ञकसंस्थाद्वारा प्रकाशितः समुपलभ्यते । काव्यप्रकाशग्रन्थो मम्मटेन परिकरालङ्कारपर्यन्त एव रचितः, अवशिष्टस्तु अल्लटसूरिणा, अलकसूरिणा वा पूरित इति टीकाकृतां प्रवादः ।

अनेन प्रकारेणाथ चायं ग्रन्थोऽन्येनारोऽपरेण च समापित इति द्विखण्डोऽपि सङ्घटनावशाखण्डायते । रूय्यकेने के संकेतनामकटीकायाम् एतेन महामतीनां प्रसरणहेतुरेषग्रन्थो ग्रन्थकृतानेन कथमप्यसमाप्तत्वादपरेण च पूरि- : तावशेषत्वात् द्विखण्डोऽपि । तथा च ते समुदीरयन्ति -

कृतः श्रीमम्मटाचार्यवर्यैः परिकरावधिः ।

प्रबन्धः पूरितः शेषो विधयाल्लटसुरिणा।

इति निदर्शनाख्यायां काव्यप्रकाशटीकायामानन्दकविः । अयमेव कविर्दशमोल्लाससमाप्तिटीकायोमपि ‘इत्येषमार्गो विदुषां' इति श्लोकव्याख्यानावसरे प्रजल्पति -

काव्यप्रकाश इह कोऽपि निबन्धकृभ्यांद्वाभ्यां कृतेऽपि कृतिनां रसवत्वलाभः ।

लोकेऽस्ति विश्रुतमिदं नितरां रसालम् बन्धप्रकाररचितस्य तरोः फलं यत् ।। इति ।

काव्यप्रकाशस्य त्रयोंऽशाः–कारिकावृत्तिरुदाहरणश्च अनेन कारिका कच्चित् भरतस्याऽपि गृहीताः शेषाः स्वयं रचिताः, वृत्तिस्तु स्वीया एव, उदाहरणानि परेषांमदीयन्त । अस्य ग्रन्थस्योल्लासाभिधेया, दशविभागाः । तेन ‘तददोषौ शब्दार्थी सगुणावनलङ्कृती पुनः क्वापि' इति काव्यलक्षणं विधाय तदनुरोधेनैव निर्मिताः । तथापि प्रथमे उल्लासे मङ्गलाचरणानन्तरं यथाक्रम काव्यस्य फलं कारणं तददोषौ' इत्यादिना स्वरूपञ्च निरूपितम् । अनन्तरं काव्यभेदस्य जिज्ञासितत्वात उत्तममध्यमाधमरूपविविधभेदोऽपि प्रतिपादितः । ततः ‘शब्दार्थी काव्यम्' इत्युक्तत्वात् शब्दार्थभागादेरपि जिज्ञासितत्त्वेन द्वितीये उल्लासे शब्दार्थविभागः आर्थीव्यञ्जना बाचकः शब्दः मतभेदेन सङ्केतितार्थः लक्षणामूलाव्यञ्जना अभिधामूलाव्यञ्जना च प्रतिपादिताः। ततोऽर्यस्य व्यञ्जकता कथमिति जिज्ञासायां तृतीये उल्लासे अर्थस्य व्यञ्जकता प्रतिपादिता । ततः उत्तमकाव्यप्रभेदानामाकांक्षितत्वात् चतुर्थे उल्लासे १०४५५ संख्याका ध्वनिकाव्यप्रभेदाः रसभावादयश्च प्रतिपादिता ।

ततो मध्यमकाव्यप्रभेदानां जिज्ञासितत्वात् पञ्चमे उल्लासे ४५१५८४ संख्याका गुणीभूतव्यङ्गय काव्यप्रभेदा प्रसङ्गात् व्यञ्जनावृत्तिसंस्थानयुक्तयश्च प्रतिपादिताः ततोऽधमकाव्यप्रभेदजिज्ञासायां षष्ठे उल्लासे चित्रकाव्यप्रभेदयोः स्वरूपं प्रतिपादितम् । ततः काव्यलक्षणे दोषाणां पूर्वप्रतिपादनात् सप्तमे उल्लासे सप्ततिसंख्यकाः . ( १६ पददोषाः २१ वाक्यदोषाः २३ अर्थदोषाः १० रसदोषाः ) दोषाः प्रतिपादिताः । कुत्रचित्तेषां प्रतिप्रसवोऽपि ( अदोषताऽपि ) प्रतिपादिताः । ततः सगुणौ इति विशेषणात् गुणनिरूपणस्य जिज्ञासिततया अष्टमे उल्लासे गुणलक्षणम् ‘गुणालङ्कारयोर्नास्ति भेदः' इति प्रतिपादयतां केषांचिन्मतं निराकर्तुम् अलङ्कारलक्षणम् माधुयजः प्रसादाख्यास्त्रयो गुणाः वामनोक्त दशविधगुणानां स्वोक्तगुणेष्वन्तर्भावश्चेत्येतानि प्रतिपादितानि । ततः काव्यलक्षणे 'अनलङ्कृती' इति विशेषणात् अलङ्काराणां जिज्ञासितत्त्वात् तत्रापि शब्दस्य प्राथम्यात् काव्यलक्षणे पूर्वग्रहणाच्च नवमे उल्लासे वक्त्रोक्त्यादयो रीतिसहिता . षट् शब्दालङ्काराः प्रतिपादिताः। ततोऽर्थालङ्काराणामुपस्थितत्त्वात् दशमे उल्लासे उपमादयः एकषष्ठि संख्याकाः अर्थालङ्काराः प्रतिपादिताः वामनाद्युक्तानामलङ्कारदोषाणां स्वोक्तेषु दोषेष्वन्तर्भावश्च प्रतिपादित इति । मम्मटस्य पाण्डित्येन प्रायः सर्वे एव टीकाकारा मुग्धाः सन्ति । तेष्वनेके तं ‘वाग्देवतावतारः' इत्युपाधिना मण्डयन्ति । अस्य निर्मितस्य काव्यप्रकाशस्य महत्त्वमेतेनैव सूच्यते य एतस्य षट्चत्वारिंशट्टीका झलकीकरोपाह्वभट्टवामनाचार्येण स्वटीकाया बालबोधिन्याः पूर्वजाताः परिगणिता अभूवन् । तदीयान् एकत्रिंशत् श्लोकाननिदश्य केवलं सर्वबोधाय टीकानां सूच्येवैका कत्तृनामयुता आचार्यपण्डित हनुमत्प्रसादशास्त्रिणोऽपि दत्तः । काव्यप्रकाशे सप्तनवीनालङ्काराः सप्तषष्टिरलङ्काराः, (७+६७=७४ ) अलङ्काराः निरूपिताः ।

