"अलङ्कारग्रन्थाः" इत्यस्य संस्करणे भेदः

1
पङ्क्तिः ७८१:
- रसनिरूपणेऽनेन महती स्पष्टता सूक्ष्मता च प्रकटीकृता, माधुर्यादिनिरूपणमपि नितान्तनुतनं कृतम् । अलङ्काराणां लक्षणं सूत्रशैल्या निबध्य तद्भाष्यमपि नितान्तप्रौढं कृतम् । अनेन तिरस्कारनामकेनैकेनालङ्कारेण सह नवाधिकषष्ठि अलङ्काराणां निरूपणं कृतमिति । एतदतिरिक्तो कत्यलङ्कारा निरूपयितुमिष्यन्तेस्म, इत्यनुमितुमशक्यः । यतो हि रसगङ्गाधरमपूरितवन्तमेव पण्डितराजं कालः लोकान्तरमनैषीत् । पण्डितराजजगन्नाथानन्तरे न कस्याऽपि नवीनालङ्कारस्य जन्ममभूत् । यतो हि संस्कृतसाहित्याकाशस्यान्तिमदेदीप्यमाननक्षत्रः . पण्डितराजजगन्नाथ एवासीत् । अत एव मुनिभरताज्जगन्नाथपर्यन्तमलङ्काराणाविकासक्रममवधार्य प्राथमिक ‘क’वर्गे आलङ्कारिकाणां संक्षिप्त इतिहासः प्रस्तुतो मया । काव्यशास्त्रीयान्येषां तत्त्वानामुद्भावने निरूपणे च येषामाचार्याणां महत्त्वपूर्णं योगदानमस्ति ।
 
== मेधाविरुद्रस्य सिद्धान्ताः ==
(४०० ई० ) कतिपयेष्वलङ्कारशास्त्रीयग्रन्थेषु मेधाविन उल्लेखो दृश्यते भरतमुनेः पश्चात्तथा भामहात्पूर्वकाले एवास्य समयो निर्धारितुं शक्यते । मेधाविनः समयश्च ४०० ई० खीष्टाब्दतः ४५० खीष्टाब्दपर्यन्तमितीहासविदो वदन्ति । एतद्विरचितः न कोप्यालङ्कारिकग्रन्थः समुपलभ्यते सम्प्रति । अथाप्यस्याऽलङ्कारिकस्य जीवनकाल: चतुर्थशतकस्यान्तिमो भागो वर्ततेऽथवा पञ्चमशतकस्य पूर्वार्द्धभागोऽवधारयितुं शक्यते । दाक्षिणात्योऽयमिति प्रायः वस्तुवृत्तविदो वदन्ति । अयमेव महापुरुषः ‘मेधावी' इति ‘मेधाविरुद्र' इति वा व्यपदिश्यते ।
 
मेधाविनः सिद्धान्तस्य चर्चा यत्र तत्र भामह-दण्डि-वामन-राजशेखर-नमिसाधुप्रभृतीनामाचार्याणां कृतिषु मिलति । 'दण्डि-मेधाविरुद्र-भामहादि-कृतानि सन्त्येवालङ्कारशास्त्राणि' ( रूद्रटालङ्कारस्य प्रथमपृष्टे टीका तस्य द्रष्टव्या ) नमिसाधुस्तथा भामहस्तु मेधाविनः कारिकायारुद्धरणमपि स्वस्वग्रन्थे निवेशिताः । किञ्च दुर्भाग्यवशात् सम्प्रत्यस्यैकोऽपि कृतिर्नोपलभ्यते । आचार्यभामहस्तूपमादोषस्य प्रसङ्ग लिखितः -
 
'''हीनताऽसम्भवो लिङ्गवचोभेदी विपर्ययः, उपमानाधिकत्वञ्च तेनासदृशताऽपि च ।'''
 
'''त एत उपमादोषाः सप्तमेधाविनोदिताः, सोदाहरणलक्ष्माणो वर्ण्यन्तेऽत्र च ते पृथक् ।।'''[1]
 
रुद्रटाऽलङ्कारस्य व्याख्यायां नमिसाधुरपि मेधाविना निदष्टसप्तोपमादोषाणामुल्लेखः कृतवान् । तद्यथा-'अत्र च स्वरूपोपादाने सत्यपि चत्वार इति ग्रहणात् यन्मेधाविप्रभृतिभिरुक्तं यथा लिङ्गवचनभेदी हीनताधिक्यमसम्भवाः विपर्ययः सादृश्यमिति सप्तोपमादोषा इति । रुद्रटालङ्कारस्य टीकायां नमिसाधनोल्लिखितः-‘एत एव चत्वारः शब्दविद्या' इति येषां सम्यमतम् तत्र तेषु नामादिषु मध्ये मेधाविरुद्रप्रभृतिभिः कर्मप्रवचनीया नोक्ता. भवेयुरिति ।' रुद्रटाऽलङ्कारे राजशेखरेण जन्मान्धकविरूपेण मेधावी स्मृतः तद्यथा -
 
'''‘प्रत्यक्षप्रतिभावतः पुनरपश्यतोऽपि प्रत्यक्ष इव ।'''
 
'''यतो मेधाविरुद्रकुमारदासादयः जात्यन्धाः कवयः श्रूयन्ते ।।''''
 
भामहेन मेधाविनः यथासंख्योत्प्रेक्षालङ्कारवर्णनप्रसङ्गे कृतः -
 
'''यथासंख्यमथोत्प्रेक्षामलङ्कारद्वयं विदुः ।'''
 
'''संस्थानमिति मेधाविनोत्प्रेक्षाभिहिता क्वचित् । ।''' [10]
 
अन्यदपि -
 
एत एवेत्यादिना निर्देशेन सिद्धो भवति यन्मेधाविनः पुराऽलङ्कारशास्त्रे कोऽपि ग्रन्थ आसीद्यदधुना तद्रूपेणोपलभ्यते ।
 
== अनुयोगद्वारसूत्रम् ==
( ५५० ई० ) जैनाचार्यः श्रीमत्स्थविरविरचितानुयोगद्वारसूत्रं प्राकृतभाषायां लिखितः जैनीयदर्शनस्य महत्त्वपूर्णग्रन्थोऽस्ति । अस्मिन् ग्रन्थे नवकाव्यरसानामप्युल्लेखो वर्त्तते । एतेषु नवरसेषु ब्रीडनक-प्रशान्तौ द्वौ विशिष्टरसौ स्तः । मलधारी हेमचन्द्रेणास्यां व्याख्यायां लिखितः यद् ब्रीडनकस्य स्थाने एवान्यत्र भयानकस्य रसस्य प्रयोगो भवति । तद्यथा-अनुयोगद्वारसूत्रस्य टीकायां १२४ पृष्टे -
 
‘बीडयति लज्जामुत्पादयति लज्जनीयवस्तुदर्शनादिप्रभवो मनोव्यलोकतादि यो ब्रीडनकः' ।
 
अस्य स्थाने मज्जनसंग्रामादिवस्तु दर्शनादिप्रभवः भयानको रसः पठ्यतेऽन्यत्र ।
 
== ध्वन्यालोकः ==
( नवमशतकम् )। आनन्दवर्धनः काश्मीरक्षितिपालस्य अवन्तिवर्मणः सभापण्डित आसीत्
 
'''मुक्ताकणः शिवस्वामी कविरानन्दवर्धनः ।'''
 
'''प्रथां रत्नाकरश्चागात् साम्राज्येऽवन्तिवर्मणः ।।'''
 
राजतरङ्गिणी अवन्तिवर्मणः समयः ८५५-८८४ ई० विद्यते । अत आनन्दवर्धनोऽपि तत्कालिकः । आनन्दवर्धनो ध्वनिसम्प्रदायस्य प्रवर्तकेष्वाद्यः कथ्यते । इतः। पूर्वमलङ्कारसम्प्रदायरीतिसम्दायावेवास्तामनेन ध्वनिसम्प्रदायः प्रर्वात्ततः । एतत्कृतौ प्रतिपदमौलिकता, गूढविषयव्यञ्जनक्षमता, विवेचनाशक्तिश्च प्रकाशन्ते । रसगङ्गाधरकारेण 'ध्वनिकृतामालङ्कारिकसरणव्यवस्थापकत्वात् इत्यादरोक्तियुक्तैव प्रकटीकृता ।
 
अस्यानन्दवर्धनाचार्यस्य पितुर्नाम 'नोणः' इत्यासीदिति एतत्प्रणीतात्। 'देवीशतक' पुस्तकाज्ज्ञायते । अयं काश्मीरेषु ख्रीष्टाब्दीयनवमशतकोत्तरार्धे अवन्तिवर्मनाम्नो महीपते राज्यसमये प्रसिद्ध आसीदिति प्रोक्तं मया पूर्वमेव । एतस्माद्भिन्नान्यपि प्रमाणान्येतद्विषये सन्ति । तद्यथा- ध्वन्यालोके कालिदासपुण्डरीकबाणभट्टोद्भटभाममनोरथसर्वसेनसातवाहनामरुकधर्मकीर्तीनां नामान्युपलभ्यन्ते, ग्रन्थानाञ्च मधुमथनविजय-रत्नावली-तापस-वत्सराजहर्षचरितरामाभ्युदयादीनामुदाहरणादिदानायोल्लेखः कृतः सम्प्राप्यते । वामनस्याप्यत्र कीर्तनम् । वामनेन तु स्वकीये ‘काव्यालङ्कारसूत्र'ग्रन्थे कादम्बरी-शिशुपालवधोत्तररामचरितादीनामुदाहरणानि दीयन्ते । तेन वामनस्य समयोऽष्टमशताब्द्युत्तरार्ध नवमशताब्दी पूर्वार्द्ध वा सिद्धयति । नवमशताब्द्यन्तिमचरणभवेन भट्टनायकेन स्वकृते ‘हृदयदर्पणे' ध्वन्यालोकस्य यत्खण्डनं कृतम्, ततः प्रतीयते, यदानन्दवर्धनस्य समयो नवमशताब्दीपूर्वाद्धात्. वामनकालात्, नवमशताब्द्यन्तिमचरणाद् भट्टनायककालाच्चान्तरालवर्ती आसीदिति । स एवासीत्। समयोऽवन्तिवर्मणो राज्यस्यापि । एतत्प्रणीता इमे ग्रन्थाः सन्ति।
 
१. 'ध्वन्यालोकः' यस्यापरे नामनी 'काव्यालोकः ‘सहृदयालोक' इत्यासाते।
 
२. 'देवीशतकम् इदं सटीक ‘काव्यमालायाः' नवमे गुच्छके प्रकाशितमभूत् ।
 
३. 'विषमबाणलीला' ( प्राकृतभाषया निबद्धा )।
 
४. ‘अर्जुनचरितम् ।
 
५. 'विनिश्चय' टीकाया ‘धर्मोत्तमायाः' विवृत्तिः ( अयं बौद्धग्रन्थः )
 
इह सर्वप्रथममुक्ते ध्वन्यालोकेऽस्त्यंशद्वयम् ।
 
( १ ) ध्वनिनाम्न्यः कारिकाः ।
 
( २ ) आलोकाख्या तवृत्तिश्चेति ।
 
सत्यपि मतभेदे द्वयोरंशयोः कर्ताऽयमेक एवं 'आनन्दवर्धनाचार्यः आसीत् । उदाहरणानि प्रायोऽन्येषामेव महाकवीनां काव्यनाटकादिग्रन्थेभ्यः संग्रहीतानीति स्पष्टमेव । यद्यपि एतस्मादानन्दवर्धनात् पूर्वमपि वाच्यादतिरिक्तस्यार्थस्य ध्वनित्वसम्बन्धे विचाराः प्रवृत्ता आसन्, तथाऽपि दृढाभिरूपोपपत्तिभिः सर्वप्रथम ममुनैव तस्य सिद्धान्तः स्थापित आसीत् इत्यसौ 'ध्वनिस्थापनपरमाचार्यः' इत्युच्यते । अमुष्मात्पूर्वं साहित्ये ‘अलङ्कारसम्प्रदायः' रीतिसम्प्रदायश्च इति द्वावेव सम्प्रदायौ प्रवृत्तावास्ताम् । एतस्य तृतीयः सम्प्रदायस्तु ध्वंनिसम्प्रदाय इत्युदीर्यंते। ध्वनिमार्गसंस्थापक एतस्यैव प्रथमो ग्रन्थो ‘ध्वन्यालोकः अस्ति । तत्राचार्याभिनवगुप्तपादरचिता 'लोचन'नामिका टीका सर्वतः प्रथममोहमयीस्थात् निर्णयसागरयन्त्रालयात प्रसिद्धिमागता प्रचरतिस्म । अधुना काश्चिदन्या हिन्दीटीकाः अपि संस्कृतटीकयाऽभिनवया सहकृता असहकूताश्च प्रचरन्ति । आनन्दवर्धनं महाकवी राजशेखर इत्थं प्रशंसति--
 
'''ध्वनिनातिगभीरेण काव्यतत्त्वनिवेशिना ।'''
 
'''आनन्दवर्धनः कस्य नासीदानन्दवर्धनः ।।'''
 
लोचनटीकाविषयेऽभिनवगुप्तपादोऽप्येवं लिखति -
 
'''किं लोचनं विना लोको भाति चन्द्रिकयाऽपि हि ।'''
 
'''तेनाभिनवगुप्तोऽत्र लोचनोन्मीलनं व्यधात् ।।''' इति ।।
 
श्लोकेनानेनैतदपि प्रतीयते यत्-ध्वन्यालोके काचन चन्द्रिका नाम्नी टीकाऽपि प्रचलिताऽसीत् अभिनवगुप्तसमये । अत्र ग्रन्थे १२९ कारिकाः । चतुद्योतेषु विभक्तेऽत्र ग्रन्थे प्रथमोद्योते ध्वनिविरोधिमतालोचना तत्स्थापना च, द्वितीयतृतीययोरुद्योतयोर्ध्वनिप्रकाशः चतुर्थे ध्वनेरुपयोगिता निरूपिताः ।
 
== काव्यमीमांसा ==
( ८८० ई०-९५० ई० ) राजशेखरः स्वनाटकप्रस्तावनासु स्वजीवनसम्बन्धे इदमुक्तवान्-‘यायावरेण दौहिकिना कविराजशेखरेण विरचिताया विद्धशालनामनाटिकायाः....' । विद्धशा० प्रस्तावना । एवञ्च–‘तदामुष्यायणस्य महाराष्ट्रचूडामणेरकालजलदस्य चतुर्थों दौर्बुकिः शीलवतीसूनुरूपाध्यायश्रीराजशेखर इत्यपर्याप्त बहुमानेन ••••••बालरामायणः १।१३।।
 
एतदाधारेण यायावरवंशेऽस्य जन्माऽऽसीत् यो वंशोऽकालजलद सुरानन्दतरलकविराजादीनां जन्मग्रहणेन गौरवान्वितः कथ्यते । अयं राजशेखरो महाराष्ट्रदेशीयः अकालजलदस्य पौत्रः दर्दूकस्य शीलवत्याश्च पुत्र आसीत् । अयं क्षत्रियचौहानवंशोद्भवाम् अवन्तिसुन्दरीं नाम ललनामुपयेमे । तद्यथा -
 
'''चाहुन-कुल-मउलि-मालिया राजशेहर-कइन्द-गृहिणी।'''
 