रूय्यक-अलङ्कारसर्वस्वम्

( ११००-१५०० ई० ) ( नवीनालङ्काराः ४+७८=८२ ) अयं खलु रूय्यकः ख्रीष्टाब्दीय द्वादशशतकपूर्वार्द्ध ११५० ख्रीष्टाब्दे काश्मीरदेशेऽविद्यत । ‘राजानकरुचकः' इत्यपि तस्यापरनामासीत् । तस्य-पितुनम ‘राजानक तिलकः' इत्यासीत् । येन ‘उद्भटविवेकः' इति ग्रन्थः प्राणायि। मल्लको नाम सुप्रसिद्धः कविः स्वकीयस्य श्रीकण्ठचरितकाव्यस्यान्तिमे सर्गे रूय्यकमेवं स्वगुरूत्वेन वर्णयति । अयं हि मङ्खकः काश्मीरशासकस्य जयसिंहस्य आप्तसचिवः आसीत् । महाराजजयसिंहस्य समयो राजतरङ्गिण्याम् ११२८११४९ ई० उक्तोऽतोऽस्य समयो द्वादशशतकस्यादिभाग एव निश्चीयते । अनेनालङ्कारमात्रविवेचकोऽलङ्कारसर्वस्वनामा एकः ग्रन्थः प्रणीतो यः पाण्डित्यपूर्णविवेचनायां काव्यप्रकाशमप्यतिशेते । जयरथसमुद्रबन्धनामकपण्डिताभ्यां कृते टीकेऽस्य ग्रन्थस्य प्राप्ते भवतः । जयरथकृतया विमशनीत्याख्यया व्याख्यया समेतश्चोक्तग्रन्थोऽद्यापि पुण्यपत्तनस्थ दक्षिणकालेजाख्यविद्यामन्दिरमलङ्करोति । ग्रन्थेऽस्मिन् पञ्चसप्तत्यर्थालङ्काराणां षट् शब्दालङ्काराणां च पाण्डित्यपूर्णविवेचनमस्ति । मम्मटकृतसमीक्षातोऽत्यधिकव्यापकरूपेण विस्तृतरूपेण चात्र समीक्षा कृताऽस्ति । रूय्यकस्यालङ्कारसर्वस्वाख्यनिबन्धकत्र्तृत्वादेव रसगङ्गाधरे विषमालङ्कारे जगन्नाथेन ‘अरण्यानी क्वेयं धृतकनकसूत्रः क्व स मृगः' इत्यलङ्कारसर्वस्वकृतोदाहृतमपि प्रत्युक्तम् इति ग्रन्थेन रूट्यकोदाहरणं खण्डितम् । एवमुद्योतकारनागेशभट्टनाऽपि 'एतेन व्यङ्गयस्य प्रकारान्तरेणाभिधानासम्भवात् कार्यमुखेन कारणाभिधानं पर्यायोक्तम्' उदाहरणे राहुबधूकुचनैष्फल्यरूपेण कार्येण राहुशिरश्छेदकारणरूपो गम्यते इति अलङ्कारसर्वस्वोक्तम् ( अलङ्कारसर्वस्वेऽप्रस्तुतप्रशंसाऽलङ्कारप्रकरणे रूय्यकेणोक्तमित्यर्थः ) अपास्तमित्युक्तम् ।

जयरथेन विमशिन्यां रूय्यककृतानां षट्ङ्ग्रन्थानामुल्लेखो विहितः । तद्यथा -

( १ ) काव्यप्रकाशसंकेतः

( २ ) अलङ्कारमञ्जरी

( ३ ) अलङ्कारानुसारिणी

(४) साहित्यमीमांसा

( ५ ) नाटकमीमांसा

( ६ ) अलङ्कारवात्तिकश्चेति ।

एतत् सर्वं काव्यमालापुस्तके विवृतमस्ति । यत्तु ‘केचिदन्तर्भवन्त्येषु' इति ‘शक्ति निपुणता' इति चोपलभ्यमानां काव्यप्रकाशकारिकाद्वय हेतुकृत्य काव्यप्रकाशकत्तु मम्मटात्परभाविनमेनं मन्यन्ते तदुचितमेवेति । अनेन चत्वारोऽभिनवालङ्काराः, अष्टसप्ततिः प्राचीनाः उभयोः ८२ संख्यकाः अलङ्काराः निरूपिता।

अलङ्काररत्नाकरः

(१२००-१३०० ई० ) ( नवीनालङ्काराः ३९+७० = १०९) शोभाकरमित्रोऽपि काश्मीरिको विद्वानिति बहूनां डेप्रभृतीतिहासकाराणां मतमस्ति । अस्य पितुर्नाम त्रयीश्वमित्रः आसीत् । काश्मीरदेशीयेन यशस्करेण कविना शोभाकरमित्ररचितालङ्काररत्नाकरस्यानेकानि सूत्राणि उद्धृतानि । तेषामुदाहरणार्थम् ‘देवीस्तोत्रस्याऽपि तेन रचना कृतां (पीटर्सन । पृ० ७७-७८ उद्धरणः, पृ० ८१ अपि द्रष्टव्यम् )। शोभाकरमित्रस्यालङ्काररत्नाकरः, अलङ्कारशास्त्रस्यान्वर्थनामको ग्रन्थोऽस्ति । ग्रन्थोऽयमेवैकोऽस्य परिचायकमस्ति । तत्र च समाप्तौ ग्रन्थस्यास्याः समयः कथञ्चित्सन्निवेशितोऽपि निश्चितकालो न स्फुटीकरोति, दुश्शकमेवास्य समयनिर्धारणम् । अथाप्येतद्वक्तुं शक्यं यन्नायमतिप्राचीनम् । ग्रन्थगतालाराणां संख्या तथा तेषां लक्षणादेव प्रतीतो भवति यदयं रूय्यकादपि अर्वाचीनोऽस्ति । अनेन ३९ तथा ७० प्राचीनालङ्काराणामर्थात् १०९ अलङ्काराणामस्मिन् ग्रन्थे प्रतिपादनम् कृतम् । जयरथेन निजविमशिनीनामकटीकायां शोभाकरमित्रस्यालोचना कृताऽस्ति । अतोऽयं रूय्यकात् पश्चात्तथा जयरथात्पूर्ववर्ती आसीत् । अतोऽस्य समयः १२०० ई० तः १३०० ई० पर्यन्तमस्ति । अलङ्काररत्नाकरे केवलमलङ्काराणामेव विवेचनमस्ति । विवेचिताऽलङ्काराणां संख्या १०९ अस्ति ।

अलङ्कारसंग्रहः

(१२५०-१३०० ई० ) ( १ अभिमवालङ्कारनिरूपणम् ) मन्वभूपतिनाऽदेशेनामृतानन्दयोगिनी अलङ्कारसंग्रहस्य रचना कुता काव्यस्यात्मा रीति मत्वाऽनेनाचार्यवामिनकृतसिद्धान्तस्यानुसरणं कृतम् । तद्यथा--

'रीतिरात्मात्र काव्यस्य कथ्यते सा चतुर्विधा ।'[१६]

अस्य ग्रन्थस्य रचना प्रायः त्रयोदशशताब्द्याः उत्तरार्द्ध अभवत् । अस्मिन् ग्रन्थे एक एव नवीनालङ्कारस्य निरूपणोऽभवत् । ग्रन्थेऽस्मिन् पञ्च अध्यायाः सन्ति । विषयविवेचनक्रमे प्रथमेऽध्याये वर्णगणस्य वर्णनमस्ति । द्वितीयेऽध्याये • शब्दार्थस्य निरूपणमस्ति । तृतीयेऽध्याये रसभाववर्णनमस्ति । चतुर्थेऽध्याये नायकभेदमस्ति, पञ्चमेऽध्यायेऽलङ्काराणां वर्णनमस्ति ।

चन्द्रालोकः

(१२५० ई०-१३०० ई० ) ( नवीनालङ्काराः ३०+ ७८= १०८) पीयूषवर्षजयदेवविरचितचन्द्रालोकाख्यो ग्रन्थोऽलङ्कारशास्त्रस्य प्रमुखग्रन्थोऽस्ति । पीयूषवर्षापरनामधेयोऽसाविति जयदेवः ।।

चन्द्रालोकममुं स्वयं वितनुते पीयूषवर्षः कृती ।[१७]

पीयूषवर्षापरनामधेयोऽसौ कविरनेकदिनसाध्यसत्रविद्याप्रवीणात याज्ञिकान्महादेवात्सुमित्रायां जन्म लेभे इति तत्कृतचन्द्रालोकग्रन्थादेवावगम्यते । तथाहि -

महादेवः सत्रः प्रमुखमखविचैकचतुरः ।

सुमित्रातद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।। [१८]

मातापित्रोर्नामसादृश्यात्प्रसन्नराघवरचयिताऽप्ययमेव बाधकप्रमाणाभावान्निश्चीयते । कौण्डिन्यगोत्रोत्पन्नोऽयं जयदेव इत्यपि ज्ञायते । यथा--

विलासो यद्वाचामसमरसनिष्पन्दमधुरः कुरङ्गाक्षीबिम्बाधरमधुरभावं गमयति ।

कवीन्द्रः कौण्डिन्यः सततजयदेवः श्रवणयोरयासीदातिथ्यं न किमिह महादेवतनयः ॥[१९]

लक्ष्मणस्येव यस्यास्य सुमित्राकुक्षिजन्मनः ।

रामचन्द्रपदाम्भोजे भ्रमभृङ्गायते मनः ॥[२०]

कतिचिद्विदुषां मते मिथिलायाः महानैयायिक: जयदेवापरनामधेयः पक्षधरमिश्रः-‘पक्षधरप्रतिपक्षलक्ष्यीभूतो न क्वाऽपि' प्रसन्नराघवचन्द्रालोकयोः रचयिता जयदेवाद्भिन्न आसीत् । प्रसन्नराघवस्य रचयिता जयदेवः महान् दार्शनिकोऽप्यासीदिदन्तु प्रसन्नराघवस्य प्रस्तावनातः एव प्रस्फुटो भवति ।

नटः – नन्वयं प्रमाणप्रवीणोऽपि

सूत्रधारः - येषां कोमलकाव्य-कौशल-कला लीलावती भारती । तेषां कर्कशतर्कवक्रवचनोद्गारेऽपि किं हीयते ।[२१]

यत्तु प्रसन्नराघवस्य प्रस्तावनायां जयदेवेन लिखितम्-‘कवीन्द्रः कौण्डिल्यः स तव जयदेवः श्रवणयोरयासीदातिथ्यं न किमिह महादेवतनयः।” अस्मिन्श्लोके कौण्डिन्यपदं दृष्ट्वैव केचन पक्षधरापरनामधेयं जयदेवम् चन्द्रालोककाराद् भिन्न इति संशेरते । यतो हि नायं जयदेवः कौण्डिन्यगोत्रीयः । किञ्च झोपाह्नमहामहोपाध्याय परमेश्वरेण निजमिथिलातत्त्वविमर्शनामकग्रन्थे प्रमाणीकृतम् यदाधुनिककौण्डिन्यशब्दस्य स्थाने 'शाण्डिल्यः एव मूलपाठ आसीत् । दक्षिणपश्चिमयोः संस्करणेषु ‘शाण्डिल्यः' शब्दस्य स्थाने एव कौण्डिन्यः पाठः विहितस्तन्न युक्तम् । अतः मिथिलायाः परमदार्शनिकः पक्षधरमिश्र जयदेवः चन्द्रालोक-प्रसन्नराघवयोः रचयिता जयदेवादभिन्न एवेति । समयनिर्धारणदृष्ट्याऽपि कथनेऽस्मिन् न काऽप्यापत्तिरिति ।।

गीतगोविन्दकारो जयदेवस्तु भोजदेवरामादेवीपुत्र इत्यस्त्युभयोः पार्थक्ये साधकं प्रमाणम् । पक्षधरापरनामा जयदेवस्त्वस्मादभिन्न एवेति । अथास्य समय -जयदेवेनानेन धीमता काव्यलक्षणावसरे -

अङ्गीकरोति यः काव्यं शब्दार्थवनलङ्कृती ।

असौ न मन्यते कस्मादनुष्णमनलङ्कृती ॥उद्धरणे दोषः : <ref> त्रुटिपूर्णं कूटम् (code); रिक्तेभ्यः सन्दर्भेभ्यः नामधेयम् अवश्यं भवितव्यम्

इत्यनेन श्रीमम्मटाचार्यमतं खण्डितम् । लक्षणनिरूपणप्रस्तावे च काव्यप्रकाशोक्तलक्षणायाः षड्भेदाः अपि प्रदर्शिता इति सिद्धयत्यस्यैकादशशताब्द्याश्वरमभागस्थित श्रीमम्मटाचार्यानन्तरभावित्वम् । सर्वतः प्रथमं रूय्यकेणालारसर्वस्वे विकल्पविचित्रालङ्कारयोर्ये लक्षणे स्वीकृते ते एवात्र परिष्कृत्य प्रतिपादिते । एतेनास्य ११५५ ई० शताब्दीवर्तमान श्रीरुय्यकादधस्तनत्वम् । मम्मटाचार्येण चतुःसप्ततिः, रूय्यकेण द्वयाधिकाशीति । जयदेवेन तु अष्टोत्तरशतमलङ्काराः स्वीकृता इत्यलङ्काराणां विकासक्रमेणाप्यस्य मम्मटरूय्यकाभ्यां पश्चाद्भावित्वं निश्चीयते । अलङ्कारशेखरनिर्माता केशवमिश्रः षोडशशताब्दी समुपस्थितः आसीत् । एतेन स्वग्रंथे लिखितम् -

ये केप्युत्कलभूपते तव सभासम्भाविताः पण्डिताः ।

पत्रं श्रीजयदेवपण्डितकविस्तन्मुध्नि विन्यस्यति ।।[२२]

श्लोकेऽत्रोत्कलभूपसमाश्रितस्य जयदेवस्य निर्देशो विहितः, स एव चन्द्रालोककन्यो वेति न निश्चयः । परन्तु, तेनैव कविना स्वग्रन्थे प्रसन्नराघवनाटकस्य -

कदली कदली करभः करभः करिराजकरः करिराजकरः ।

भुवनत्रितयेऽपि बिभत्त तुलामिदमूरूयुगं न चमूरदृशः ॥

इत्यादिपद्यं समुद्धतमिति जयदेवस्य केशवकवेः पूर्वोपस्थितिर्विज्ञायते । चन्द्रालोकस्य सर्वतः प्राचीना शरदागमाख्या व्याख्या प्रद्योतनभट्टाचार्येण विरचिता। असौ शरदागमकारो रीवानरेश बधेलवंशशिरोमणि श्रीवीरभद्रदेव समाश्रित आसीदिति व्याख्या प्रारम्भतः स्पष्टम् । वीरभद्रेण च कामसूत्राशयमवलम्ब्य कन्दर्पचूडामणिसमाख्यः श्लोकनिबद्धो ग्रन्थो १५७७ ई० वर्षे विरचित इति । तस्य ग्रन्थादवगम्यते । तद्यथा -

हरलोचन हरलोचनरसशशिभिर्वश्रुते समये ।

फाल्गुनशुक्लप्रतिपदि पूर्णो ग्रन्थः स्मरस्मेरः ॥[२३]

तेन हि चन्द्रालोकस्यास्मात्प्राचीनता प्रतीयते एव ।।

साहित्यदर्पणकारस्य विश्वनाथकविराजस्य समयश्चतुर्दशशताब्दीत्यैतिहासिकानां सिद्धान्तः । साहित्यदर्पणे च पूर्वोक्तस्य 'कदली कदली' इति श्लोकस्य चतुर्थपरिच्छेदे समुद्धरणेन चतुर्दशशताब्दी पूर्वभाविता जयदेवस्य समायाति । शार्गधरपद्धतिः १३६३ ई० वर्षे सङ्कलिता। एतस्यां प्रसन्नराघवनाटकस्य बहूनि पद्यानि संगृहीतानीति सूक्ष्मपर्यालोचने १३६३ ई० वर्षेभ्यः पूर्वतमो जयदेवस्य सत्ताकालः स्थिरीक्रियते । किञ्च शाङ्गधरपञ्चतेः पूर्ववर्ती १६३० ई० वर्षे स्थितः शिङ्गभूपालो सार्णवसुधाकरस्य २५८, २७७ पृष्ठयोः प्रसन्नराघवनाटकं नामतोऽग्रहीदिति निश्चीयते त्रयोदशशताब्दी जयदेवस्य सत्ताकालोपशोभिता ।

अस्य रचना - एतद्विरचितौ चन्द्रालोकप्रसन्नराघवाख्यौ द्वौ ग्रन्थौ स्तः । तत्र चन्द्रालोक शब्दो हि चन्द्रस्यालोक इवालोकः प्रकाशः काव्योपयोगिविषयाणां यस्मिन्निति व्युत्पत्त्या सिद्धयति । इह काव्यप्रकाशादिवत् सर्वेऽपि काव्यविषयाः अलङ्कारध्वन्यादयः सन्निवेशिताः । अत्र दशमयूखाः २९४ श्लोकाश्च । प्रथमे मयूखे-काव्यलक्षणम्, रूढियौगिकादयः शब्दस्य भेदाः, वाक्यखण्डवाक्यादीनि दर्शितानि । द्वितीये-शब्दार्थवाक्यादिदोषास्तत्परिहाराश्च प्रदर्शिताः । तृतीये-अक्षरसंहत्यादीनि काव्यज्ञापकादिलक्षणानि । चतुर्थे–श्लेषादयो गुणाः । पञ्चमे-शब्दालङ्काराः शतमर्थालङ्काराश्च । षष्ठे-रसादयो वृत्तयश्च निरूपिताः । सप्तमे-ध्वनिभेदाः । अष्टमे-गुणीभूतव्यङ्गयानां वर्णनम् । नवमे-लक्षणायाः, दशमे-अभिधायाश्च वर्णनमस्ति ।।