'''भत्तुणो किदिमवन्तिसुन्दरी सा पउंज इमेदमिच्छति ॥'''[10]
 
राजशेखरः बालरामायणे स्वजन्मान्तरविषये कथितवान् -
 
'''बभूव वाल्मीकभवः कविः पुरा ततः प्रभेदे भूविभतृ मेण्ठताम् ।'''
 
'''स्थितः पुनर्यो भवभूतिरेखया स वर्तते सम्प्रति राजशेखरः ।।'''[3]
 
अस्य पत्नी अवन्तिसुन्दरी महाविदुषी बभूव । राजशेखरः पाकपरिभाषाविषये तन्मतमप्युपन्यस्तवान् । यथा-‘आग्रहपरिग्रहादपि पदस्थैर्यपर्यवसायः, तस्मात् पदानां परिवृत्तवैमुख्यं पाक इति वामनः ‘इयमशक्तिर्न पुनः पाकः इत्यवन्तिसुन्दरी । हेमचन्द्रदेशीय-नाममालायाम् अवन्तिसुन्दरीकृतम् ‘देशीयशब्दकोषम् स्मृतवान्, तथावन्तिसुन्दर्या कृतं कतिपयशब्दानां नवस्यार्थस्य । चर्चामपि कृतवान् अवन्तिसुन्दर्याः प्राकृतकविताप्रियतायाः प्रमाणमिदं यत्तदनुरोधेनैव राजशेखरः कर्पूरमञ्जरीसट्टकं प्राकृतभाषामयं निर्मितवान् ।
 
महाराष्ट्रदेशोभवोऽयं कान्यकुब्जराजस्योपाध्यायपदमलमकृत । एतदाश्रय-. दातुर्नाम महेन्द्रपाल इत्यासीदिति, यः प्रतिहार वंश्यनृपेषु गौरवशाली समाख्यातः । एतदादेशेनैव बालरामायणं प्रथममभिनीयतेस्म । कियतः कालस्य कृतेऽयमन्यं कञ्चननृपमप्याश्रयत् । यदादेशेन विद्धशालभञ्जिकाया अभिनयो जातः । महेन्द्रपालानन्तरमयं पुनस्तत्तनयस्य महीपालस्य सभ्यभावेन स्थिति यदादेशेन बालभारतस्याभिनयः प्रथमं पदमधत्त ।
 
एषां राज्ञां कालस्य पर्यालोचनया राजशेखरस्य काल: ख्रीष्टनवमशतकस्यान्तिमो भागो दशमशतकस्य पूर्वभागश्च सिद्धयति । यं महेन्द्रपालमयं स्मरति तेन कारितौ शिलालेखौ ९०३, ९०७ ख्रीष्टाब्दयोरुत्कीण, नवमशतकोत्पन्नमानन्दवर्धनमयमुद्धरति मुज( ९७५-९९३ )कृपाश्रयेण धनञ्जयेन चायं स्मर्यंते, सर्वमपीदमनुमोदयति ।
 
बालरामायणगतं विद्धि नः षट् प्रबन्धान्' इति वचनाधारीकृत्य राजशेखरेण षट्ग्रन्थाः रचिता इति वक्तुं शक्यते-
 
( १ ) काव्यमीमांसा
 
( २ ) बालरामायणम्
 
( ३ ) बालभारतम्
 
( ४ ) कर्पूरमञ्जरी
 
(५) विद्धशालभञ्जिका
 
( ६ ) हरविलासः ।
 
एषु प्रथमे पञ्च प्राप्ताः प्रकाशिताश्च । षष्ठस्य हरविलासस्योद्धरणं हेमचन्द्रेण काव्यानुशासनविवेके दत्तम्, तावतैव तस्य सत्वमनुमीयते। अष्टादशाध्यायेषु विभक्ता 'काव्यमीमांसा' विशदूपेण कविकर्तव्य तत्स्वरूपादि प्रतिपादनाय रचितः साहित्यालङ्कारविषयकोऽद्वितीयः, हृद्यो ग्रन्थः अत्र कविताविषयकं बहुज्ञातव्यम् निर्दिष्टम् । ।
 
== अभिधावृत्तिमात्रिका ==
(८५०-९२० ई० ) मुकुलभट्टः मीमांसाशास्त्रस्य गम्भीर काश्मीरिकः विद्वान् आसीत् । अलङ्कारशास्त्रोपरि एतेन ‘अभिधावृत्तिमातृका' नामकः एक एव ग्रन्थो निमतो यो मुद्रितः समुपलभ्यते । अयं मुकुलभट्ट काश्मीरकस्य भट्टकल्लटस्य सुनुरासीत् । स्वकृतस्य ‘अभिधावृत्तिमातृका'नामकस्य ग्रन्थस्य समाप्तौ मुकुलेन स्वयमपि स्वस्य परिचयो दत्तः--
 
'''भट्टकल्लटपुत्रेण मुकुलेन निरूपिता ।।'''
 
'''सुरिप्रबोधनायेयमभिधावृत्तिमातृका ।।'''
 
भट्टकल्लटः काश्मीरनरेशस्यावन्तिवर्मणः राज्यकाले (८५५-८८३ ई०) विद्यमान आसीत् । तथ्यमिदं राजतरङ्गिण्याऽपि प्रमाणितो भवति । तद्यथा -
 
'''अनुग्रहाय लोकानां भट्टाः श्रीकल्लटादयः ।'''
 
'''अवन्तिवर्मणः काले सिद्धाभुवमवातरन् ।।'''[4]
 
प्रतीहारेन्दुराजोऽस्मादेव गुरोरधीतवान् तदुक्तं । तेनैव ‘उद्भटालङ्कारसारसंग्रहवृत्ती, प्रारम्भ एव--
 
'''‘विद्वदग्रयान्मुकुलोदधिगम्य विविच्यते ।'''
 
'''प्रतीहारेन्दुराजेन काव्याऽलङ्कारसङ्ग्रहः ॥''' इति ।
 
अनेन च मुकुलभट्टस्य समयः नवमशताब्द्या उत्तरार्द्धः सिद्धो भवति । अभिधावृत्तिमातृकायां पञ्चदशकारिका एव सन्ति । अस्याः कारिकायाः वृत्तिरपि ग्रन्थकारेणैव लिखिता। अस्मिन् ग्रन्थे मात्राभिधाव्यापारस्यैव निरूपणं वर्तते । मूलतः ग्रन्थकारोऽयं मीमांसक आसीत् । तेनायं व्यञ्जनाय प्रत्याख्यानं कृतम् ।
 
== काव्यालङ्कारसारसंग्रह-लघूवृत्तिव्याख्या ==
( ९०० ई० तः ९५० ई० ) प्रतीहारेन्दुराजस्य कोङ्णक्षेत्रे जन्माऽऽसीत् । विद्याध्ययनार्थमेवायं कश्मीर> समागतः । अमुना भट्टकल्लटपुत्राद्भट्टमुकुलादन्यशास्त्रैः सह साहित्यशास्त्रप्यधीतम् । तदुक्तं तेन उद्भटालङ्कारसारसंग्रहलघुवृत्तेः प्रारम्भे
 
'''विद्वदग्रयान्मुकुलकादधिगम्य विविच्यते ।'''
 
'''प्रतीहारेन्दुराजेन काव्यालङ्कारसंग्रहः ॥''' इति ।
 
आचार्य-उद्भटस्य काव्यालङ्कारसारसंग्रहोपरि 'लघुवृत्तिः' नामिका ख्याऽयं लिखितवान् । अलङ्कारशास्त्रीयसिद्धान्तेऽयमलङ्कारसम्प्रदायस्यानुयी आसीत् । यतो हि ध्वनेरन्तर्भावोऽयमलङ्कारे एव कृतवान् । लघुवृत्ती अमरुक-उद्भट-कात्यायन-चूणकार-दण्डि–भामह-वामनप्रभृतीनामाचार्याणां नामोल्लेखो मिलति । उक्तं च तस्या एव वृत्तेः समाप्तावपि-महाश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसंग्रहलघुवृत्तौ षष्ठोऽध्यायः' इत्युपक्रम्य -
 
'''मीमांसासारमेधात् पदजलधिविधोस्तर्कमाणिक्यकोशात् साहित्यश्रीमुरारेर्बुधकुसुममधोः सौरिपादाब्जभृङ्गात् ।'''
 
'''श्रुत्वा सौजन्यसिन्धोद्विजवरमुकुलात् कीर्तिवल्यालवालात्, काव्यालङ्कारसारे लघुविवृत्तिमधात् कौङ्कणः श्रीन्दुराजः ॥''' इति ।
 
अयं ख्रीष्टदशमशतकस्य पूर्वार्द्ध समुद्भूत इत्यैतिहासिकाः । अस्य नाम श्रीन्दुराज आसीत् प्रतीहारस्त्वस्य कश्मीरनरेशेन प्राप्तोपाधिरेव प्रतीयते । उपाधिरियं स्वनाम्ना सहायमभिन्नमगं कृतवान् । यो हि पुरुषविशेषः–उदात्तः कुलीनः, उद्योगी, मृदुः, रणकुशलः, शूरः, अनुरक्तः, अभेद्यः, पत्तिविशेषज्ञश्चेङ्गितकुशलो भवति तमेव नीतिशास्त्रे प्रतीहारः कथ्यते । तद्यथा-‘कुलाढ्य उद्युक्तो मृदुरुदात्तः समचित्तः शूरोऽनुरक्तोऽभेद्यः पत्तिविशेषज्ञः इङ्गिताकारकुशलः प्रतीहारः स्यात् ।' ( याज्ञवल्क्यस्मृतावुपरि विश्वरूपेनोधृतबृहस्पतेः वचनम्[10] अनेन ज्ञायते यदयं कश्मीरनरेशस्य कोऽप्युच्चाधिकारी आसीत् । महामहोपाध्यायकाणेमहोदयस्य मतानुसारेणाभिनवगुप्ताचार्यस्य गुरुः भट्टेन्दुराजः प्रतीहारेन्दुराजात भिन्नः परवर्ती आचार्य आसीत्।[3] किञ्च डॉ० कान्तिचन्द्र पाण्डेय मतेनोभावऽप्येक एवासीत्।[4] अभिनवगुप्तानुसारेणार्य भट्टेन्दुराजः, वाल्मीकि-व्यास-कालिदासादीनां कोटेः कविरासीत् - ‘न हि सर्वो बाल्मीकिर्यासः कालिदासो भट्टेन्दुराजो वा ।'[5] अभिनवेनानुभावस्य प्राधान्यं कथयनिन्दुराजस्य निर्देशं यत्कृतम् तस्मिन्नपि केवलमिन्दुराजशब्दस्येव प्रयोगो वर्तते । तद्यथा-‘अनुभावप्राधान्य यथा-शुद्ध सारस्वत-प्रवाह-पवित्र-सकलवाङ्मय-महार्णव-पूर्ण-भावसम्पादनात . द्विजराजस्येन्दुराजस्य::::::।[6] यद्यपि समुद्रबन्धेनालङ्कारसर्वस्वव्याख्यायाम् प्रतीहारेन्दुराजम् भन्दुराजोऽपि कथितः भट्टेन्दुराजेन प्रीणितप्रणयीत्यादि अप्रस्तुतप्रशंसोदाहरणे:::भट्टोभट्टग्रन्थे'•• व्याख्यातम् ।'[7] येनोभयोरप्येकत्वमेव सिद्धयति । किञ्च प्रतीहारेन्दुराजः केवलमालङ्कारिकरूपेण एव एव ख्यातोऽस्ति, भट्टन्दुराजस्तु कविः, दार्शनिकः, आलङ्कारिकादिरूपेण प्रसिद्धः अस्ति । तद्यथा---
 
'''भट्टन्दुराजनाम्नायं विविच्य च चिरन्धिया कृतोऽभिनवगुप्तेन सोऽयंगीतार्थसंग्रहः ।'''[8]
 
अतः उभयोरपि व्यक्तिद्वयं मत्वा प्रतीहारेन्दुराजं ख्रीष्टाब्ददशमशतकस्य पूर्वार्द्ध तथा भद्देन्दुराजं दशमशतकस्योत्तरार्द्ध स्थापितुम् समुचितं प्रतीयते ।
 
== काव्यकौतुकः ==
(९५०-१००० ई०) । काव्यकौतुकस्य प्रणेता भट्टतौतो महर्षेरभिनवगुप्तपादस्य गुरुरासीदिति भट्टतौतकृतनाट्यशास्त्रविषयकव्याख्यानगतवाक्यस्य समुद्धरणमुखेन प्रस्तौति अभिनवगुप्तपादः स्वयमेव । तद्यथा-
 
'''‘सद्विप्रतोत-वदनोदित-नाट्यवेदतत्त्वार्थमथिजनवाञ्छितसिद्धिहेतोः ।'''
 
'''माहेश्वराभिनवगुप्तपदप्रतिष्ठः संक्षिप्तवृत्तविधिना विशदी करोति ।।''''[9]
 
किन्तु तेन सर्वत्र ग्रन्थनामानि नोपन्यस्तानि । भट्टतौतस्य 'काव्यकौतुक ग्रन्थस्य विवरणमभिनवगुप्तपादेन व्यरचि इत्यपि लोचने पृष्टे १७८ निर्दशति । अभिनवभारत्यां 'लोचने च भट्टतौतः समुद्धृतस्तेन । सन्धेः तात्त्विकज्ञानमपि तस्मादेवाधिगतम् । तद्यथा-'द्विजवर तोत-निरूपितसन्ध्याध्यायार्थतत्त्वघटनेयम् ।' ( अभि० भा० तथा नाट्यशास्त्रस्योनविंशतिपृष्ठस्यान्तिमो भागः ।) ध्वन्यालोकलोचनाज्ज्ञातो भवति यदनेन शान्तो रसः मोक्षफलत्वेन परमपुरुषार्थ निष्ठत्वाच्च सर्वरसेभ्यः प्रधानतमः निर्दशति । यथा ध्वन्यालोकलोचनस्य ३, २६ पृष्ठे लोचने-‘मोक्षफलत्वेन चायं शान्तो रसः परमपुरुषार्थनिष्ठत्वात् सर्वरसेभ्यः प्रधानतमः । स चास्मदुपाध्याय-भट्टतौतेन ‘काव्यकौतुके' अस्माभिश्च तदविवरणे बहुतरकृतनिर्णयः पूर्वपक्षसिद्धान्त इत्यलं बहुना । भट्टतौतस्यानेकेषु सिद्धान्तेष्वस्यायमधिकः सिद्धान्तो वर्तते यच्छतुः, नायकस्य कवेश्च रसादीनां समानोऽनुभवो भवति । लोचनस्योनत्रिंशत् पृष्ठे-* ‘नायकस्य कवेः श्रोतुः समानोऽनुभवस्ततः' (द्र० लोचनपृष्ठे २९) भट्टनायकस्यापरोऽपि सिद्धान्तोऽस्ति ‘रससमुदायो हि नाट्यम् । काव्येऽपि नाट्यायमान एव रसः । अनेन प्रकारेणाभिनवगुप्तेन लोचनेऽभिनवभारत्याक्षानेकशः निजगुरोरुपाध्यायस्य भट्टतौतस्य सिद्धान्तस्योल्लेखः कृतः । हेमचन्द्रेणापि निजकाव्यानुशासने भट्टतौतप्रतिपादितकवेः काव्यस्य च लक्षणमुद्धृतम् । तद्यथा -
 