एतेष्वधोलिखितविषयाः काव्यप्रकाशादिभ्योऽधिकाः--

प्रथमे मयूखे-रूढियौगिकानां शब्दानां नव भेदाः । तृतीयेऽक्षरसंहित्यादीनि काव्यज्ञापकलक्षणानि । सप्तमे-वक्तृस्वीतस्वाङ्कुरितादयोव्यङ्गयभेदाः । नवमेतटस्थगतार्थगतत्त्वादयो लक्षणाभेदाः । दशमे-चाभिधायाः षड्भेदे वस्तुयोगनिर्देशाख्यौ द्वौ भेदौ चेति । अपि च काव्यप्रकाशादस्य बहुस्थलेषु मतभेदोऽप्यवलोक्यते यथालङ्कारप्रकरणे । अस्य ग्रन्थस्य महदुपयोगित्वादेव चिरन्तनकालादध्ययनाध्यापनादिषु प्रचुरप्रचार आसीत् । यश्च परवर्ती कुवलयानन्दाख्यः अलङ्कारग्रन्थोऽप्पयदीक्षितविरचितः सोऽपि चन्द्रालोकालङ्कारप्रकरणस्य व्याख्यारूप एव । तथा चोक्तं तत्रैव -

येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः प्रायस्त एव तेषामितरेषां त्वभिनवा विरच्यते । इति ।

चन्द्रालोको विजयतां शरदागमसम्भवः रम्यः कुवलयानन्दो यत्प्रसादादभूदयम् । इति च ।।

किं बहुना, श्रीयोधपुराधीशेन १६८३-१७३५ ई० वर्षेषु वर्तमानेन प्रथमेन यशवन्तसिंहमहाराजेन हिन्दीभाषायां छन्दोनिबद्धो भाषाभूषणाख्योऽलङ्कारग्रन्थोऽपि चन्द्रालोकाश्रयेणैव प्रणीत इति व्यक्तमेव । तुलसीदासादीनामुपर्युपरि यत्र तत्र चन्द्रालोकस्य पूर्णरूपेण प्रभाव आसीत् । अस्य ग्रन्थस्यात्राष्टौ प्राचीनाष्टीकाः समुपलभ्यन्ते । तासु प्रथमा प्रद्योतभट्टाचार्यविनिर्मता सर्वतः प्राचीना | शरदागमाख्या चन्द्रालोकप्रकाशापरनाम्नापि व्यवह्रियते।

अपरश्च यो ग्रन्थः प्रसन्नराघवाख्यः । स हि रामायणकथाधारेण निर्मितः । अत्र सप्ताङ्काः, ३९३ श्लोकाश्च सन्ति ।

अविमशनी

( १३०० ई० )  ( एकैव नवीनाऽलङ्कारः ) रूय्यकरचितस्य ‘अलङ्कारसर्वस्व' ग्रन्थस्य जयरथनाम्ना काश्मीरिकेण विदुषा ‘विमशिनी' टीका कृता । जयरथोऽयं काश्मीरिको राजराजनृपमन्त्रिप्रवरस्य शृङ्गारकवेरात्मज आसीत् । अमुना कृतस्य ‘विमशनी' नामक व्याख्या मूलग्रन्थयुताऽद्यापि पुण्यपत्तनस्थ दक्षिणकालेजाख्य संस्थातः प्राप्यते । अमुना राजानकजयरथेन 'हरचरितचिन्तामणिकाव्यम्' नाम स्वतन्त्रः काव्यग्रन्थोप्यग्रन्थि, यो मोहमयीस्थेन ‘निर्णयसागरप्रेस' नाम्ना मुद्रणालयेन प्रकाशित आसीत् । अमुना ज्ञातकत्तृ के ‘पृथ्वीराजविजय' काव्ये ‘अलङ्कारविमशिनी' नामक टीका व्यरचि, १२०० ख्रीष्टाब्देऽतस्तत्पश्चादेव राजानकजयरथस्यापि समयः आसीत् । श्रीमदभिनवगुप्तपादरचिते दार्शनिकग्रन्थे ‘प्रकाशिका'ख्ये द्वे टीके अपि तेन विरचिते । अयमेवाचार्याभिनवगुप्तपादानां तन्त्रालोकमहार्णवस्य कर्णधारोऽप्यासीत् । पण्डितराजजगन्नाथेनाऽपि विमशिनीटीकायाः चर्चा कृता । विमशिन्यां जयरथेन 'काव्यप्रकाशः' काव्यप्रकाशसंकेतस्योल्लेखः कृतस्तेनायं माणिक्यचन्द्रादुत्तरवर्ती स्वतः एव प्रमाणितो भवति । अस्य प्रपितामहभ्राता महाराजउच्छलस्य ( ११०१-११११ ई० ) सचिवः आसीत् । जयरथस्य कनिष्ठभ्राता जयद्रथनामासीत् । जयद्रथोऽपि महाकविरासीत् । उभावपि भ्रातरौ १२०३-१२२६ ख्रीष्टाब्दभवस्य राजदेवनाम्नो भूपतेराश्रितावास्ताम् । जयद्रथेन ‘हरचरितचिन्तामणि' नामक महाकाव्यं व्यरच्यत । एतस्य काव्यस्य सर्वे सर्गाः अनुष्टुप् छन्दसैव व्यरचिषतेति विशेषः । अतः काणेमहोदयेनाऽपि जयरथस्य कालः त्रयोदशशताब्दी एव निर्णीतम् विमशिनीटीकायां जयरथेन उदाहरणनामकालङ्कारस्य निरूपणं कृतमिति ।

काव्यानुशासनम् (द्वितीयरुय्यकः)

(१४०० ई० ) (द्वौ नवीनालङ्कारी+६७ प्राचीनाः= ६९ अलङ्काराः )

काव्यानुशासनस्य प्रणेता वाग्भट: जैन आसीत् । अस्य पितुर्नाम नेमिकुमार आसीत् । अयं हि मेदपाटस्य ( मेवाडस्य ) नलोटकपुरनिवासी आसीत् । अस्योल्लेखः स्वयमेवानेन काव्यानुशासनस्यालङ्कारतिलकनाम्नीव्याख्यायां कृतः । तद्यथा--

गायन्ति रासकविधाविहमेदपाटनार्योऽधुनाऽपि तव नेमिकुमारकीत्तिम् ।[२४]

काव्यानुशासनादतिरिक्तमनेन ऋषभचरिताख्यमहाकाव्यम् तथा छन्दोऽनुशासननामकस्य ग्रन्थस्यापि रचना कृता । केचित् वाग्भटालङ्कारस्य रचयिता प्रथम वाग्भटः वाभटो वा, द्वितीयवाग्भट्ट इति नाम्ना व्यवहरन्ति । तन्न युक्तम् । वस्तुतस्तु द्वावपि भिन्नावेव । द्वितीयवाग्भटनिमित नेमिनिर्वाणकाव्यमप्यस्ति । एतन्महाकाव्यस्य पञ्चदशसर्गेषु जैनतीर्थङ्करनेमिनाथस्य चरित्रवर्णनमस्ति । एतत्कविताऽपि स्निग्ध-माधुर्य-प्रसा दैः पूर्णा । वाग्भटालङ्कारस्य प्रणेता प्रथमवाग्भटस्तु अस्मात्पूर्ववर्ती आसीदेवेति निश्चितम् यतो हि अनेन काव्यानुशासने प्रथमवाग्भट-वामन-दण्डी प्रभृतीनामाचार्याणां नामोल्लेखपूर्वकेण चर्चा कृता । तद्यथा-‘दण्डि-वामन-वाग्भटादिप्रणीता दशकाव्यगुणाः। वयन्तु माधुयजः प्रसादलक्षणास्त्रीनेव गुणान् मन्यामहे । (काव्यानुशा० पृ० ३१) अस्य समयस्तु १४०० ई० निर्णीतमेव । अनेन द्वावभिनवालङ्कारावुभावितौ । ६९ अलङ्काराणामनेन विवेचनं कृतम् । काव्यानुशासनस्य पञ्चाध्यायाः सन्ति । तत्र प्रथमेऽध्याये-काव्यप्रयोजनम् निरूपितम् । द्वितीयेऽध्याये-दोषगुणयोः विवेचनमस्ति । तृतीयेऽध्याये-अर्थालङ्काराणां विवेचनमस्ति । तेषु-अन्य-अपर-पूर्व-लेश-आशीःपिहित-मत-उभयन्यास-भावादीनां विलक्षणरूपेण वर्णनमस्ति । चतुर्थेऽध्यायेषट्शब्दालङ्काराणां निरूपणमस्ति । पञ्चमेऽध्याये-रस-रसदोषयोः विवेचनमस्ति ।