'''नानृषिः कविरित्युक्तमृषिश्च किल दर्शनात् ।'''
 
'''विचित्रभावधर्माश-तत्त्वप्रख्या च दर्शनम् ॥'''
 
'''स तत्त्वदर्शनादेव शास्त्रेषु पठितः कविः ।'''
 
'''दर्शनाद् वर्णानाच्चाथ रुदालोके कविश्रुतिः ।।'''
 
'''तथाहि दर्शने स्वच्छे नित्येऽप्यादिकवेर्मुनेः'''
 
'''नोदिता कवितालोके यावज्जाता न वर्णना ।।'''[2]
 
अपरोऽपि अभिनवभारत्यामभिनवगुप्तेन वदति निजगुरुविषये - ‘तस्मान्नाटयरसाः स्मृताः' नाट्यशास्त्रस्य सूत्रोपरि अभिनवभारत्याम्--
 
काव्यार्थविषये हि प्रत्यक्षकल्पसंवेदनोदये रसोदय इत्युपाध्यायाः तदाहुः काव्यकौतुके -
 
'''प्रयोगत्वमनापन्ने काव्येनास्वादसम्भवः ।'''
 
'''वर्णनोत्कलिकाभोग-प्रौढोक्त्या सम्यर्गापता ।।'''
 
'''उद्यानकान्ताचन्द्राद्याभावाप्रत्यक्षवत् स्फुटाः ॥''' इति ।
 
समयश्चास्य भट्टतौतस्याभिनवगुप्तपादोपाध्यायत्वेन ख्रीष्टाब्दस्य दशमीशताब्दीति निश्चीयते । भट्टतौतस्य काव्यकौतुकादन्यस्य ग्रन्थस्य सूचना न क्वापि प्राप्यते ।
 
== हृदयदर्पणः ==
(९३५-९८५ ई० ) अस्य महानुभावस्य विशेषरूपेण परिचयस्तावन्नोपलभ्यते । काश्मीरेतिहासस्य ज्ञापकतया भट्टनायकः नायकभट्टो वा काश्मीरवासी कश्चित्सांख्याचार्य आसीत् । एतेन भरतमुनेर्नाट्यसूत्रस्य व्याख्या सांख्यमतानुसारेण कृता । यद्यपि रसनिरूपणप्रस्तावे तन्मतोल्लेखादनन्तरं काव्यप्रकाशेऽभिनवगुप्तपादाचार्यमतोल्लेखात्तन्मतं खण्डितमिवाभाति, तथाऽपि जगन्नाथपण्डितराजस्य रसगङ्गाधरलोचनात्परिज्ञायते यत्-तत्र केवलं ‘भावकत्व' नाम्नो व्यापारान्तरस्य कल्पनमेव सिद्धान्तरूपादभिनवगुप्तपादाचार्यमताद् विशेषः, अन्यत्तु सर्वं तत्तुल्यमेवेति ।
 
रुय्यक-जयरथ-महिमभट्ट-अभिनवगुप्तादिद्वारा भट्टनायकस्य मतमुद्धृतमस्ति । तद्यथाऽभिनवगुप्तस्य लोचने -
 
'''शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः ।'''
 
'''अर्थतत्त्वेन युक्तं तु वदन्त्याख्यानमेतयोः ।'''
 
'''द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यगर्भवेत् ।।'''[10]
 
तथाभिनवभारत्यां पृष्ठे २९ अपि द्रष्टव्यम् । तथा जयरथेन स्वालङ्कारसर्वस्वविमशिन्याम् -
 
'''अभिधा भावना चान्या तद्भोगी कृतिरेव च ।'''
 
'''<nowiki/>'••••• अभिधाधमतां याते शब्दार्थालङ्कृती ततः ।'''
 
'''भावनाभाव्य एषोऽपि शृङ्गारादिगणो मतः ।'''
 
'''तद्भोगीकृतिरूपेण व्याप्यते सिद्धिमान्नरः ।।'''
 
हेमचन्द्रोऽपि निजकाव्यानुशासने ६१ पृष्ठेऽस्य मतस्योल्लेखः कृतवानस्ति । आचार्यमम्मटोऽपि स्वकाव्यप्रकाशे भट्टनायकस्य रसानुभूतिप्रक्रियायाः सारांश प्रदर्शितवान् । तद्यथा-'न ताटस्थ्येन रसः प्रतीयतेनोत्पद्यते नाभिव्यञ्जयते::: स्थायीसत्त्वोद्रेकप्रकाशानन्दमयसंविद्विश्रान्तिसत्वेन भोगेन भुज्यते ।' इति भट्टनायकः । रुय्यकेनाऽपि निजालङ्कारसर्वस्वे-‘भट्टनायकेन तु व्यङ्ग्यव्यापारस्य प्रौढोक्त्याभ्युपगतस्य काव्यांशत्वं ब्रुवता न्यग्भावितशब्दार्थस्वरूपस्य व्यापारस्यैव प्राधान्यमुक्तम् । तत्राप्यभिधा भावकत्व-लक्षण-व्यापारद्वयोत्तीर्णो रसचर्वणात्मा भोगापरपर्यायो व्यापारः प्राधान्येन विश्रान्तिस्थानतयाङ्गीकृतः ।
 
एतैश्च विद्वद्भिः ‘हृदयदर्पण' इति नामकः कश्चन ग्रन्थासीद्भट्टनायकस्येति • निर्णीयते । डॉ० एस. के. डे. मतानुसारेण हृदयदर्पणोऽहि न स्वतन्त्रो ग्रन्थः किन्तु कस्याप्यलङ्कारशास्त्रस्य टीकैवासीत् इति प्रतीयते । किञ्च अद्याऽपि ग्रन्थोऽयं न लभ्यते कैरपि । अयं हि भट्टनायकः प्रधानतः लोल्लट-शकुककुन्तक-महिमभट्टवत्प्रायः अभिधावाद्येव । रसविषये चायं भुक्तिवादी साधारणीकरणसिद्धान्तस्य सर्वप्रथमप्रवर्तकश्च । एतस्यैव विस्तारोऽभिनवगुप्तेन कृतः । रससम्बन्धिसिद्धान्ते चानेन स्वकीयः सांख्यदर्शनस्यैवाधारो गृहीतः । अस्य विदुषः मतौ ध्वनेः लक्षणं कर्त्तुं न कोऽपि समर्थों भवति । मूलतोऽयमनिर्वचनीयतावादिनः सिद्धान्तस्यानुयायी प्रतीतो भवति । असावानन्दवर्धनाचार्यादर्वाचीनोलोचनकारादाचार्याभिनवगुप्तपादात्प्राचीन आसीत् । आनन्दवर्धनस्य समयः ८५५-८८४ खीष्टाब्दमितः, अभिनवगुप्तस्य तु ९५०-१०२० खीष्टाब्दमितः । द्वयोर्मध्यभवस्तु भट्टनायकः । टी. आर. चिन्तामणिस्तु 'जर्नल अफ ओरियण्टलरिसर्च, मद्रासस्य' प्रथमभागे भट्टनायकस्य समयः ९३५-९८५ ख्रीष्टाब्दः निश्चितः । समयोऽयमधिकतर्कसङ्गतः प्रतीतो भवति । हृदयदर्पणस्तु ध्वनिप्रतिभटभूतो निबन्धग्रन्थः । असौ लोचनकारेण खण्डितः । व्यक्तिविवेककारोऽप्येनं स्मरति -
 
'''‘सहसां यशोभिसत्तुं समुद्यताऽदृष्टदर्पणा मम धीः ।'''
 
'''स्वालङ्कारविकल्पप्रकल्पने वेत्ति कथमिवावद्यम् ॥''' इति ।
 
== वक्रोक्तिजीवितम् ==
(९५०-१०२० ई० ) । ध्वनिप्रस्थानस्य ध्वन्यालोकतल्लोचनाभ्यां परिष्कृतत्त्वेऽपि तद्विरोधाय अन्तकः 'वक्रोक्तिजीवितम्' नाम वक्रोक्तिसम्प्रदायस्य मुख्यं ग्रन्थं निबबन्ध । अन्तकोऽयं काश्मीरिको विद्वान् आसीत् । वक्रोक्तिजीवितकारः इति नाम्नेवायं विद्वान् सर्वत्र विख्यातोऽभूत् । वक्रोक्तिजीवितकारोऽयं कुन्तकः न तु कुन्तलः । अस्य विदुषः प्रशंसा कुर्वन् गोपालभट्टः ‘साहित्यसौदामिनी' नामकनिजग्रन्थे लिखितवान् -
 
'''वक्रानुरञ्जिनीमुक्ति चञ्चूमिव मुखे वहन् ।'''
 
'''कुन्तकः क्रीडति सुखं कीत्तिस्फटिकपञ्जरे ॥'''
 
अनेन प्रतीतो भवति यदस्य नाम कुन्तक एवाऽसीन्नतु कुन्तलः । यतोहि कुन्तकः अर्थात्तीक्ष्णभल्लमिव तीक्ष्णचञ्चू अस्ति यस्य तादृशस्य शुकस्येति भावः । अभिप्रायोऽयं कुन्तकशब्देनैव व्यक्तो भवति न तु कुन्तलेनेति भावः ।
 
कुन्तकोऽयं ध्वनिकारादानन्दवर्धनादनन्तरभाव्यपि चिरन्तनमतानुयायीति विमशिन्यां जयरथः । अतएवासी ध्वनिप्रंस्थानस्य ध्वन्यालोकतल्लोचनाभ्यां परिष्कृतत्त्वेऽपि तद्विरोधाय स्वग्रन्थं निबध्य प्राचीनस्य वक्रोक्त्यलङ्कारस्यानुसरणेन तत्सम्प्रदायं प्रावर्तयत् ।
 
कुन्तकः राजशेखरमहिमभट्टयोरन्तराले महान् ग्रन्थकारः परिगण्यते । एतस्य वक्रोक्तिनामकग्रन्थे चत्वार उन्मेषाः सन्ति, यत्र वक्रोक्तेः प्रभेदानां साङ्गोपाङ्गवर्णनकृतमस्ति । तेषु प्रभेदेष्वेव ध्वनिप्रभेदानामन्तर्भाव इति तन्मतस्य प्रधान मन्तव्यम् । लोकोत्तरप्रतिभेनाचार्य कृन्तकेन--
 
'''शब्दार्थी सहितौ वक्रकविव्यापारशालिनि ।'''
 
'''बन्धे व्यवस्थितौ काव्यं तद्विदाह्लादकारिणि ।।'''
 
इत्यादिना काव्यजीवितालम्बना स्वतन्त्रा वक्रोक्तिः प्रतिष्ठापिता । व्यक्तिविवेककारेण महिमभट्टेनास्य केचन श्लोका महत्यारभयादोषैर्योंजिता । तथाप्यमुमेवं प्रशसन्ति विद्वांसः -
 
'''भात्यलङ्कारयुक्ताऽपि वक्रोक्तिरहिता न गीः ।'''
 
'''अनेकतारायुक्ताऽपि रात्रिश्चन्द्रादृते यथा ।।'''
 
वक्रोक्तिजीवितमपूर्णमेव लभ्यते । यावानेवांशो लोचनगोचरीभूतस्तावतैव कवेः सूक्ष्मविवेचनशैल्याः परिचयः पर्याप्तरूपेण प्राप्यते । ग्रन्थकर्ता हि काव्यस्य व्यापको गुणो वक्रोक्तिरिति स्वीकृतं साधारणपुरुषमार्गात् कविमार्गो भिन्नरूपेणैव भवतीति नाविदितं केषांचिदपि । अतएव कुन्तकेन वक्रता वैचित्र्यरूपेण तथा वैदग्ध्यभङ्गीभणितिरूपेण वणिता वक्रोक्तेर्व्यापकतानयनाय कविना षड्विधा वक्रोक्तिरंङ्गीकृता । तथाहि--
 
( १ ) वर्णविन्यासवक्रता
 
( २ ) पदपूर्वार्द्धवक्रता
 
( ३ ) परार्धवक्रता
 
( ४ ) वाक्यांशवक्रता
 
( ५ ) प्रकरणवक्रता
 
( ६ ) प्रबन्धवक्रतेति ।
 
ग्रन्थकृता हि सर्वेषामलङ्काराणां वाक्यवक्रतायामेवान्तर्भावो दशितः । तथा चोक्तम् -
 
'''वाक्यस्य वक्रभावोन्यो विद्यते यः सहस्रधा ।'''
 
'''यत्रालङ्कारवर्गोऽसौ सर्वोऽप्यन्तर्भविष्यति ।।'''[3]
 
रसस्यान्तर्भावस्तु प्रेय ऊर्जस्विनोरलङ्कारयोर्मध्ये। किन्तु रसप्राधान्यमनङ्गीकुर्वताऽपि नितान्तगौणत्वं रसस्य न स्वीकृतम् अन्यालङ्कारापेक्षया रसवदलङ्कारस्यालङ्कार्यत्वन्तु स्वीकृतमेव । यत्र च कविः स्वकल्पनयेतिवृत्तेपरिवर्तनं कृत्वा संरसतामापादयति तत्कविकर्मणः प्रकरणप्रबन्धवक्रतयोरन्तर्भावो बोध्यः । वक्रोक्तेर्बीजं तु भामहेनैव ।
 
'''“वक्राभिधेयशब्दोक्तिरिष्टावाचामलङ्कृतिः'[4]'''
 
'''‘कोऽलङ्कारोऽनया विना'[5]'''
 
त्यादिसूत्रेनोपन्यस्तम्। एवञ्च या मूलकल्पना वक्रोक्तेर्भामहेन प्रदर्शिता तस्या एव व्यापकसाहित्यिकतत्त्वरूपेण विकासः कुन्तकस्य स्वीयविशेषता । समस्तसाहित्यिकतत्त्वानि सम्मिलितानि कृत्वा कुन्तकेनैतादृश विदग्धतायाः परिचयो दत्तः, येन मर्मज्ञाः साहित्यिकाः सर्वदा अनुरक्ता एव स्थास्यन्तीति । ग्रन्थेऽस्मिन् त्रयोंऽशाः कारिकाः, वृत्तयः, उदाहरणानि च । उदाहरणमनेककविकृतिभ्यो दत्तमिति व्यक्तमेव, कारिकावृत्तिश्च कुन्तककृतेति भूयांसो वदन्ति । कतिपये तु कारिकां कस्यचिदन्यस्य कृति मन्यमानाः केवल वृत्तिमेव कुन्तकस्य कार्यं मन्यन्ते । | वक्रोक्तिजीविते ध्वनिकारानन्दवर्धनस्य, भवभूतेः, राजशेखरादीनां नामनिर्देशत्वेन कुन्तकः आनन्दवर्धनात् तथा राजशेखरात ( ८८०-९५० ) उत्तरवर्ती सिद्धो भवति । महिमभट्टस्तु व्यक्तिविवेके[6] कुन्तकस्य स्पष्टतः नामोल्लेखः कृतवानस्ति । अनेन महिमभट्टात्पूर्ववर्ती प्रतीतो भवति । अतः कुन्तकस्य समयः ( ९५०-१०२० ) ख्रीष्टाब्दः युक्तिसंगतः प्रतीतो भवति ।
 
== लोचनः, अभिनवभारती च ==
( ९५०-१०२० )। आनन्दवर्धनस्य पुण्यप्रकर्षम् एव मन्ये मूर्तो भूत्वा अभिनवगुप्तात्मना प्रकटीतः । अयमभिनवगुप्तः काश्मीरवासी शैवदर्शनाचार्यस्तन्त्ररहस्यज्ञः साहित्यरङ्गमश्वासीत् । अस्य पिता नरसिंहगुप्तः चुखलनाम्ना कुखुलकनाम्ना वा व्यपदिश्यते स्म -
 
'''इत्थं दशममध्यायं व्याचष्टे च समाप्तितः ।'''
 
'''शिवस्मृतिकृतार्थोऽपि परार्थं चुखलात्मजः ।।'''
 
अभिनवभारत्याम् नरसिंहगुप्तः परममतिमान् सकलशास्त्रनिष्णातः शिवभक्ताग्रणीश्वासीत् । अस्या प्रौढावस्थायामेव पिता सन्यस्तं गतः । तथाहि -
 
'''‘तारुण्यसागर-तरङ्गभरानपोह्य वैराग्यपोतमधिरुह्य दृढे हठेन ।''''
 
अभिनवगुप्तस्य माता विमलकला पुण्यात्मा धर्मपरायणा महिलाऽऽसीत् ।
 
'''साऽप्यमुं शैशवे एव परित्यज्य स्वर्गं गता।'''
 
'''‘माताव्ययूयुजदमुं किल बाल्य एव ।''''
 
पितृव्यो वामनगुप्तः, अनुजो मनोरथगुप्तश्चास्ताम् । सकलोऽपि चायं परिवारः पुण्यमयो वैदुष्यमयश्चाभूत् । मातृपितृविहीनोऽयमभिनवगुप्तः सांसारिकमायाजालाद्विमुक्तो भूत्वा परमशैवो बभूव । जीवनपर्यन्तं ब्रह्मचर्यव्रतपरिपालनं कुर्वन् साधनानिरतश्नासीत् । तद्यथा -
 
'''देवो हि भाविपरिकर्मणि संस्करोति साहित्यसान्द्ररसभोगपरो महेशभक्त्या स्वयं ग्रहणदुर्मदया गृहीतः ।'''
 
'''स तन्मयीभूय न लोक वर्तनीमजीगण कामपि केवलं पुनः ।।'''[10]
 
चान्ते श्रीनगरात् सार्धषष्ठक्रोशपरिमितं दक्षिणपश्चिमदिशायां भैरवनद्यास्तंटे भैरवगुहायां ध्यानं कुर्वन्, असौ शिवसायुज्यं प्राप्तवान् ।
 
एतस्य पूर्वजेषु कश्चित् ‘अत्रिगुप्तः श्रूयंते योऽन्तर्वेद्यामवात्सीत् । अन्तर्वेदी गङ्गायमुनयोः प्रान्ते कान्यकुब्जेष्ववतष्ट, यत्र यशोवर्मणः ( ७३०-७४० ख्रीष्टाब्दे) शासनमभवत् । अत्रिगुप्तः सर्वेषु शास्त्रेषु निष्णातो विख्यातश्चाविद्यत । काश्मीरराजो ललितादित्योऽस्य पाण्डित्यमवलोक्य नितरां तुतोष प्रभावितश्च बभूव । कान्यकुब्जेश्वरं यशोवर्मणञ्च पराजित्य ललितादित्योऽत्रिगुप्तमेनमात्मना सहैव काश्मीरा आनिनाय सानुरोधम् । अस्य च काश्मीरेश्वरस्यादेशेन वितस्तातीरेऽत्रिगुप्तस्यावासाय सितांशुमालिमन्दिरस्य पृष्ठतो भव्यभवनं निरमाप्यत । भवनेन सह चास्मै भूयसी भूमिसम्पद अदीयत । अत्रिगुप्तादनन्तरं शतं वर्षाणि यावज्जातानां तवंश्यानां किञ्चिद् ऐतिह्यं नोपलभ्यते अनन्तरं दशम्याः शताब्द्याः प्रारम्भेऽभिनवगुप्तपादस्य पितामहो वराहगुप्तोऽभवत् । अयं वाराहगुप्तोऽपि महापण्डितः परमशैवश्वासीदिति विश्रुतम् । अस्यैव विदुषः ध्वन्यालोकस्य प्रसिद्धा टीका ‘चन्द्रिका' अस्ति । सत्यपि ‘चन्द्रिका' ध्वन्यालोकस्य ‘लोचन'टीकायाः आवश्यकता प्रदर्शयन् अभिनवगुप्तेन -
 
'''कि लोचनं बिनालोको भाति चन्द्रिकयापि हि ।'''
 
'''तेनाभिनवगुप्तोऽत्र लोचनोन्मीलनं व्यधात् । ।'''[3]
 
एतस्य नामकरणसम्बन्धे इदमुपवृत्तमुपलभ्यते भट्टवामनाचार्यकृतायां काव्यप्रकाशटीकायां चतुर्थोल्लासे रसनिरूपणप्रसङ्गे–‘पादाः इति बहुवचने श्रीमंदाचार्यपदैः स्वसम्मतत्वमुक्तम् । इदमत्र रहस्यम–पुरा किल काचिद् बलभीपठतां बहूनां ब्राह्मणबालानामध्ययनशालाऽऽसीत् । तत्र पठन् कश्चित् । गौडबालोऽतिसोबुद्धयान्मुखरत्वाच्च निखिलबालानां भयप्रदत्वेन ‘बालबलभीभुजङ्गः' इति गुरुणा व्यपदिष्टः स चाचार्यतामुपगत इति सकलरहस्याभिज्ञः श्रीवाग्देवतावतारो मम्मटो गूढे तन्नाम 'अभिनवगोपानसीगुप्तपादः' इति वैदग्ध्यमुखेनाभिव्यनक्तीति । अत एव मधुमत्यां रविभट्टाचार्यैरुक्तम्-अभिनवपदेन ध्वनिटीकाकर्त्त पुराणगुप्तपादलिखनविरोधोऽत्र न देय इति ।
 
अभिनवगुप्तः प्रतिभावान् प्रभाववांश्च विद्वानासीत् । भरतमुनिप्रणीतस्य नाट्यशास्त्रस्य व्याख्यया तन्त्रालोकग्रन्थरचनया ध्वन्यालोकस्य लोचनटीकया चायं साहित्यव्याकरणयोः परमाचार्यतया स्मर्यते । ज्ञानपिपासानिवृत्तयेऽसौ देशान्तराण्यपि अयासीत् । तत्र कौलिकाद् शम्भुनाथाच्चायं तज्ज्ञानलब्धवान्, येनात्मदर्शनजन्यां शान्ति प्राप्यातितरां कृतार्थममन्यतात्मानम् । पितुः श्रीनरसिंहगुप्ताद् व्याकरणं, श्रीवामननाथाद् द्वैताद्वैततन्त्रम्, भूतिराजतनयाद् शैवागमम्, भूतिराजाद् ब्रह्मविद्याम्, लक्ष्मणगुप्ता, कर्मकाण्ड, त्रिकदर्शनञ्च, इन्दुराजाद् ध्वनिम्, भट्टतौतात् नाट्यशास्त्रं चाधीतवतोऽस्य सुविदितमेवाभूद् । एतदतिरिक्तैकादशान्यगुरूणां नामोल्लेखः कृतमनेन निम्नरूपेण-
 
'''‘श्रीचन्द्रशर्मभवभक्तिविलासयोगानन्दाभिनन्दशिवभक्ति-विचित्रनाथाः ।'''
 
'''अन्येऽपि धर्मशिववामनकोभटश्रीभूतेशभास्कर-मुख-प्रमुखाः-महान्तः ॥''''
 
'''नानागुरूप्रवरपादनिपादजाता'''
 
'''संवित्सरोरुह विकास-निवेशितश्रीः ।''' [4]
 
काश्मीरिकविद्वत्सु अभिनवगुप्तपादस्यापूर्वमहत्त्वं कलयन्ति तत्रत्याः, अन्ये मनीषिणः । तत्प्रणीताः इमे ग्रन्थाः सन्ति -
 
(१) बोधपञ्चदशिका,
 
(२) परात्रशिकाविवृत्तिः,
 
( ३ ) मालिनीविजयतकम्,
 
( ४ ) तन्त्रालोकः,
 
( ५ ) तन्त्रसारः,
 
( ६ ) तन्त्रवटधानिका,
 
( ७ ) भगवद्गीतार्थसंग्रहः,
 
(८) परमार्थसारः
 
(९) ईश्वरप्रत्यभिज्ञाविम
 
( १० ) ईश्वरप्रत्यभिज्ञाविवृतिविमशिनी,
 
(११) क्रमस्तोत्रम्,
 
(१२) -देवताचक्रस्तोत्रम्,
 
( १३ ) भैरवस्तोत्रम्,
 
( १४ ) परमार्थद्वादशिका,
 
( १५ ) अनुभवनिवेदनम्,
 
( १६ ) परमार्थ चर्चा,
 
( १७ ) महोपदेशविंशतिका
 
१८ ) अनुत्तरशतिका,
 
( १९ ) तन्त्रोच्चयः,
 
(२० ) घटकप्रकुलविवृत्तिः,
 
( २१ ) क्रमकेलिः,
 
( २२ ) शिवदृष्ट्यालोचनम्,
 
( २३ ) पूर्वपञ्चिका,
 
( २४ ) पदार्थप्रवेशनिर्णयटीका,
 
( २५ ) प्रकीर्णविवरणम्,
 
( २६ ) प्रकरणविवरणम्,
 
( २७ ) काव्यकौतुकविवरणम्,
 
( २८ ) कथामुखटीका,
 
( २९ ) लघ्वीप्रक्रिया,
 
( ३० ) भेदवादविवरणम्,
 
( ३१ ) देवीस्तोत्रविवरणम्,
 
( ३२ ) तत्त्वार्थप्रकाशिका,
 
( ३३ ) शिवशक्त्यविनाभावस्तोत्रम्,
 
(३४) बिम्बप्रतिबिम्बवादः,
 
( ३५ ) परमार्थसंग्रहः,
 
( ३६ ) अनुत्तरशतकम्,
 
(३७) प्रकरणस्तोत्रम्,
 
( ३८ ) नाटयालोचनम्,
 
( ३९ ) अनुत्तरतत्त्वविमशिनी ।
 
अभिनवगुप्तेन स्वकीयेषु कतिपयेषु ग्रन्थेषु समयस्याप्युल्लेखः कलिसम्बत्सरस्तथा काश्मीरीसप्तषिवत्सररूपेण कृतः । असावीश्वरप्रत्यभिज्ञा-विवृत्ति-विमशिन्याश्चान्ते लिखितवानस्ति यत् ४११५ कलि संवत्सरे यदा काश्मीरे ९० सप्तर्षवत्सरः आसीत्तदास्य ग्रन्थस्य रचना समाप्तिर्गता ।
 
'''‘इति नवतितमेऽस्मिन् वत्सरेऽन्त्ये युगांशे'''
 
'''तिथिशशिजलधिस्थे मार्गशीर्षावसाने ।'''
 
'''जगति विहितबोधामीश्वरप्रत्यभिज्ञां'''
 
'''व्यवृणुत परिपूर्णा प्रेरितः शम्भुपादैः ।।'''[10]
 
कलिसम्वत्सरः ४११५, खीष्टाब्दः १०१४-१५ ई० भवति । भैरवस्तोत्रस्यान्ते यत्समयस्य निर्देशो वर्त्तते, तेन स्पष्टो भवति यदीश्वरप्रत्यभिज्ञाविवृत्तिविमशिन्याः रचनातः द्वाविंशतिः वर्षपूर्वमेव खीष्टाब्दे ( ९९२-९३ ई० ) भैरवस्तोत्रस्य रचना बभूव । तद्यथा -
 
'''वसुरसपौषे कृष्णदशम्यामभिनवगुप्तः स्तवमिममकरोत् ।'''
 
'''येन विभुर्भवमरुसन्तापं शमयति झटिति जनस्य दयालुः ।।'''
 
क्रमस्तोत्रस्य रचना भैरवस्तोत्रस्य रचनायाः वर्षद्वयपूर्वमेवार्थात् ९९०-९१ ख्रीष्टाब्दे बभूव ।
 
'''षट्षष्टिनामके वर्षे नवम्यामसितेऽहनि ।'''
 
'''मयाभिनवगुप्तेन मार्गशीर्षे स्तुतः शिवः ।।'''
 
अनेन प्रकारेणाभिनवगुप्तस्य स्वकीयानां परकीयाणाञ्च ग्रन्थानामवलोकनेन ज्ञायते यथाऽस्य साहित्यिकनिर्माणकार्य ९८०-१०२० खीष्टाब्दयोर्मध्ये प्रारब्धमासीदिति । अनेन महाविदुषा विभिन्नानां गुरुणामन्तिके विभिन्नानां शास्त्रीणामध्ययनं सम्पादितमभूत् । एतेनानुमीयते यत्तस्य जन्म ९९५-१०२० खीष्टाब्दयोरन्तरभवदिति ।
 
== दशरूपकम् ==
(९५०-१००० ई० ) धनञ्जयस्य पितुर्नाम 'विष्णुः' इत्यासीदिति एतत्प्रणीताद् ‘दशरूपकमिति ग्रन्थाज्ज्ञायते । अयं मालवाख्यदेशेषु खीष्टाब्दीयदशमशतकोत्तरार्द्ध ‘मुञ्ज नाम्नो महीपते राज्यसमये प्रसिद्ध आसीदित्यपि दशरूपकग्रन्थादेव ज्ञायते । तथद्या -
 
'''विष्णोः सुतेनाऽपि धनञ्जयेन विद्वन्मनोरागनिबन्धहेतुः ।'''
 
'''आविष्कृतं मुञ्जमहीशगोष्ठीर्वदग्ध्यभाजा दशरूपमेतत् ।।'''
 
धनञ्जयेन निजदशरूपके केवलं नाटयोपयोगीना विषयाणामेव विवेचनं कृतम्। नाटिकासहितैः दशरूपकाणामस्मिन् ग्रन्थे साङ्गोपाङ्ग वर्णनमस्ति । अस्मिन् ग्रन्थे चत्वारः प्रकाशाः सन्ति ।
 
मालवाधिपतिः महाराजमुञ्जस्तु भोजराजस्य पिता तथा नवसाहसाङ्कसिन्धुराजस्याग्रजः आसीत् । महाराजमुञ्जस्य राज्यकालः ९७४-९९५ ख्रीष्टाब्दयोर्मध्येऽऽसीत् । अयमेव दशरूपकस्याऽपि रचनाकालः आसीदिति ।। अतः धनञ्जयस्य जीवनकालोऽपि ९५०-१००० खीष्टाब्द एव अस्ति।
 
== अवलोकः ==
(९५०-१०१० ई० ) । | दशरूपकस्य विख्याता व्याख्याऽवलोकस्य रचिता धनिकस्तु धनञ्जयस्यानुजः आसीत् । तेन हि काव्यनिर्णयनामकः कोऽपि ग्रन्थोऽपि व्यरच्यत । अस्मादेव ग्रन्थोदनेकानि पद्यानि उद्धृतानि सन्ति अस्मिन् ग्रन्थे । अवलोके पूर्वकृतिभिः प्रायः ३१० पद्यानि उद्धृतानि सन्ति ।।
 