साहित्यदर्पणम्

( १३००-१३८० ई० ) - ( नवीनाऽलङ्काराः २+७५==७७ )

कविराज-विश्वनाथः कलिङ्गवासी समृद्धकुलसम्भवाश्वासीत् । अस्य कुलं पण्डित्ये प्रसिद्धम् । अस्य पितुर्नाम चन्द्रशेखरस्तथा पितामहस्य नाम नारायणदास आसीत् । अस्य कलिङ्गदेशीयत्वे-काव्यप्रकाशपञ्चमोल्लासे 'कुरुरुचिम्' इति पदयोर्वैपरीत्ये इति प्रतीकमुपादाय प्रकाशदर्पणे 'वैपरीत्ये रुचिङकुरु’ इति पाठः । अत्र चिकुपदं काश्मीरादिभाषायामश्लीलार्थबोधकम्, कब्रिङ्गदेशीयभाषायां ‘धृतवांऽकद्रव' इत्यादिविश्वनाथोक्तमेव प्रमाणम् । अस्य चन्द्रशेखरात्मजे तु--

श्रीचन्द्रशेखरमहाकविचन्द्रसूनु श्रीविश्वनाथकविराजकृतं प्रबन्धम् ।

साहित्यदर्पणममुं सुधियो विलोक्य साहित्यतत्त्वमखिलं सुखमेव वित्त ।।

एतत् पित्री चन्द्रशेखरेण प्रणीतम्-पुष्पमाला, भाषावश्चेति ग्रन्थद्वयं प्रथते ।

नारायणदासस्यास्य स्यकीयपितामहत्वमपि साहित्यदर्पणगतरसप्रकरणतोऽवगम्यते । तथाहि - 'यदाहुः-श्रीकलिङ्गभूमण्डलाखण्डलमहाराजाधिराजश्रीनरसिंहदेवसभायां धर्मदत्तं स्थगयन्तः सकलहृदयगोष्ठीगरिष्ठकविपण्डितास्मपितामह श्रीमन्नारायणदासपादाः' इति । दीपिकाकारचण्डीदासश्च नारायणदासानुजस्तदप्युक्तं विश्वनाथेनैव रसप्रकरणे-'इहास्मत्पितामहानुजकविपण्डितमुख्यचण्डीदासपादैरुक्तम्' इति । 'सान्धिविग्रहिक' इत्यादिविशेषणेन प्रधानमन्त्रिपदे स्थितो विश्वनाथो जात्या ब्राह्मण एव तथा कस्यचिन्नृपाधीन महत्त्वपूर्णपदासीन एवेति प्रतिभाति । अयं हि विश्वनाथकविराजो न केवलां संस्कृतभाषामेव नाऽपि वा द्वित्रा अन्यभाषा अपि तु अष्टादशाऽपि भाषास्तथा ज्ञातवान् यथा तासु तास्वपि भाषासु रमणीयान् गुणालङ्कारयुतान् भाषापाठावबोधकप्रबन्धान् रचयितुं समर्थो बभूव । तेन हि स्वयं साहित्यदर्पणस्य प्रथमपरिच्छेदान्तभागे लिखितम् 'अष्टादशभाषावारविलासिनी भुजङ्गः ।' इति । अत्रार्थे साहित्यदर्पणलोचनाख्यक विश्वनाथपुत्रस्यानन्तदासस्य लोचनारम्भोक्तिः प्रमाणम् । तथाहि -

'अशेषभाषारमणीभुजङ्गः साहित्यविद्यार्णवकर्णधारः ।

ध्वन्यध्वनि प्रौढधिया पुरोगः श्रीविश्वनाथः कविचक्रवर्ती ॥'

यः खलु काव्यप्रकाशदर्पणकारो विश्वनाथः स एव साहित्यदर्पणकारोऽपि । अतएव प्रकाशदर्पणद्वितीयोल्लासस्य लक्षणानिरूपणप्रसङ्ग 'एषां च षोडशानां लक्षणाभेदानामिह दर्शितान्युदाहरणानि मम साहित्यदर्पणेऽवगन्तव्यानि' इति सङ्गच्छते । एवं तत्रत्य दशमोल्लासाऽनुमानालङ्कारेऽपि 'तदुक्तं मत्कृते साहित्यदर्पणे' इत्युक्तिरपि सङ्गच्छते।

अथास्य समय:-कविराजविश्वनाथस्य यद्यपि जन्मसमयादिनिरूपणे । स्फूटतरं तादृशं । किमपि प्रमाणं नोपलभ्यते तथापि तन्निरूपणं नातिकठिनमिव प्रतिभाति । तथाहि पूर्वोक्तदिशा चायं विद्वद्विभूतेमम्मटादर्वाचीनः, पण्डितराजजगन्नाथकृतरसगङ्गाधरोद्धृतेन-'यत्तु रसवदेव काव्यमिति साहित्यदर्पणे निर्णीतम् तन्न' इति पङ्क्त्यंशेन जगन्नाथात्प्राचीन इति निश्चप्रचम् । अनयोर्मध्ये कः काल इति विचिकित्सायां चतुर्दश शताब्दयाः ( १४०० ) पूर्वभाग एव पर्यालोचनेन निर्णीतो भवति । विश्वनाथेन गीतगोविन्दतः नैषधीयाच्च साहित्यदर्पणस्य चतुर्थपरिच्छेदे पद्यमिदमुद्धतम् -

सन्धौ सर्वस्वहरणं विग्रहे प्राणनिग्रहः

अल्लावदीननृपतौ न सन्धिर्न च विग्रहः ।

स च यवनाधिपतिः 'सुल्तान अलाउद्दीनमुहम्मदखिलजी' इत्यभिधेयेन तत्समो पसिन आसीत। गौडदेशमाक्रम्य तत्रत्यं भुवं शशासायं खिल्जी। कलिङ्गराज्यशासकेन नरसिंहभूपतिना (१३०६ ई०) चायं पराजित आसीत् । अनन्तरं विषप्रयोगेण ख्रीष्टाब्दीय षोडशाधिक त्रयोदशशतके ( १३१६ ) वर्षे चायं यवनाधिपतिव्यपादितः केनचित्प्रच्छन्नपुरुषेण । साहित्यदर्पणस्यैको पाण्डुलिपिः या १४४०-१४८४ ईसवीये लिखिताऽपि जम्मूनगर्यां सुरक्षिताऽस्ति ( द्रष्टव्य--हिस्ट्री अफ संस्कृतपोयटिक्स पृष्ठ २८४) गोविन्दठक्कुरोऽपि निजकाव्यप्रकाशप्रदीपे साहित्यदर्पणस्य काव्यलक्षणस्यालोचना कृतम् । अतः बाह्यान्तरसाक्ष्याधारे साहित्यदर्पणकारविश्वनाथस्य समयः चतुर्दशशताब्दी ( १३००-१३८० ई० ) सुनिश्चितमेवेति ।

एतन्निमितप्रबन्धाः-काव्यप्रकाशदर्पणपञ्चमोल्लासे 'कष्टत्वादीनामनित्यदोषत्वम्' इति प्रतीकमुपादायोक्तं विश्वनाथेन-‘यथा मम नरसिंहविजये--

स्फुटविकटचपेटापातनेनायमष्टी

सपदि कुलगिरीन् वा खण्डशश्चूर्णयामि ।'