अवलोके दशरूपकस्यातिवैदुष्यपूर्णा टीकाऽस्ति । अस्मिन् ग्रन्थे धनिकेन यत्र तत्र विभिन्नशास्त्रीयसिद्धान्तानां सरलरूपेण प्रतिपादनं कृतमिति । स्वयमसौ मीमांसादर्शनस्यानुयायी आसीत् । रसनिष्पत्तौ चायं भट्टनायकस्य मतमिव भावकत्वभोजकत्वमतस्य प्रतिपादनं कृतवान् अस्ति । दशरूपकस्य चतुर्थप्रकाशस्य व्याख्यायामस्य महापुरुषस्य वैदुष्यं स्पष्टतया प्रकटितो भवति । धनञ्जयस्यायमनुजः आसीत् । तेन हेतुनाऽस्यापि समयः ९५०-१०१० ख्रीष्टाब्द एवास्ति ।।
 
== व्यक्तिविवेकः ==
(९५०-१०२० ई० ) । काश्मीरेषु लब्धजन्मा न्यायाचार्यो महिमभट्टः ‘व्यक्तिविवेकम्' नाम इन्थं व्यरचयत् । अस्य पितुर्नाम ‘श्रीधैर्यः आसीत् । श्रीगुरोः ‘श्यामलः' इति, पुत्रस्य भीमः इति, पौत्राणाञ्च ‘क्षेमः, योगः, भाजः' इति नामानि आसन् । तद्यथा--
 
'''आधातुं व्युत्पत्ति नुप्तृणां क्षेमयोगभाजीनाम् ।'''
 
'''सत्सु प्रथितनयानां भीमस्यामितगुणस्य तनयानाम् ।। १ ।।'''
 
'''श्रीधैर्यस्याङ्गभुवा महाकवेः श्यामलस्य शिष्येण ।'''
 
'''व्यक्तिविवेको विदधे राजनकमहिमकेनायम् ॥ २ ॥''' इति
 
श्यक्तिविवेकस्य समाप्त अयं ध्वनिविरोधी आचार्यः आसीत् सर्वस्यानेन ध्वनेरनुमानेऽन्तर्भावं कर्तुमेव व्यक्तिविवेकः प्रणीतः -
 
'''अनुमानेऽन्तर्भावं सर्वस्यैव ध्वनेः प्रकाशयितुम् ।'''
 
'''व्यक्तिविवेकं कुरुते प्रणम्य महिमा परां वाचम् ।।'''[10]
 
अयं हि महिमभट्टो महता सन्नाहेन स्वकीयं ग्रन्थं निबध्नन्, ध्वनिमनुमानेऽन्तर्भावयितुमेवं युक्तिमुपस्थापयति -
 
'''अर्थान्तराभिव्यक्ती या सामग्री सन्निबन्धनम् ।'''
 
'''<nowiki/>'सैवानुमतिपक्षे नो गमकत्वेन सम्मता ।।''' इति ।
 
अयं तस्याशयः – ‘ननु वाच्यादसम्बद्धं तावन्न प्रतीयते, यतः कुतश्चित् यस्य कस्यचिदर्थस्य प्रतीतेः प्रसङ्गात् । एवञ्च सम्बन्धात् व्यङ्ग्यव्यञ्जकभावोऽप्रतिबन्धेऽवश्यं न भवतीति व्याप्तत्वेन, नियतधर्मनिष्ठत्वेन च त्रिरूपल्लिङ्गात् लिङ्गिज्ञानमनुमानं यत्, तद्रूपः पर्यवस्यति' इति (काव्यप्रकाशे पञ्चमोल्लासे)। 'यद्यप्यनुनिती नियतसम्बन्धस्यापेक्षणीयत्वम्, व्यञ्जनायान्तु तदनैयत्यम्, सम्भावनमात्रादपि तदुत्पत्तेः, तथापि मया तत्राऽपि व्याप्तिः साधनीया' इति महिमभट्टस्य दृढोऽभिमानः । ।
 
किञ्च काव्यप्रकाशकृता मम्मटेनातिशयप्रबलाभिर्युक्तिभिर्महिमभट्टमतं प्रत्याख्याय ध्वनेः स्थापना कृताऽस्ति ।।
 
एताभ्यां ध्वनेः खण्डनमण्डनाभ्यां स्पष्टमेवैतत् यन्महिमभट्टो मम्मटात्पूर्वमुत्पन्नः, मम्मटभट्टस्तु ततः पश्चादिति । महिमभट्टनिराकरणेन च परितुष्टानां बहूनां टीकाकृतां मम्मटविषयिण्यः श्रद्धानिर्भरावाचः प्रावृतन्, यासां निदर्शनीय सुधासागरकर्तुः श्रीभीमसेनस्योक्तिः केवलमिहोधूियते-‘एवं चावागोचरब्रह्मबोधिकेयमलौकिकी वृत्तिर्वाग्देवता मम्मटाङ्गीकृता व्यञ्जना ब्रह्मणाप्यपलपितुमशक्येति सुधीभिर्मन्तव्यम् । इति ।।
 
व्यक्तिविवेककृतमहिमभट्टोऽयं यद्यपि ध्वनिकारादानन्दवर्धनादनन्तरभावी तथाप्ययमलङ्कारवादिनां चिरन्तनानां मतमनुससारेति विमशिन्यां जयरथः प्राह ।
 
व्यक्तिविवेकस्य व्याख्याता राजानकरुय्यक आसीत् लोचनस्यैव वक्रोक्तिजीवितकारस्याऽपि खण्डनं महिमाचार्यभट्टेन ‘सहृदयमानिनः केचित् 'केचिद्विद्वन्मानिनः' इत्यादिशब्दैरुपक्रान्तम् । अतो महाकविः श्रीहर्षः स्वकीये ‘खण्डनखण्डखाद्य'ग्रन्थेऽमुं महिमभट्टं बहुतरं प्रशशंस, यथा -
 
'''दोषं व्यक्तिविवेकेऽमुं कविलोकविलोचने ।।'''
 
'''काव्यमीमांसिषुः प्राप्ति महिमा महिमाऽदृतः ।।''' इति ।
 
किञ्च लोचद्रवद मूलध्वन्यालोकस्याऽपि खण्डनं महिमभट्टो विदधे । तर्कशास्त्रमाश्रित्यैवानेन ध्वन्यालोकस्य विरोधीय प्रयासः कृतः । अस्मिन्प्रयासे तेनान्यग्रन्थसाहाय्यं न लब्धम् ध्वनिविरोधे यद्यपि भट्टनायकस्य हृदयदर्पणनामा ग्रन्थस्तदा सद्यो निमतोऽवर्तत, परमनेन स ग्रन्थो नालोकितःयथोक्तम्-‘सहसा यशोभिसत्तुं समुद्यताऽदृष्टदर्पणा मम धीः ।' इयमस्योक्तिः स्वग्रन्थस्य नितान्तमौलिकता व्यञ्जनायैव ।
 
व्यक्तिविवेके त्रयो विमर्शाः सन्ति – प्रथमे ध्वनेरनुमानप्रकारत्वं व्यवस्थापितम् द्वितीयेऽर्थविषयकानौचित्यम् निरूपितम्, तृतीये बहिरङ्गानौचित्यं विवेचितम् ।
 
सर्वप्रथम महिमभट्टः अभिनवगुप्तस्य मतमालोचितवान् तदनन्तरं मम्मटेनास्य महिम्नो मतमालोचितम् । तदयं महिमभट्टः अभिनवगुप्तात् परवर्ती मम्मटात्पूर्ववर्ती च सिद्धो भवति । अभिनवगुप्तस्तु १००० ई० स्थितो मम्मदृश्व १०५० ई० स्थितस्तयोर्मध्ये स्थितस्यास्यैकादशशतक प्रथमचरणे स्थितिरनुमीयते । खीष्टाब्दैकादशशतकस्थितेन क्षेमेन्द्रेणौचित्यविचारचर्चायां न तु यथा श्यामलस्य' सुवृत्तितिलके च ‘विपरीता यथा भट्टश्यामलस्य' इत्येवमादिना स्मर्यमाण एव श्यामलोऽस्य गुरुरासीदिति मान्यः । तहि एतदप्यस्यैकादशतकस्य प्रथमचरणे स्थित लक्षयति ।
 
== औचित्यविचारचर्चा ==
( ९९०-१०७० ई० ) औचित्य सम्प्रदायस्य प्रवर्तकः आचार्यक्षेमेन्द्रस्य 'औचित्यविचारचर्चा हारशास्त्रस्यैकः महत्त्वपूर्ण ग्रन्थोऽस्ति औचित्यमेव रसस्य रहस्यमिति तस्य सिद्धान्तः।
 
'''<nowiki/>'औचित्यं रससिद्धस्य स्थिरं काव्यस्य जीवितम्''''[3]
 
अनेन सुवृत्ततिलकनामा एकश्छन्दो ग्रन्थः, कविकण्ठाभरणाभिधानः काव्य। बाह्य साधनानि निरूपयन् ग्रन्थः, औचित्यविचारचर्चा चारच्यत् । अयमपि काश्मीराभिजन आसीत् ।
 
क्षेमेन्द्रोयमेकादशशतके । ( १०२७ ख्रीष्टाब्दतः १०६४ ख्रीष्टाब्दपर्यन्तं ) काश्मीरा शासितवतो महाराजस्यानन्तस्य कलशस्य च समये काश्मीरदेशे जन लेभे । केचिदमुं ९९० खीष्टाब्दभवमाहुः । किञ्च कविः स्वयमौचित्यविचारचर्चा राज्ञोऽनन्तस्य राज्ये कृतमाह, यथा--
 
'''यस्यासिः परिवारकृत् त्रिभुवनप्रख्यातशीलश्रुतेः।'''
 
'''सर्वस्यावनतेन येन नितरां प्राप्त विशेषोन्नतिः ।'''
 
'''आशाशीतलतां जयत्यविरतं यस्य प्रतापानलः'''
 
'''तस्य श्रीमदनन्तराज़नृपतेः काले किलायं कृतिः ।'''
 
ततश्च राज्ञोऽनन्तस्य यः कालः स एवामुष्य क्षेमेन्द्रस्येति सुनिश्चितम् । तस्य चापरं नाम ‘व्यासदासः' इत्यप्यभूदिति स्वयमेव तेनानेकत्र प्रोक्तं यथा -
 
'''तस्यात्मजः सर्वमनीषिशिष्यः श्रीव्यासदासापरपुण्यनामा ।'''
 
'''क्षेमेन्द्र इत्यक्षयकाव्यकीर्ति चक्रे नवौचित्यविचारचर्चाम् ॥'''
 
तदीयस्य पितामहस्य नाम सिन्धुः इत्यासीत्, पितुश्च नाम प्रकाशेन्द्रः, इति । प्रकाशेन्द्रो धनिको, दाता, ब्राह्मणानां संरक्षकश्चासीत् -
 
'''आसीत् प्रकाशेन्द्र इति प्रकाशः काश्मीरदेशे त्रिदशेश्वरस्य ।'''
 
'''अभूगृहे यस्य पवित्रसत्रमच्छिन्नमग्रासनमग्रजानाम् ॥'''
 
'''यः श्रीस्वयंभू भवने विचित्रे लेप्यप्रतिष्ठापित मातृचक्रः ।'''
 
'''गोभूमि कृष्णाजिनवेश्मदाता तत्रैव काले तनुमुत्ससर्ज ।।''' इति ॥
 
प्रागसौ शैव आसीत् । अनन्तरं सोमाचार्योपदेशात् वैष्णवो बभूव । क्षेमेन्द्रस्य शास्त्राध्यापकस्त्रयो विद्वांसोऽभूत्–अभिनवगुप्तपादस्तद्यथा -
 
'''‘श्रुत्वाभिनवगुप्ताख्यात साहित्य बोधवारिधेः ।''' [4]
 
एवं गङ्गकः, सोमाचार्यश्च । अतएव क्षेमेन्द्र आत्मानं ‘सर्व मनीषिशिष्यः' इति ब्रूते ।
 
क्षेमेन्द्रः काश्मीरराजस्यानन्तस्य सभापण्डित आसीत् । अनन्तस्य शासनकाले असन्तोष-षडयन्त्र-रक्तपातादिविविधोपद्रवोपद्रुतेषु जनेषु । परस्परं वैमनस्याप्लुतान्तः करणेष्वपि क्षेमेन्द्रस्तान् सत्पथमानेतुं विविधानि काव्यानि व्यरचयत् । तेन निम्नलिखित ग्रन्थाः प्रणीताः -
 
( १ ) दशावतारचरितम्
 
( २ ) रामायणमञ्जरी
 
( ३ ) भारतमञ्जरी
 
(४) शशिवंशमहाकाव्यम्
 
( ५ ) अमृततरंगकाव्यम्
 
( ६ ) अवसरसारः
 
( ७ ) चित्रभारतनाटकम्
 
(८) कविकणका
 
(९) राजवती
 
(१० ) नर्ममाला
 
( ११ ) मुक्तावली
 
( १२ ) लावण्यवती
 
( १३ ) देशोपदेशः
 
(१४) पवनपञ्चाशिका
 
( १५ ) पद्यकादम्बरी
 
( १६ ) वात्स्यायनसूत्रसारः
 
( १७ ) विनयवती
 
( १८ ) बौद्धावदानकल्पलता
 
( १९ ) नीतिकल्पतरुः
 
( २० ) नीतिकल्पलता
 
( २१ ) लोकप्रकाशकोशः
 
( २२ ) सेव्यसेवकोपदेशः
 
( २३ ) विनयवल्ली
 
( २४ ) दर्पदलनम्
 
( २५ ) कविकण्ठाभरणम्
 
( २६ ) क्षेमेन्द्रप्रकाशः
 
( २७ ) कनकजानकी
 
( २८ ) व्यासाष्टकम्
 
(२९ ) वृहत्कथामञ्जरी
 
( ३० ) चतुर्वर्गसंग्रहः
 
( ३१ ) समयमातृका
 
( ३२ ) कलाविलासः
 
( ३३ ), औचित्यविचारचर्चा
 
( ३४ ) सुवृत्ततिलकम्
 
( ३५ ) चारुचर्चा
 
( ३६ ) मुनिमतमीमांसा
 
( ३७ ) ललितारत्नमाला
 
( ३८ ) क्षेमेन्द्रप्रकाशः
 
( ३९ ) नीतिमाला .. इत्यादि ।
 
औचित्यविचारचर्चा तथा कविकण्ठाभरणयोः रचनाऽसौ महाराज अनन्त देवस्य राज्यकाले (१०२८ ई०-१०६३ ई०) कृतवान्–‘तस्य श्री मदन्तराजनृपतेः काले किलायं कृतः' ( औ० वि० च० ) । अतोऽस्य रचनाकालः १०२० ई०-१०७० ई० प्रतीतो भवति तथा क्षेमेन्द्रस्य समयः ९९० ई० तः १०७० ख्रीष्टाब्दयोर्मध्येऽस्य स्थितिरनुमीयते ।
 
== रुद्रटालङ्कारव्याख्या ==
(१०४०-११०० ई० ) रुद्रटस्य काव्यालङ्कारोपरि नमिसाधोरेका वैदुष्यपूर्ण व्याख्याऽस्ति । अनेनैव कारणेनास्य विदुषः अलङ्कारशास्त्रे प्रसिद्धिरस्ति । नमिसाधुः रुद्रटालङ्कारस्य टीका ११२५ विक्रमाब्दे अर्थात् १०६८ ख्रीष्टाब्दे कृताऽस्ति । तद्यथा-‘राज्ये श्रीमदन्तराजनृपतेः काव्योदयोऽयं कृतः ।' (कविकण्ठाभरणाद) । अतोऽस्य समयः एकादशशतकस्योत्तरार्द्ध निश्चितो भवति ।
 
== नाटकलक्षणरत्नकोशः ==
(१०५०-११०० ई० ) सागरनन्दी मुख्यतः नाट्यशास्त्रमधिकृत्य नाटकलक्षण-रत्नकोशः' नामकः ग्रन्थः जग्रन्थ । अस्मिन् ग्रन्थे दशरूपकवत् केवलं नाट्यसम्बन्धिनां विषयाणामेव संग्रहमस्ति । भरत-हर्ष-विक्रम-मातृगुप्त-गर्ग-अश्मकुट्ट-नलकुट्ट-वादरि-प्रभृतिआचार्याणां मतानुसारेणास्य ग्रन्थस्य रचनाऽबभूव । तद्यथा
 
'''श्रीहर्ष विक्रमनराधिप-मातृगुप्तगर्गाश्मकुट्ट-नखकुट्टक-वादरीणाम् ।'''
 
'''एषां मतेन भरतस्य मतं विगाह्य घुष्टं मया समनुगच्छत रत्नकोशम् ।।'''[5]
 
सागरनन्दिनः समयस्तु १०५० ई०-११०० ई० निश्चितो भवति ।
 
== काव्यानुशासनम् ==
(१०८८-११७२ ई० ) गुर्जर देशस्योऽयं जैनोऽलङ्कारचूड़ामणिसंज्ञकवृत्तिसमेतकाव्यानुशासनयोगशासनद्वयाश्रयमहाकाव्यदेशीनाममालादिबहुग्रन्थानां कर्ता । कुमारपालनृपसमकालिकः ( १०८८ ई०-११७२ ई० ) इति तद्गन्थावलोकनेनावधार्यते ? एतत्कृतकाव्यानुशासनेऽष्टौ परिच्छेदाः । यत्राऽलक्षारतत्त्वानां तथ्यस्य विस्तृतेन विवेचना समुल्लसति । प्राचीनग्रन्थात् सङ्कलनमेवाधिकं मौलिकता तु नाम मात्रमित्यादि विवेचकानां मतम् ।
 
== काव्यालङ्कारः ==
( १०९० ई०-११६० ई० ) वाग्भटस्य काव्याऽलङ्कारः यो वाग्भटाऽलङ्कारत्वेनाऽपि प्रसिद्धो निबन्धस्तत्कर्ताऽस्ति । एतन्निमित नेमिनिर्वाणकाव्यमप्यस्ति । अस्य काव्यस्य पञ्चदशसर्गेषु जैनतीर्थङ्करनेमिनाथस्य चरित्रवर्णनमस्ति । एतत्कविना स्निग्धमाधुर्य-प्रसादैः पूर्णा । अस्य महाकाव्यस्यानेकानि पद्यानि काव्यालङ्कारे उद्धृतानि सन्ति । वाग्भटस्तु ‘काव्यालङ्कारः' नामालङ्कारशास्त्रस्य प्रमुखं ग्रन्थं निबबन्ध । ग्रन्थेऽस्मिन् पञ्चपरिच्छेदेषु २६० कारिकाः सन्ति । अत्र काव्यशास्त्रीय प्रमुखविषयाणां साङ्गोपाङ्गवर्णनं कृतम् । जैनाचार्योऽयं महापुरुषः । अस्य पितुर्नाम ‘सोमः' आसीत् ।
 
'''वंभंड सुत्ति संपुड-मुत्ति अमणियो महासमूहव्व ।'''
 
'''सिखिवाऽत्ति तणओ आसिवुहो तस्स सोमरस ।।'''[10]
 
वाग्भटस्तु अनहिलपट्टनस्य चालुक्यवंशीयराज्ञः कर्णस्य पुत्रः जयसिंहस्य सभापण्डितः आसीत् । अनेकस्थलेषु जयसिंहस्य प्रशंस्त्यात्मकमुल्लेख कृतमनेन । यद्यथा -
 
'''इन्देण किं यदि सकर्णनरेन्द्रसूनुरैरावरेण किमहो यदि तद् द्विपेन्द्रः'''
 
'''दम्भोलिनाप्यलमलं यदि तत्प्रलापः स्वर्गोप्ययं ननु मुधा यदि तत्पुरीसा ।।'''[3]
 
'''जगदात्मकीत्तशुभ्रं जनयन्नुद्दामदोः परिघः ।'''
 
'''जयति प्रतापपूषा जयसिंहः क्ष्माभृदधिनाथः ॥'''[4]
 
'''असाहिल्ल पाटकं पुरमववियतिः कर्ण देवनृपसूनुः ।'''
 
'''श्रीकलशनामधेयः करी च रत्नानि जगतीह ॥'''[5]
 
जयसिंहस्तु १०८३ इस्वीये 'सिंहासनारूढो भूत्वा ११४३ ई० पर्यन्तं राज्यमकृतेति । अतो वाग्भटस्याऽपि १०९०-११६० खीष्टाद्वयोर्मध्ये स्थितिरनुमीयते ।
 
== नाट्यदर्पणः ==
(११००-११८० ई० ) प्रसिद्धो जैनाचार्यों हेमचन्द्रो यमात्मन उत्तराधिकारिणमकृत सोऽयं रामचन्द्रः ११०० ख्रीष्टाब्दतः ११८० ख्रीष्टाब्दपर्यन्तं भुवमलमकार्षीत् । अयं गुर्जरप्रान्तप्रशासकयोः कुमारपालयोः समकालिकः । नलविलासः, निर्भयभीमव्यायोगः, कौमुदीमित्रानन्दश्चास्य ग्रन्थाः प्रथन्ते । गुणचन्द्रोऽपि तस्य मित्रम् एवासीत् । उभावपि जैनदर्शनस्य विख्यातौ विद्वान्सावास्ताम् । आभ्यां मिलित्वैव नाट्यदर्पणस्य रचना कृता ।
 
नाट्यदर्पणस्तु चतुषु विवेकेषु विभक्तः अस्ति । ग्रन्थेऽस्मिन् कारिकाः वृत्तयश्च सन्ति । नाट्यदर्पणे रामचन्द्रेणाधोलिखितानां कृतीनामुल्लेखः कृतः -
 
(१) कौमुदीमित्रानन्दप्रकरणम्
 
( २ ) नलविलासनाटकम्
 
( ३ ) निर्भयभीमव्यायोगः
 
( ४ ) मल्लिकामकरन्दप्रकरणम्
 
( ५ ) यादवाभ्युदयनाटकम्
 
( ६ ). रघुविलासनाटकम्
 
( ७ ) राघवाभ्युदयनाटकम्
 
(८) रोहिणीमृणांङ्क प्रकरणम्
 
( ९ ) वनमालानाटिका
 
(१०) सत्यहरिश्चन्द्रनाटकम्
 
( ११ ) सुधाकलशनाटकम् ।
 
रूपकातिरिक्तं नाट्यदर्पणे त्रयोदशोपरूपकानामपि वर्णनमस्ति । तद्यथा---
 
( १ ) सट्टकः
 
( २ ) श्रीगदितः
 
( ३ ) दुर्मिलिता
 
( ४ ) प्रस्थानम्
 
( ५ ) गोष्ठीः
 
( ६ ) हल्लीसकः
 
( ७ ) नर्तकः
 
(८) प्रेक्षणकः
 
(९) रासकः
 
( १० ) नाट्यरासकः
 
( ११ ) काव्यम्
 
( १२ ) भाणः
 
(१३) भणिका ।
 
रामचन्द्रस्य विशेषता रसरूपेणेतेषां संख्यानिर्धारणे चाऽस्ति । अस्यां बत 'सुखदुःखात्मको रसः•••••। तत्रेष्टविभावनादि प्रथितस्वरूपसम्पत्तयः
 
रहास्यवीरादभुतशान्ताः पञ्च सुखात्मनोऽपरे पुनरनिष्टविभावाद्युपनीतात्मानः करुणरौद्रबीभत्सभयानकाश्चत्वारो दुःखात्मानः ।[6]
 
दुःखात्मकेष्वपि करुणादिरसेषु प्रेक्षकानां प्रवृत्तिः कथं भवेदित्याशय समाधत्ते-‘अनेनैव च सर्वाङ्गाह्लादकेन कविनटशक्तिजन्मना चमत्कारेण ब्धाः परमानन्दरूपतां दुःखात्मकेष्वपि करुणादिषु प्रतिजानते । एतदालौल्येन प्रेक्षकाः अपि एतेषु प्रवर्तन्ते । ( ना० द० ३७ ) रामचन्द्रेण 2G प्रमाणितम् यदभिनेताभिनयं कुर्वन् स्वयमपि रसानुभुतिं लभते । था-'पण्यस्त्रियो हि धनलोभेन पररत्यर्थं इत्यादिविपञ्चयन्त्यः कदाचित स्वयमपि परां रतिमनुभवन्ति । गायनाश्च परं रञ्जयन्तः कदाचित् स्वयमपि राज्यन्ते ( ना० द० तत्रैव द्रष्टव्यम् ) संस्कृतसाहित्यस्य ऐतिहासिक दृष्ट्याऽपि नाट्यदर्पणस्य पर्याप्तमहत्त्वमस्ति । अस्मिन्-ग्रन्थे तथाविध काव्यानामुद्धरणानि सन्ति यान्यद्याप्यनुपलब्धान्येव यथा विशाखदत्तरचितदेवीचन्द्रगुप्तनाटकस्य“यथा देवीचन्द्रगुप्ते द्वितीयेऽङ्के प्रकृतीनाश्वासनाय शकस्य ध्रुवदेवी सम्प्रदानेऽभ्युपगते राज्ञा रामगुप्तेनारिवधार्थं यियासुः प्रतिपन्नध्रवदेवीनेपथ्यः कुमारचन्द्रगुप्तो विज्ञपयन्नुच्यते । ( नाट्यदर्पणस्य गायकवाड-ओरियण्टल सीरीज द्वितीय संस्करणस्य १२४ पृष्टे द्रष्टव्यम् ) रूपकस्य यथार्थस्वरूपज्ञानेऽप्यस्य ग्रन्थस्य महत्त्वमस्ति -
 
'''रूपस्वरूपं विज्ञातुं यदीच्छत यथेप्सितम्'''
 
'''सन्तस्तदानीं गृह्णीत निर्मलं नाट्यदर्पणम् ।।'''[7]
 
रामचन्द्रगुणचन्द्र गुर्जरस्य नृपतीनाम्-सिद्धराजः (१०९३-११४३ ई०) कुमारपालः (११४३-११७२ ई० ) तथा अजयपाल: (११७२-११७४ ई० ) • एतेषां राज्ञां शासनकाले विद्यमानावास्ताम् । अतः अनयोरपि समयः ११०० ख्रीष्टाब्दतः ११८० ख्रीष्टाब्दपर्यन्तमनुमीयते ।।
 
== काव्यकल्पलता ==
(१२००-१२६० ई० )। अरिसिंह-अमरचन्द्रयोः सम्मिलिता रचना काव्यकल्पलताऽस्ति कविशिक्षाविषयकोऽयमपूर्वो ग्रन्थः । उभयोरप्यैक एव गुरुः जिनदत्तः आसीत् । अमरसिंहस्य पितुर्नाम लावण्यसिंहः आसीत् । गुर्जरप्रदेशस्य ढोलकरराज्यस्य . राणाधीरधवलस्याप्तसचिवस्य वस्तुपालजैनस्यायं मित्रमासीत् । अस्य वस्तुपालस्य प्रशंसायाम् अनेन सुहृत्संकीतनाख्यं काव्यमपि प्रणीतम् । काव्यकल्पलताऽतिरिक्ताः छन्दोरत्नावली, काव्यकल्पलतापरिमलम्, अलङ्कारप्रबोध इति प्रयोऽस्य ग्रन्थाः प्रथन्ते । जिनेन्द्रचरित्रमप्यस्यैव कृतिरिति कथ्यते । काव्यकल्पलतायां चत्वारः प्रतानाः सन्ति । प्रथमे छन्दः सिद्धिः वणता, द्वितीयेशब्दसिद्धिः ध्यातव्या, तृतीये श्लेषसिद्धिः, यत्र श्लेषस्य प्रपञ्चः, चतुर्थे चार्थसिद्धिः । धीरधवलवस्तुपालयोः समयः त्रयोदश ख्रीष्टाब्दः आसीत् । अतः अनयोरपि समयः त्रयोदशशतकस्य मध्यभागे एव आसीत् ।
 
== भावप्रकाशनम् ==
(११७५-१२५० ई० ) शारदातनयस्य भावप्रकाशनमेकः महत्त्वपूर्णग्रन्थोऽस्ति । अस्मिन् ग्रन्थे मुख्यतः नाट्यशास्त्रीय विषयाणां वर्णनमस्ति । अयमुत्तरभारतस्य मेरूत्तरजनपदस्य माठरपूजानामकस्य ग्रामे ब्राह्मणपरिवारे जनि लेभे । अस्य पूर्वजाः पुण्यमयाः वैदुष्यमयाश्चाभुवन् । दिवाकरभट्टस्तु गुरुरासीच्छारदातनयस्य
 
'''नाट्यशालापतिः कश्चिद् दिवाकर इति द्विजः ।'''
 
'''तथैव नाट्यवेदस्य नियुक्तोऽध्यापने तथा ।।''' [8]
 
शारदातनयस्त्वभिनवगुप्तस्यैवानुयायी आसीदिति । तद्यथा -
 
'''भट्टाभिनवगुप्ताचार्यपादप्रोक्तेन वर्मना ।'''
 
'''अयं प्रबन्धः कथितः शारदायाः प्रसादतः ।।'''
 
दशाधिकारेषु विभक्तेऽस्मिन् ग्रन्थे प्रथमाधिकारे भावनिर्णयोऽस्ति, द्वितीयेऽधिकारे रसस्वरूपाश्रयवृत्ति निर्णयोऽस्ति, तृतीयाधिकारे रसभेदस्तत्प्रकारनिर्णयः, चतुर्थे शृङ्गारालम्बननायकनायिकादिस्वरूपनिर्णयः, पञ्चमे नायकनायिकाभेदतत्तदवस्थादिनिरूपणम्, षष्ठे शब्दार्थसम्बन्धस्तदभेदप्रकारनिर्णयः, सप्तमे नाट्येऽतिवृत्तशरीरलक्षणाभिधानम्, अष्टमेऽध्याये दशरूपकवर्णनम्, नवमेऽध्याये नृत्यभेदस्वरूपनिरूपणम्, दशमेऽध्याये नाट्यप्रयोगभेदप्रकारविशेषनिर्णयः, इति विषयाः निरूपिताः ।
 
सर्वप्रथमं शारदातनयः मम्मटस्य मतमालोचितवान् तदनन्तरं शिङ्गभूपालेनास्य शारदातनयस्य मतमालोचितम् । तदयं शारदातनयः मम्मटात्परवर्ती शिङ्गभूपालात्पूर्ववर्ती च सिद्धो भवति । मम्मटः १०५० ई० स्थितो शिङ्गभूपाल १३६० ई० स्थितस्तयोर्मध्ये स्थितस्यास्य त्रयदशशतकस्य द्वितीय चरणे स्थितिरनुमीयते ।।
 