इत्यादिना नरसिंहविजयाख्यखण्डकाव्यस्य, तत्राष्टमोल्लासस्थ-तत्र मसृणनिर्वाहो यथा मम चन्द्रकलायां नाटिकायाम् इत्यादिना चन्द्रकलानाटिकायाश्च स्वकृतत्वेनोल्लेखः कृतः । साहित्यदर्पणस्य षष्ठपरिच्छेदे महाकाव्यलक्षणोदाहरणप्रसङ्ग स्वकृतराघवविलास-कुवलयाश्वचरितयोः करम्भकोदाहरणे स्वकृतरत्नावल्या असत्प्रलापवीथ्यङ्गोदाहरणे ‘प्रभावतीपरिणयनाटकस्य' चोल्लेखः स्पष्टरूपेण कृतः । एन्निमितप्रबन्धास्तु बहवो विद्यन्ते इति श्रूयते । किञ्च नेदानीन्तनं यावत् निखिला अपि दृष्टिपथे समायाता इति ।

एतासु कृतिषु प्रसिद्धो ग्रन्थः ‘साहित्यदर्पणः' । अत्र काव्यस्य नाटकस्य च सर्वाङ्गीण विवेचनं प्रस्तुतम् । काव्यप्रकाशशैल्या विरचितोऽप्ययं ग्रन्थः काठिन्यं न स्पृशतीति रचयितुश्चातुर्यम् प्रतीयते । अनेकस्थलेषु काव्यप्रकाशकारोऽप्याक्षिप्तः तत्प्रतिसमाधानं गोविन्दठक्कुरेण, गङ्गाधरशास्त्रिणा, शालिग्रामशास्त्रिणा च कृतम् ।

(नामतः विश्वनाथनिमितप्रबन्धाः स्पष्टप्रतिपत्तयै -

( १ ) राघवविलासः ( महाकाव्यम् )

( २ ) कुवलयाश्वचरितम् ( प्राकृतकाव्यम् )

( ३) चन्द्रकला ( नाटिका )

( ४ ) प्रभावतीपरिणयम् ( नाटकम् )

( ५ ) प्रशस्तरचनावलिः (षोडशभाषानिर्मितकरम्भकम्)

( ६ ) नरसिंहविजयः ( खण्डकाव्यम् )

( ७ ) कंसवधम् ( काव्यम् )

( ८ ) काव्यप्रकाशदर्पणः ( काव्यप्रकाशटीका )

(९) साहित्यदर्पणः ( अलङ्कारशास्त्रीयप्रबन्धः ) ।

साहित्यदर्पणोऽयमलङ्कारग्रन्थेष्वेकतमः मूर्द्धन्यो ग्रन्थः । यद्यपि दर्पणकृता मम्मटाचार्यात्समधिको विषयो गृहीतस्तथापि काव्यलक्षणं विधायि दोषगुणरीत्यलाराणां सर्वेषामेव रसाधीनत्वं प्रदर्य सर्वे सामञ्जस्यं चोपपाद्य रससिद्धान्तस्य प्राधान्यं प्रतिपादितम् । साहित्यदर्पणस्य त्रयोंऽशाः–कारिका, वृत्तिरुदाहरणश्चेति । अनेन कतिचित् कारिका कस्यचित् प्राचीनाचार्यस्य शब्दतः गृहीताः शेषाः स्वयं रचिता, वृत्तिस्तु स्वीया एव, उदाहरणानि परेषामप्यदीयन्त। ग्रन्थोऽयं दशपरिच्छेदे विभक्तः। प्रथमपरिच्छेदे-काव्यप्रयोजनकथनानन्तरं काव्यलक्षणं प्रतिपादितम् । तदन्ते दोष-गुण-रीत्यादीनां वाच्येन सह सम्पर्को वणतः । द्वितीयपरिच्छेदे–वाक्यस्वरूपम्, महावाक्यम्, पदलक्षणम्, अर्थत्रैविध्यम्, अभिधा, लक्षणा, लक्षणाभेदाः, व्यञ्जना व्यञ्जनाभेदाः, तात्पर्यवृत्तिश्चेति वणताः । तृतीयपरिच्छेदे–रसस्वरूपम्, रसोत्पत्तिः, विभावस्वरूपम्, नायकस्वरूपम्, नायिकास्वरूपम्, अनुभावस्वरूपम्, व्यभिचारिभावस्वरूपम्, स्थायिभावप्रतिपादनम्, शृङ्गारादिरसस्वरूपम्, रसविरोधप्रतिपादनम्, भावस्वरूपम्, भावशान्त्यादिनिरूपणञ्चेति । चतुर्थपरिच्छेदे-चासंलक्ष्यक्रमव्यङ्गयध्वनेरुदाहरणेषु रसभावावेव प्रदर्शितौ, न तु मम्मटवद् ध्वनेरन्तर्गतं तयोविस्तरेण वर्णनं कृतम् । पञ्चमपरिच्छेदे-व्यञ्जनावृत्तिस्थापनम् । मतान्तरेण रसनावृत्तिश्च । षष्ठपरिच्छेदे- सपरिकर काव्यलक्षणं, विधायापि दृश्यश्रव्यत्वभेदेन पुनरपि साङ्गोपाङ्ग काव्यं द्विविधमिति समस्तषष्ठपरिच्छेदे ग्रन्थकृता तथा निरूपितं यथान्यत्र क्वाऽपि लक्षणग्रन्थे संकलितरूपेण नोपलभ्यते, एतदेवाधिकं वैशिष्टयं प्रस्तुतग्रन्थकर्तुरिति । सप्तमपरिच्छेदे-दोषनिरूपणं दोषाणां गुणत्वप्रतिपादनम्, तथा तेषां प्रतिप्रसवः कविसमयप्रसिद्धिप्रतिपादनम् अष्टमपरिच्छेदे-गुणस्वरूपप्रतिपादनम्, अन्यकथितगुणानां स्वप्रतिपादितगुणेषु गतार्थत्वोपपादनञ्चेति । नवमपरिच्छेदे-रीतिस्वरूपम्, रीतिभेदप्रतिपादनम्, वक्त्रादिभेदे रीतिभेदस्वीकारश्चेति । दशमपरिच्छेदे- अलङ्कारस्वरूपकथनम्, शब्दार्थोभयालङ्कारकथनम्, शब्दालङ्कारप्रतिपादनम्, चित्रालङ्कारस्वरूपम्, प्रहेलिकाया अर्थालङ्कारत्वखण्डनम्, अर्थालङ्कारप्रतिपादनम्, संसृष्टिसङ्करालङ्कारप्रतिपादनञ्चेति ।

अलङ्कारशेखरः

( १५००-१६०० ई० ) ( नवीनालङ्कारः १) मिथिला निवासी केशवमिश्रस्यालङ्कारशेखरः अलङ्कारशास्त्रस्येकः महत्त्वपूर्णग्रन्थोऽस्ति । अनेन हि अलङ्कारसूत्रकारशौद्धोदनिकृतानि कारिकारूपाणि सूत्राणि स्वग्रन्थे मूलत्वेनोपसंगृहय तेषामुपरि वृत्तिरूपनिबद्धा । तदुक्तमलङ्कारशेखरग्रन्थारम्भे-‘अलङ्कारविद्यासूत्रकारो भगवाञ्छौद्धोदनिः परमकारुणिक: स्वशास्त्रे प्रवर्तयिष्यन् प्रथमं काव्यस्वरूपमाह ।' तत्रैव च पुनः --