== कविकल्पलता ==
( १३००-१४०० ई० ) देवेश्वरो नामाचार्यो १३००-१४०० ई० कालिकोऽलङ्कारशास्त्रे ‘कविकल्पलता' नामग्रन्थं स्वोपज्ञवृत्तिसहितं प्रणीतवान् । अत्र ग्रन्थे किमपि विशिष्ट वस्तुं नास्ति, प्राचामुक्तय एव यथा प्रसङ्ग सङ्गृह्य ग्रन्थकारं लम्भिता ।
 
== एकावली ==
(१२६०-१३२५ ई० ) विद्याधरोऽयं खलु उत्कलदेशवासी, एकावलीनामकग्रन्थस्य कर्ता । काव्यप्रकाश-अलङ्कारसर्वस्वयोराधारं गृहीत्वा ह्येकावलीनामकग्रन्थं जग्रन्थ । ग्रन्थेऽस्मिन् त्रयोंऽशाः-कारिकाः, वृत्तयः, उदाहरणानि च । अष्टोन्मेषेषु विभक्तेत्र ग्रन्थे काव्यशास्त्रीय सर्वेषां प्रसिद्धविषयाणां निरूपणो जातः । एकावल्याः सर्वाधिकविशेषता इयमेवास्ति यदेतत्कृतौ प्रतिपदं, गूढविषयव्यञ्जनक्षमता, विवेचनाशक्तिश्च प्रकाशन्ते । अत्र सकलान्युदाहरणानि विद्याधरस्य स्वनिमतान्येव, येषु निजाश्रयदातुरुत्कलाधिपते नरसिंहदेवस्य प्रशस्तयः लिखितवान् । तामुदाहरण-श्लोकान् चाटुश्लोकेन व्यवहृयतेऽनेन स्वयमेव । तद्यथा
 
'''एकविद्याधरस्तेषु कान्तासम्मितलक्षणम् ।'''
 
'''करोमि नरसिंहस्य चाटुश्लोकानुदाहरन् ॥[9]'''
 
एकावल्याः प्रसिद्धटीकाकारेण मल्लिनाथेन ‘तरला' नामिका टीका लिखिताऽस्ति । नरसिंहदेवस्य राज्यकालः १२८०-१३१४ खीष्टाब्दोऽस्ति । शिङ्गभूपालेन निजरसार्णवसुधाकरे नरसिंहदेवस्य चाटुकारः विद्याधरस्तथा तस्य ग्रन्थस्याऽपि चर्चा कृताऽस्ति यथा-'उत्कलाधिपतेः शृङ्गाराभिमानिनो नरसिंहदेवस्य चित्तमनुवर्तमानो विद्याधरेण कविना बाढमभ्यन्तरी कृतोऽसि एवं खल् समथतमेकावल्यामनेन । ( २०६ पृष्टे द्रष्टव्यम् ) रसार्णवसुधाकरस्य रचनाकालः प्रायः १३३० ख्रीष्टाब्दः वर्तते अतः विद्याधरस्य समयः १२६० खीष्टाब्दतः १३२५ खीष्टाब्दयोर्मध्ये स्वीकर्तृमुचितं प्रतीतो भवति ।
 
== प्रतापरुद्रयशोभूषणम् ==
(१२७०-१३४० ई० ) विद्यानाथस्य ‘प्रतापरुद्रयशोभूषणम्' काव्यशास्त्रस्य प्रसिद्धैकः ग्रन्थोऽस्ति । काव्यप्रकाश-अलङ्कारसर्वस्वयोराधारं गृहीत्वैवामुं ग्रन्थमसावरचयत् । एकावल्यामलङ्कारशास्त्रस्य या वर्णनशैली प्रवर्त्तमाना जाता सैव शैली विद्यानाथेनात्र ग्रंहीता सौन्दर्यचमत्कृता चास्याभिव्यक्तिः परिष्कृता परिमार्जिता च दृश्यते । ग्रन्थेऽस्मिन्नव प्रकरणानि सन्ति । तेषु प्रकरणेषु नायक-काव्य-नाटकरस-दोष-गुण-शब्दाऽलङ्कार-अर्थालङ्कार-मिश्राऽलंङ्कारादयः क्रमशस्त्वनेन यथास्थानं प्रसङ्गतो निरूपिता निवेशिताश्च । अत्र त्रयोंऽशाः—कारिकाः, वृत्तयः, उदाहरणानि च सन्ति । तेषु स्वरचितेषुदाहरणेषु निजाश्रयदातुः महाराजप्रतापरुद्रस्य प्रशस्तिः वणता । अस्य नृपतेः ग्रन्थकारेण मुक्तकण्ठेन प्रशंसा कृता ।। यथा -
 
'''प्रतापरुद्रदेवस्य गुणानाश्रित्य निर्मितः ।'''
 
'''अलङ्कारप्रबन्धोऽयं सन्तः कर्णोत्सवोऽस्तु वः ॥'''[10]
 
प्रतापरुद्रः आन्ध्रप्रदेशस्य काकतीय वंशस्य राजा आसीत् । अस्य नृपतेः राजधानी वारङ्गलः ( एकशिला ) आसीत् । प्रसिद्धव्याख्याकारः मल्लिनाथस्य पुत्रेण कुमारस्वामिना 'रत्नापण' नाम्नी टीका कृता । प्रतापरुद्रस्य शिलालेखः १२९८ खीष्टाब्दतः १३१७ खीष्टाब्दपर्यन्तमुपलब्धो भवति । अनेनास्य स्थिति- . कालः त्रयोदशशताब्द्याः अन्तिमो भागस्तथा चतुर्दशशताब्द्याः प्रथमचरणे सिद्धो भवति । विद्यानाथस्तु प्रतापरुद्रस्य समकालीन आसीत् । तेनास्य समयं १२७० खीष्टाब्दमारभ्य १३४० खीष्टाब्दपर्यन्तं मन्यते ।
 
== रसार्णवसुधाकरः ==
( १३००-१३६० ई० ) नाट्यशास्त्रीयविषयमाश्रित्य शिङ्गभूपालेन रसार्णवसुधाकरनामको विशिष्टाऽलङ्कारिकग्रन्थो विरचितो यत्र त्रिषुल्लासेषु नाट्यशास्त्रीयविविधविषयोपनिबद्धा । तत्र प्रथमे रञ्जकोल्लासे नायकनायिकायाः लक्षणं तद्भेदाश्च वणताः, द्वितीये रसिकोल्लासे रसस्वरूपवर्णनं तदभेदाश्च ध्यातव्याः, तृतीये भावोल्लासे रूपकाश्रितविषयाणां विवेचना कृता । निःशङ्कशाङ्गदेवकृत -
 
सङ्गीतरत्नाकरस्याप्यनेन 'सङ्गीतसुधाकर'-नाम्नी टीका कृता । रसार्णवसुधाकरस्य पुष्पिकया एतत् प्रमाणितं भवति यत् शिङ्गभूपालः आन्ध्रप्रदेशस्य निवासी आसीत् । अयं ह्यान्ध्रनरेशस्य पुत्रस्तथाऽऽन्ध्रमण्डलाधीश्वरश्वासीत् ।। अस्य महापुरुषस्य जन्म रेचल्लवंशे बभूव । अस्य राजधानी 'राजाचलः' आसीत् । रसार्णवसुधाकरस्य पुष्पिकायामेवं लिखितमस्ति–'इतिश्रीमदान्ध्र मण्डलाधीश्वर-प्रतिगण्डभैरव-श्रीअन्नप्रोतनरेन्द्रनन्दन-भुजबलभीम-श्रीशिङ्गभूपालविरचिते रसार्णवसुधाकरनाम्नि नाट्याऽलङ्कारे रञ्जकोल्लासो नाम प्रथमो विलासः । अतः शिङ्गभूपालस्य स्थितिकालः खीष्टस्य चतुर्दशशताब्द्याः पूर्वार्द्ध: एव सामान्यतः निश्चीयते ।
 
== रसमञ्जरी-रसंतरङ्गिण्यौ ==
(१४३० ई०-१५०० ई० ) काव्यालङ्कारगगने ‘रसमञ्जरी'समभिधानं रसनिबन्धं कर्तुः कीर्तिध्वजां धुनोति । ग्रन्थेऽस्मिन् सपरिकरालम्बनविभावसात्त्विकभावनिरूपणमुखेन स्वरचितरुचिरोदाहरणैः सावयवः शृङ्गाररसः सविशेषं निरूपितः । अस्य ग्रन्थस्य सारल्यं सुतरां प्रशंसनीयम् । इहत्या उदाहरणश्लोकाः शब्दार्थचारिमसम्पदा सकलानेव सदृशानतिशेरत । सर्वथा स्वविषयेऽप्रतिम एवेति ग्रन्थोऽयमिति ।
 
रचयिता चास्य श्रीजानकीजनिजागरूकयशोभासुरमिथिलामहीमण्डलान्तत ‘सरिसव' नाम ग्राममधिवसतो मैथिलश्रोत्रियाग्रजन्मसोदरपुरसरिसववंशावतंस-महामहोपाध्यायशङ्करमिश्रानुजमहादेवमिश्रात्मजनुषो ढक्काकविविरुदविभूषितस्य महामोहादीनां प्रणेतुः कविचक्रचूडामणेगणेश्वरापराभिधानस्य गणपतिमिश्रस्य तनूजः श्रीभानुदत्तमिश्रोऽस्ति । भानुकविना प्रकृतग्रन्थान्ते -
 
'''तातो यस्य गणेश्वरः कविकुलालङ्कारचूडामणि।'''
 
'''देशो यस्य विदेहभूः सुरसरित्कल्लोलकिर्मीरिता ।।'''
 
इत्यनेन स्वाभिजनो मिथिलादेशः, स्वजनकश्च गणेश्वरः प्रत्यपादि । परैः पुनर्गणनाथस्तयाभ्यध्यायि । पञ्जीप्रबन्धेन तु गणपतिरेव तथा निरदेशीति विविधविधविप्रतिपत्तिबीजकविचिकित्साप्रसृतौ पञ्जीनिबन्धलेख एव मैथिलेषु सर्वतः प्रमाणमिति मन्यमानाः कुमारभार्गवीये स्वयङ्कविकृतवंशवर्णनमनुसन्दधाना औफेक्टमहाशयसम्मतिं चाददानानामयुगान्तरकल्पनाच्छन्दोनुरोधेनार्थंक्यमाश्रित्यैवेति निर्णयामः ।
 
यद्यपि कविनाऽनेन स्वसमयः क्वाऽपि नोपन्यस्तः तथाऽपि म० म० शङ्करमिश्रस्य समयादवसातुं शक्यते । स च १४८८ ख्रीष्टाब्दे मिथिलामभूषयदिति नेपालराजपुस्तकालयस्य ग्रन्थलेखाच्च सिद्धो भवति यदयं । पञ्चदशशताब्द्यामवर्ततेति नासम्भाव्यम् । भानुकवेः पौत्र्याः पुत्रो भृङ्गदूतस्य निर्माता गङ्गानन्दकविः कर्णभूषणे, स्वसंरक्षक बीकानेरनरेशं कर्णसिंहमवर्णयत् । महाराजकर्णसिंहः खीष्टसप्तदशशताब्द्यामासीदिति ( क्रोनोलौजी ऑफ इण्डिया) भारतेतिहासपद्धतौ सी० एम० एफ० महानुभावेन लिखितम् । इत्थं किल सप्तदशशताब्द्यां विद्यमानस्य गङ्गानन्दकवेः प्रमातामहः कविभानुदत्तः पञ्चदशशताब्द्यामविद्यतेतिनाद्भुतम् । ‘विवादचन्द्र' नामकग्रन्थस्य प्रणेतुः मिसरूमिश्रस्यायं भानुकविः आवुतः आसीत् । मिसरूमिश्रस्य स्थितिकालस्तु पञ्चदशशताब्द्याः मध्यभागः निश्चीयते । अतोऽस्यापि सैव कालः इति स्थिरो भवति । एतेन भानुदत्तस्त्रयोदशशताब्द्या उत्तरार्द्धऽभूदिति तीरभुक्तीतिहासप्रणेतुलेंखोऽपि निर्मल एव । वस्तुतस्तु भानुकवेः स्थितिकालः पञ्चदशशताब्द्याः मन्यते इति ।
 
रसमञ्जरी-रसतरङ्गिणी-रसपारिजात-गीतगौरीपति-कुमारभार्गवीयाःलङ्घारतिलक-मुहूर्तसार-शृङ्गारदीपिकाप्रभृतयः प्रभूताः . भानुकविप्रणीताः प्रबन्धाः श्रूयन्ते । किन्तु, ते नैवाद्यत्वे साकल्येनोपलभ्यते। तत्र नायकयोरंवस्थाभेदेन बहवो भेदाः, ते रसमञ्जय विशेषतो दशिताः इति रसतरङ्गिण्यां दर्शनात्ततो रसमञ्जर्या ज्यायस्त्वमवधारयामः । कविरसौ निजामोपनामभूमिभृतं देवगिरीश्वरमुपाजीवदिति सात्विकभावसमासोदाहरणे--
 
'तत्क राजपथे निजामधरणीपालोयमालोकितः' इति रसमञ्जरीश्लोकांशोऽपि सूचयति ।
 
== भक्तिरसामृतसिन्धुः, उज्ज्वलनीलमणिश्चेति ==
(१४७०-१५५४ ई० ) रूपगोस्वामी नामको विद्वानयं महावैष्णवाचार्यस्य सुप्रसिद्धस्य विदुषो महाप्रभुचैतन्यदेवपादाचार्यस्य शिष्योत्तम आसीत् । भक्तिः मानवहृदयमुत्तेजति समाकर्षति च । अतः प्राचीनकालादेव मानवः धर्मस्य स्वोदेश्यस्य च प्रचाराय ग्रन्थस्याश्रयं गृह्णाति । महापण्डितः रूपगोस्वामी अपि गौडीय वैष्णवसम्प्रदायस्य प्रचाराय निजग्रन्थं विरचितवान् । सर्ववित् रूपगोस्वामी भक्तिरसामृतसिन्धु-उज्ज्वलनीलमणिनामक ग्रन्थद्वयमरचयत् । अनयोः ग्रन्थयोर्मध्ये मधुराख्य भक्तिरसस्य प्राधान्यमस्ति । ग्रन्थकारोऽयं भगवान् श्रीकृष्णचन्द्रस्यानन्योपासकः आसीत् । तेनाऽत्र बहूनि कृष्णपरकोदाहरणानि सन्ति । अतोऽनुमीयते यदस्य महापुरुषस्य जन्म १४७०-१५५४ ख्रीष्टाब्दयोरन्तरमभवदिति ।
 