श्रुतमेवान्यथाकारमक्षराणि कियन्त्यपि ।

काव्यालङ्कारविद्यायां शौद्धोदनिरसूत्रयत् ।।

संभवतः केनाऽपि बौद्धाचार्येण रचितेमाः कारिकाः पश्चाद्भगवान् शौद्धोदनिना मतः प्रचारिताऽभवत् । सम्पूर्ण ग्रन्थोऽयमष्टरत्नेषु विभक्ताः । ग्रन्थेऽस्मिन् द्वाविंशतिः मरीचयः सन्ति। ग्रन्थेऽस्मिन् प्रथमन्तु काव्यस्वरूपमाह -काव्यरसादिमद्वाक्यं श्रुतं सुखविरोधकृत' पश्चात् सर्वानपि. काव्यविषयान् निरूपणं कृतम् । कारिकाप्यैकादशशतकपश्चात्तनी एवेति प्रतीयते । यतो हि अस्यां महिमभट्ट-राजशेखर-वाग्भटालङ्कार-गोवर्द्धन-भोजराज-श्रीपादप्रभृतीनामुल्लेखो कृतः ।। | केशवमिश्रेण अलङ्कारशेखरस्य रचना धर्मचन्द्रसूनुमाणिक्यचन्द्रानुरोधेन । कृताऽस्ति । कनिङ्मस्य कथनानुसारेण धर्मचन्द्रस्य पुत्रः राजा माणिक्यचन्द्रः .. काँगडायाः राजसिंहासने समासीनाऽसीत् ।[२५] असौ दशवर्षपर्यन्तं तस्य देशस्य शासनं कृतवान् । अतः १२वीमश्रस्याऽपि समयः षोडशशताब्दी एव निश्चित अलङ्कारशेखरस्याऽपि रचनाकाल: १५६३ ई० तः १५७३ ई० पर्यन्तमेवासीत् ।

केशवमिश्रेण गौड़ी-वैदर्भीरीतिभ्यां सह मैथिलेन स्वीकृता मागधी किम्वा मैथिली तृतीयारीतिः स्वीक्रियते । अनेनास्य मैथिलब्राह्मणत्वं सिद्धयति । अनन ‘अन्यदेशत्व' नामकस्यैकस्य नवीनालङ्कारस्योद्भावनं कृतम् । मैथिलीतस्वीकरणेऽस्यैव कथनं प्रमाणम् । तद्यथा

गौडीसमासभूयस्त्वात् वैदर्भी च तदल्पतः अनयोः संकरो यस्तु मागधी सातिविस्तरा ।

गौडीयैः प्रथमा मध्या वैधर्म-मैथिलैस्तथा, अन्यैस्तु चरमा रीतिः स्वभावादेव सेव्यते ।।[२६]

कुवलयानन्दः

( १५४०-१६१३ ई० ) । ( नवीनाऽलङकाराः २+१२१=१२३ ) भारद्वाजगोत्रोत्पन्नः काञ्च्या निकटे ‘अडपप्पल' ग्रामनिवासी वक्षःस्थलाचार्यापरसंज्ञकस्य आचार्यदीक्षितस्य पौत्रः रङ्गराजाध्वरिणः पुत्रः महामनीषी द्वासप्ततिवर्षपर्यन्तं जीवितः शतसंख्यकान् ग्रन्थान् रचयामास । उक्तञ्च स्वयमेव न्यायरक्षामणौ -

‘आसेतुबन्धतटमा च तुषारशैलादाचार्यदीक्षित इति प्रथिताभिधानम् ।

अद्वैतचित्सुखमहाम्बुधिमग्नभावमस्मत्पितामहमशेषगुरुं प्रपद्ये ।।

चित्रमीमांसायां-यथाऽस्मत्कुलकूटस्थवक्षःस्थलाचार्यविरचितवरदराजवसन्तोत्सवे -

‘काञ्चित् काञ्चनगौराङ्गी वीक्ष्य साक्षादिव श्रियम् ।

वरदः संशयापन्नो वक्षःस्थलमवेक्षते ।।

एवञ्च सिद्धान्तलेशसंग्रहान्ते -

‘विद्वगुरोविहितविश्वजिदध्वरस्य श्रीसर्वतोमुखमहाव्रतयोजिसूनोः ।

श्रीरङ्गराजमखिनः श्रितचन्द्रमौलेरस्त्यप्पदीक्षित इति प्रथितः तनूजः ।।

प्रबन्धरचना एवं जीवनादिविषये दीक्षितभ्रातुष्पुत्रनीलकण्ठद्वाराविरचिते ‘शिवलीलार्णव'प्रथमसर्गे चैवं प्रमाणमुपलभ्यते -

कालेन शम्भुः किल तावताऽपि कलाश्चतुःषष्ठिमिताः प्रणिन्ये ।।

द्वासप्तति प्राप्य समान् प्रबन्धाने शतं व्यधादप्पयदीक्षितेन्दुः ॥

चित्रमीमांसायान्त्वतिशयोक्ति-अलङ्कारपर्यन्तमनेन विवेचितम् । यद्यपि ग्रन्थोऽयमपूर्णस्तथापि शङ्करस्याद्धेन्दुवदाह्लादकरः -

अप्यर्द्धचित्रमीमांसा न मुदे कस्य मांसला ।।

अनूरुरिव घशोरद्धेन्दुरिव धर्जटेः । —कूव०

अयं च विजयनगराधीश्वराणां ‘चिनवोम्भनरसिंहदेव-वेङ्कटपतिराव' संज्ञकानां समकालिक आसीत् । तथाहि -

अमुकुवलयानन्दमकरोदप्पदीक्षितः ।

नियोगाद् व्यङ्कटपतेनिरुपाधिकृपानिधेः ।।

पद्यमिदं दीक्षितस्य यात्राप्रबन्ध निजविरचितचित्रमीमांसायां कुवलयानन्दे च समुपलब्धमस्ति । कुवलयानन्दस्य सर्वप्रथम टीकाकर्त्तः वैद्यनाथस्य सत्ताकालः १६८३-१७११ ई० वर्षान्तो व्यवसीयते । तथा चाप्पयदीक्षितस्य १५४०१६१३ ई० वर्षान्तो जीवनकाल इति म० म० काणे तथा सीतारामजोशी प्रभृतीनां महोदयानां मतम् । १५५४-१६२६ ई० वर्षान्तोऽस्य जीवनकाल इति वङ्गभाषामये संस्कृतसाहित्येतिहासे निर्दिष्टम् । अतोऽस्य महोदयस्य कालस्तु १५४०-१६१३ ई० वर्ष एवेति निश्चितम् ।

अयं दीक्षितः स्वपितुः रङ्गराजाध्वरिणः सकाशादेव सर्वविद्याजग्राहेत्यनेकस्थलेषु ‘तातचरणव्याख्यावचः ख्यापितान्’ ‘विद्वद्गुरोविततविश्वजिदध्वरस्य' इत्यादिना स्वयमेव स्पष्टीकृतवान् ।

यद्यप्यनेन विदुषाशतसंख्यकास्ततोऽधिका वा ग्रन्थाः विरचिताः किञ्च तेषु वृत्तिवात्तिकम्, चित्रमीमांसा, कुवलयानन्दश्चेत्यलङ्कारशास्त्रग्रन्थत्रयम् । तत्र कुवलयानन्दो ग्रन्थः पीयूषवर्षकृतश्चन्द्रालोकालङ्कारप्रकरणस्य व्याख्यारूप एव । उक्तञ्चात्रैव -

येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः, प्रायस्त एव तेषां त्वभिनवा विरच्यन्ते ।। इति ।

चन्द्रालोको विजयतां शरदागमसम्भवः । रम्यः कुवलयानन्दो यत्प्रसादादभूदयम् ।। इति च ।

अत्र कुवलयानन्दे त्रयोविंशत्यधिकशतमलङ्काराः । तेषु द्वावभिनवालङ्कारा , विति । अस्य ग्रन्थस्य नव टीकाः समुपलभ्यन्ते ।

रसगङ्गाधरः

( १६००-१६७० ई० ) ( एकैवनवीनालङ्कारः १+६८=६९ ) पितुः पेरुभट्टस्य मातुर्लक्ष्म्याश्च पुत्रो तैलङ्गदेशावयवमुनगुण्डाभिधग्रामवासी वेजिनतीजातीयो जगन्नाथो गोदावरीमण्डलस्य भूषणमासीत् । तस्याभिजनं नाम ‘उपद्रष्टा' इत्यासीत् । तद्यथा -

'तैलङ्गान्वय-मङ्गलालय-महालक्ष्मीदयालालितः

श्रीमत्पेरमभट्टसूनुरनिशं विद्वल्ललाटं तपः ।

सन्तुष्टः कमताधिपस्य कवितामाकर्ण्य तद्वर्णनं

श्रीमत्-पण्डितराजपण्डितजगन्नाथो व्यधासीदिदम् ।।[२७]

स्वस्वाध्यायविषये स्वयं लिखति -

श्रीमज्ज्ञानेन्द्रभिक्षोरधिगतसकलब्रह्मविद्याप्रपञ्चः

काणादीराक्षपादीरपि गहनगिरो यो महेन्द्रादवेदीत् ।

देवा देवाध्यगीष्ट स्मरहरनगरे शासनं जैमनीयम् ।

शेषाङ्कप्राप्तशेषामलभणितिरभूत् सर्वविद्याधरो यत् ॥ इति ।

जगन्नाथः ‘शाहजहाँ नामकस्य मुस्लिमशासकस्य सभायामासीत् । सम्राजा स्वकीयजेष्ठात्मजस्य ‘दाराशिकोहस्य' संस्कृताध्यापनाय निमन्त्रितस्तदर्थं दिल्लीं गतवानयं महात्मा । अथैतत्सामयिकप्रकर्षपाण्डित्येन नितरां तुष्टो राजा ‘पण्डितराज' इत्युपाधिदानेनैनं विभूषयामास । युवावस्थायां दिल्लीपतेरेवाश्रये जीवन व्यतीतः । तद्यथा--

दिल्लीश्वरो वा जगदीश्वरो वा मनोरथान् पूरयितुं समर्थः अन्येन केनाऽपि नृपेन दत्तं शाकाय वा स्याल्लवणाय वा स्यात् । दिल्लीबल्लभपाणिपल्लवतले नीतं नवीनं वयः ।[२८] अस्यामेव युवावस्थायां जगन्नाथः कस्यांचन यवनयुवत्यामासक्तो जातिच्यूतो भूत्वा तामुपयेमे इति प्रवादो जगन्नाथस्य नाम्ना प्रचारिताभिः कविताभिरपि पुष्टि नीयते । यथा -

न याचे गजालिं न वा वाजिराजि न वित्तेषु चित्तं मदीयं कदापि ।

इयं सुस्तनी मस्तंकन्यस्तहस्ता लवङ्गी कुरङ्गीदृगङ्गीकरोतु ।

यवनीनवनीतकोमलाङ्गी शयनीये यदि लभ्यते कदाचित् ।

अवनीतलमेव साधु मन्ये नवनी माधवनी विनोदहेतुः ॥

इत्यादि तस्यां मृतायां जगन्नाथो राजाश्रयं परित्यज्य मथुरा समागतः । मृत्योः | पूर्वं स प्रायश्चित्तं कत्तु काशीं समागतः । एकदा कनश्यां प्रभाते जगन्नाथं शयितं दृष्ट्वाऽप्यदीक्षितेन कथितम् -

किं निःशङ्कं शेषे शेषे वयसि समागते मृत्यौ ।

अथवा सुखं शयीथा निकटे जागत्ति जाह्नवी भवतः ।।

यद्यप्यस्य श्लोकस्य नास्ति कोऽप्यैतिहासिकाधारः । शाहजहाँ १६२८ ई० तः १६३८ ई० पर्यन्तं राज्यमकरोत् । अतो जगन्नाथस्य समयविषये ( १६०० ई० तः १६७० ई० पर्यन्तम् ) कोऽपि संशयो नोदयते । १६७४ ई० वर्षेऽस्य मृत्युरभवत् ।

दिल्लीनिवाससमय एव हि ‘जगदाभरण' नामिकां शाहजहाँपुत्रदाराशिकोहस्य' ‘आसफविलास' नामिकामपि दारासभासद नवाब-आसफखां' नाम्नश्च प्रशस्तिमुपनिबद्धवानयं महाभागः । एतदतिरिक्तं रसगङ्गाधर-कुचमदनी-पीयूष• लहरी-( गङ्गालहरी-सुधालहरी-अमृतलहरी-करुणालहरी-लक्ष्मीलहरी )-यमुना'वर्णनचम्पू-रतिमन्मथनाटक-अश्वघाटीकाव्य-प्राणाभरणकाव्य-भामिनीविलासादीनां प्रणयनञ्चकारेति विश्रुतमस्य पाण्डित्यम् । कुवलयानन्दचित्रमीमांसादिकर्तरप्पयदीक्षितस्य तु जातिगतं वैमनस्यमाधाय प्रतिपदं खण्डनञ्चकार पूर्णपाण्डित्यगर्वेण । यच्चकार कुचमर्दनी कृत्वा भट्टोजिदीक्षितमनोरमाखण्डनं तत्तु प्रक्रियाप्रकाशकर्तुर्वीरेश्वरगुरोर्मनोरमायां खण्डनं दृष्ट्वैव । अतः स्वयमेव तदारम्भे लिखितम् -

लक्ष्मीकान्तपदाम्भोजं प्रणम्य श्रेयसां पदम् ।

पण्डितेन्द्रो जगन्नाथः स्यति गर्वं गुरुद्रुहाम् ।। इति ।

एतदीय रसगङ्गाधरनामाऽलङ्कारग्रन्थः साहित्यस्य सर्वाधिकः प्रौढो मर्म प्रकाशकः शास्त्रीयविवेचनापूर्णः । एतस्य समये नव्यन्यायशास्त्रं प्रचुरप्रचारमजायत, अतोऽनेन स्वग्रन्थे तदनुसारिणी सूक्ष्मेक्षिका समाश्रिता, येन पदार्थनिर्वचने स्थूलतापदं नाधात् ।

- रसनिरूपणेऽनेन महती स्पष्टता सूक्ष्मता च प्रकटीकृता, माधुर्यादिनिरूपणमपि नितान्तनुतनं कृतम् । अलङ्काराणां लक्षणं सूत्रशैल्या निबध्य तद्भाष्यमपि नितान्तप्रौढं कृतम् । अनेन तिरस्कारनामकेनैकेनालङ्कारेण सह नवाधिकषष्ठि अलङ्काराणां निरूपणं कृतमिति । एतदतिरिक्तो कत्यलङ्कारा निरूपयितुमिष्यन्तेस्म, इत्यनुमितुमशक्यः । यतो हि रसगङ्गाधरमपूरितवन्तमेव पण्डितराजं कालः लोकान्तरमनैषीत् । पण्डितराजजगन्नाथानन्तरे न कस्याऽपि नवीनालङ्कारस्य जन्ममभूत् । यतो हि संस्कृतसाहित्याकाशस्यान्तिमदेदीप्यमाननक्षत्रः . पण्डितराजजगन्नाथ एवासीत् । अत एव मुनिभरताज्जगन्नाथपर्यन्तमलङ्काराणाविकासक्रममवधार्य प्राथमिक ‘क’वर्गे आलङ्कारिकाणां संक्षिप्त इतिहासः प्रस्तुतो मया । काव्यशास्त्रीयान्येषां तत्त्वानामुद्भावने निरूपणे च येषामाचार्याणां महत्त्वपूर्णं योगदानमस्ति ।

  1. अ० सं० ५, १
  2. चन्द्रा० १, २ ।।
  3. चन्द्रा० १, २ ।।
  4. चन्द्रा० १ म० १६
  5. प्रसन्नरा० १, १४
  6. प्र० रा० १, १५
  7. प्र० स० १, १८
  8. चन्दा० १।८
  9. काव्यालङ्कारशेखरे पृ० १८
  10. कन्दर्प ० ८।२।४९
  11. चन्द्रा० १, २ ।।
  12. चन्द्रा० १ म० १६
  13. प्रसन्नरा० १, १४
  14. प्र० रा० १, १५
  15. प्र० स० १, १८
  16. चन्द्रा० १, २ ।।
  17. चन्द्रा० १ म० १६
  18. प्रसन्नरा० १, १४
  19. प्र० रा० १, १५
  20. प्र० स० १, १८
  21. चन्दा० १।८
  22. काव्यालङ्कारशेखरे पृ० १८
  23. कन्दर्प ० ८।२।४९
  24. अ० वि० पृ० ३२ काव्यमालासंस्करणम्
  25. द्रष्टव्यः-'हिस्ट्री ऑफ संस्कृत पइिटिक्स' पृ० ३०५
  26. अ० शे० १, २, २ उपरि
  27. प्राणाभरण अन्तिमो भागः
  28. -भा० वि०
"https://sa.wikipedia.org/w/index.php?title=अलङ्कारग्रन्थाः&oldid=456445" इत्यस्माद् प्रतिप्राप्तम्