== काव्यप्रदीपः ==
( षोडशतकम् ) अयं ठक्कुरोपनामको विद्वद्वर श्रीगोविन्दो मिथिलायां श्रीरविकरवंशे जन्म लेभे इति तद्देशप्रसिद्धपञ्जीकार पुस्तकेषु समुपलभ्यते । अधुनाऽपि गोविन्दवंशोंद्भवामिथिलान्तर्गत–‘भटसीमर' ग्रामे निवसन्तीत्यपि तत्पुस्तकेभ्य एवं ज्ञायते । समयस्त्वस्या निश्चित एव । केवलमेतदनुमीयते यत्काव्यप्रकाशव्याख्या नरसिंहमनीषाभिधा ताराभक्तिसुधार्णवश्चेति ग्रन्थद्वयं नरसिंहठक्कुरप्रणीतमुपलभ्यते । स च नरसिंहठक्कुरः १६६८ मिते विक्रमाब्दे निर्णयसिन्धुनिर्मातुः काव्यप्रकाशटीकाकर्तुश्च कमलाकरभट्टादर्वाचीन इति तद्ग्रन्थपर्यालोचनया प्रतीयते । एतेन नरसिंहः ख्रीष्टाब्दीय षोडशशतकोत्तरभागसमुद्भूतः स्यादित्यनुमीयते । स च नरसिंहो गोविन्दात्पञ्चम इंति गोविन्दोऽपि पञ्चदशशतकोत्तरभागासन्नकाले विद्यमानासीदिति वक्तुं युज्यते । अथ च कमलाकरभट्टप्रणीतकाव्यप्रकाशटीकायां प्रदीपकारस्य नाम समुपलभ्यते । कमलाकरश्च १६१२ मिते ख्रीष्टाब्दे निर्णयसिन्धु जग्रन्थेति ख्रीष्टाब्दीयषोडशशतकान्तिमभागतः कथमपि नार्वाचीनः प्रदीपकारो गोविन्द इति सुव्यक्तमेव । काव्यप्रदीपस्यास्य टीकाद्वयमुपलभ्यते नागेशभट्टप्रणीता उद्योताभिधा, तत्सदुपाख्य वैद्यनाथभट्टप्रणीता प्रभा चेति ।
 
अयं हि गोविन्दः केशवात्मजः रुचिकरकवेः सापत्नभ्रातुः कनीयान् ख्यकवेज्येष्ठो भ्रातेति ज्ञायते । अयं हि उदाहरणदीपिकाख्यमुदाहृतश्लोकनग्रन्थं काव्यादिग्रन्थं च रचयामासेति निर्धार्यते । काव्यप्रदीपारम्भपयोः पर्यालोच ने सर्वं पूर्वोक्तं सम्यक्तयाऽवतं भवति । तथाहि तत्रारम्भे -
 
'''सोनोदेव्याः प्रथमतनयः केशवस्यात्मजन्मा।'''
 
'''श्रीगोविन्दो रुचिकरकवेः स्नेहपात्रं कनीयान् ।।'''
 
'''श्रीमन्नारायणचरणयोः सम्यगाधायचित्तम्,'''
 
'''नत्वा सारस्वतमपि महः काव्यतत्त्वं व्यनक्ति ॥ १ ॥'''
 
समाप्तौ -
 
'''ज्येष्ठे सर्वगुणैः कनीयसि वयोमात्रेण पात्रेधियां,'''
 
'''गात्रेण स्मरगर्वखर्वणपरे निष्ठाप्रतिष्ठाश्रये,'''
 
'''श्रीहर्षे त्रिदिवंगते मयि मनो हीने च कः शोधये-'''
 
'''दत्राशुद्धमहोमहत्सुविधिनाभारोयमारोपितः ।। १ ।।'''
 
'''परिशीलयन्तु सन्तोमनसा सन्तोषशीलेन।।'''
 
'''इदमदभुतं प्रदीपं प्रकाशमपि यः प्रकाशयति ।। २ ।।'''
 
'''दीपिकाद्वितयं कन्ये प्रदीपद्वितयं सुतौ ।'''
 
'''स्वमतौ सम्यगुत्पाद्य गोविन्दः शमविन्दते ।। ३ ॥'''
 
== अलङ्कारकौस्तुभः ==
(१५२४-१६०० ई० ) कविकर्णपूरस्यालङ्कारकौस्तुभोऽलङ्कारशास्त्रस्यैकः प्रसिद्धो ग्रन्थोऽस्ति । ग्रन्थेऽस्मिन् दशकिरणानि सन्ति, येषु काव्यशास्त्रीयसर्वेषां प्रसिद्धविषयाणां विवेचनमस्ति । १५७२ खीष्टाब्देऽनेन महाप्रभुचैतन्यदेवस्य जीवनाधारितविषयान् संगृह्य 'चैतन्यचन्द्रोदयः' नाटकस्य रचना कृतेति । साहित्यसंसारे प्रसिद्धस्य कविकर्णपूरस्य नाम परमानन्ददाससेनः आसीत् । वंगदेशस्य 'नदिया' नामकप्रसिद्धग्रामेऽयमजन लेभे । अस्य पितुर्नाम शिवानन्दः आसीत् । अयमपि महाप्रभुचैतन्यस्य शिष्यः आसीत् । कविकर्णपूरस्य समयः १५२४ ख्रीष्टाब्दतः १६०० खीष्टाब्दयोर्मध्येऽनुमीयते ।
 
== काव्यचन्द्रिका ==
( १५५०-१६२५ ई० ) 'काव्यचन्द्रिका' कविचन्द्रस्य काव्यशास्त्रीया सर्वोत्कृष्टा रचनाऽस्ति । अलङ्कारसाहित्येऽस्य कवेः गणना स्वतन्त्ररूपेण भवति । सरसता स्वाभाविकता चास्य ग्रन्थस्य विशेषता विद्यते । विविधरसानां समञ्जुलसमावेशेन विविधोऽलङ्कारादिवर्णनेषु मनोहराणां सरलानां शब्दानां प्रयोगेण च ग्रन्थमिदं भावपूर्णार्थरसाभिव्यक्ति विधाय निखिलेऽस्मिन्नलङ्कारसाहित्ये स्वीयं वैशिष्ट्यं तनोति । एतद्भिन्नद्वावतिरिक्तग्रन्थावप्यस्यास्ताम् । तत्र प्रथमः सारलहरी, द्वितीयस्तु धातुचन्द्रिकेति प्रसिद्धः आलङ्कारिकवैष्णवभक्तकविकर्णपूरस्य चायं सुपुत्रः आसीत् । अतोऽस्य समयः १५५० ख्रीष्टाब्दतः आरभ्य १६२५ ख्रीष्टाब्दपर्यन्तं स्वीक्रियते । काव्यचन्द्रिकायां षोडशसर्गाः सन्ति ।
 
== अलङ्कारदीपिका ==
( १६५०-१७०० ई० ) स्वीयेनालङ्कारदीपिका नाम्ना ग्रन्थेनऽऽशाधरभट्टः संस्कृताऽलङ्कारशास्त्रेऽतितरां प्रख्यातः । यदि वयमप्पयदीक्षिताऽऽशाधरयोः ग्रन्थं विलोकयामः समालोचयामश्च विषयं र्ताह रचना दृष्ट्या कुवलयानन्दस्य प्रभावेण आशाधरः प्रभावित इति लक्ष्यते । आशाधरः ग्रन्थरचना, वस्तुवर्णनशैलीम्, अलङ्कारविधानमवश्यमेवाप्पयदीक्षितस्य जग्राह । ग्रन्थेऽस्मिन् त्रीणि प्रकरणानि सन्ति ।। आशाधरोऽयं कोविदानन्दस्तथा त्रिवेणिका चेति ग्रन्थद्वयं प्रणीतवान् । त्रिवेणिकायामभिधादिशक्तित्रयस्य वर्णनमस्ति । तद्यथा---
 
'''‘शक्ति भजन्ति सरला लक्षणं चतुरा जनाः ।'''
 
'''व्यञ्जना मर्ममर्मज्ञा कवयः कामनाजनाः ।।'''
 
आशाधरभट्टस्य पितुर्नाम रामजीभट्टस्तथा गुरोर्नाम धरणीधरश्वासीत् -
 
'''‘शिवयोस्तनयं नत्वा गुरुञ्च धरणीधरम् ।''''
 
अस्य समयः ख्रीष्टीय सप्तदशशतकस्योत्तरार्धभागो मान्यः ।
 
== नञ्जराजयशोभूषणम् ==
( १८ शताब्दी ) अभिनवकालिदासापरनामकः नरसिंहकविः प्रतिभावान् प्रभाववांश्च विद्वानासीत् । असौ ‘नञ्जराजयशोभूषणम्' नाम ग्रन्थं न्यबध्नादित्यसौ ‘यशोभूषणकारः' इति नाम्नैव सर्वत्रालङ्कारशास्त्रे विख्यातोऽभूत् । असौ विद्यानाथकृतं प्रतापरुद्रयशोभूषणमाधारीकृत्य ‘नजराजयशोभूषणम्' निरमात् । ग्रन्थेऽस्मिन् सप्तविलासाः सन्ति । प्रथमे नायकस्वरूपं व्यवस्थापितम्, द्वितीये काव्यविषयकानौचित्यं निरूपितम्, तृतीये ध्वनिप्रकारत्वं विवेचितम्, चतुर्थे रसस्वरूपं वणतम्, पञ्चमे दोषप्रसङ्गेऽन्यालङ्कारिकाणां मतं खण्डितम्, षष्ठे नाटकविषयकानौचित्यं वणितम्, सप्तमे अलङ्कारादीनां सिद्धान्ताः प्रतिपादिताः । अनेन षष्ठविलासे एकस्य सम्पूर्णनाटकस्यैव समावेशः कृतः । तं नाटकमाधारीकृत्यानेन नञ्जराजस्य दक्षिणनायकरूपेण चित्रणं प्रस्तोतुं प्रयासः कृतः । अस्मिन्प्रयासे तेनान्यग्रन्थसाहाय्यं न लब्धम् ।
 
नञ्जराजस्य पितुर्नाम वीरभूपः आसीत् । मैसूरप्रशासकस्य कृष्णराजबडियारस्यायं नजराजः श्वशुरो बभूव । तेनास्य तत्र शासने प्रभुत्वमासीत् । स तत्र राजकार्याण्यपश्यन् प्रधानो भूत्वा द्रव्यस्य स्वेच्छया भूरिशो व्ययं व्यधात् । अनेनैव कारणेनायं नरसिंहकविस्तमेव नञ्जराजं स्वाश्रयदातारूपेणागृह्णात् । तं नजराजस्य वीरत्वमुद्दिश्य कविः श्रीनरसिंहो षष्ठविलासे नाटकमेकं विनिम॑मे । तस्मिन् नाटके नञ्जराजस्य परां प्रशस्तिम् दक्षिणनायकरूपेणादर्शयत् । स्वरचितोदाहरणेषु दक्षिणनायकरूपेण नञ्जराजस्य वर्णनमत्युत्कृष्टं वर्तते । काव्यदृष्ट्या श्लाघनीया विद्यते । अत्र पद्यानां बन्धो यथैव दृढो माधुर्याञ्च स्फुटश्लेषपूर्णत्वञ्च तथैव हृदयावर्जकम् । पद्यमेकं दृश्यताम्
 
'''धम्मिल्ले नवमल्लिकाः स्तनतटे पाटीरचर्चा गले,'''
 
'''हारं मध्यतले दुकूलममलं दत्वा यशः कैतवात् ।'''
 
'''यः प्राग्दक्षिणपश्चिमोत्तरदिशाः कान्ताः समं लालयन्'''
 
'''आस्ते निस्तुलचातुरीकृतपदः श्रीनञ्जराजाग्रणीः ।।'''
 
अतोऽस्य नरसिंहकवेः स्थितिकालोऽष्टादशशतकोत्तरार्द्धभागो मन्यते ।
 
== अलङ्कारकौस्तुभः ==
( अष्टादशशती ) व्याकरणशास्त्रस्य ‘वैयाकरणसिद्धान्तसुधानिधिः', न्यायशास्त्रस्य तर्ककुतूहलं दीधितिप्रवेशादयः ग्रन्थानां प्रणेता परमप्रतिभासम्पन्न विद्वान् विश्वेश्वरपण्डितो नामाऽलङ्कारिकः ‘अलङ्कारकौस्तुभः' नामकमुच्चकोटिकमलङ्कारशास्त्रीयग्रन्थं प्रणीतवान् । नारिकेलरसमिवास्य पण्डितस्य ग्रन्थेषु विविधरूपाः गम्भीरपाण्डित्यक्ष लक्ष्यन्ते । अलङ्कारकौस्तुभे काव्यशास्त्रस्योत्कृष्टता साधुतया समासादिता। परन्तु विशेषतोऽस्मिन्ग्रन्थे रसस्य प्रतिपादनं मलङ्कारादयः विषयाऽधिकप्रभविष्णुतया वय॑न्ते । पदवाक्यशब्दानामेतादृशं • गोभीर्यमैक्यञ्च विद्यते यत् सम्यक् ज्ञानाय काव्यशास्त्रीय नैपुण्यमादावश्यकमस्ति । ग्रन्थेऽस्मिन्नप्पयदीक्षित मतोल्लेखात् तन्मतं खण्डितमिवाभाति । क्वचित् क्वचिच्च जगन्नाथपण्डितराजस्याऽपि मतमालोचितं ग्रन्थकारेण ।
 
विश्वेश्वर पण्डितस्य पितुर्नाम लक्ष्मीधरः आसीत् । उत्तरप्रदेशस्य अल्मोडामण्डलान्तर्गत 'पाटिया' नामक ग्रामे ब्राह्मणकुले विद्वानयं जन लेभे । अस्य पण्डितस्य समयः अष्टादशशताब्द्यां मन्तव्यः ।
 
== साहित्यसारः ==
| ( १८०० ई०-१८६० ई० ) अच्युतरायः नासिकप्रदेशस्य ‘पञ्चवटी' नामकग्रामे समुत्पन्नः प्रसिद्धोः विद्वानासीत् । तेन 'साहित्यसारः' इति काव्यशास्त्रीयग्रन्थः प्रणीतः । ग्रन्थोऽयं प्रौढो मर्मप्रकाशकः काव्यशास्त्रीय विवेचनापूर्णोऽस्ति । अत्र काव्यस्य नाट्यस्य च सर्वाङ्गीणं विवेचनं प्रस्तुतम् । साहित्यदर्पणशैल्या विरचितोऽप्ययं ग्रन्थः काठिन्यं न स्पृशतीति रचयितुश्चातुर्य प्रतीयते । अनेक द्वित्रेषु स्थलेषु दर्पणकारोप्याक्षिप्तस्तत्प्रति समाधानं विद्वद्भिश्च कृतम् । साहित्यगगनचन्द्रोऽयम् ख्रीष्टाब्दीयोनविंशतितमशतकोत्तरार्द्धभागे नासिक भुवमलञ्चकार इति विद्वद्भिनिश्चितम् ।
 
== शृङ्गारसारिणी ==
( ख्रीष्टाब्दाष्टादशशतकस्य पूर्वार्द्धः ) । मिथिलाजनपदेषु लब्धजन्मा पदवाक्यप्रमाणपारावारपारीणः न्यायाचार्यों महामहोपाध्यायः चित्रधरमिश्रः ‘श्रृंगारसारिणी' नामक ग्रन्थं व्यरचयत् । ग्रन्थोद्देश्यं तेनैव निम्नरूपेण प्रकाशितम् -
 
'''‘लोकोत्तरानन्दमकरन्दरसालेषु रसेषु प्राथम्यात्, विषयिणां प्रचुरप्रयोगप्रापकत्वाच्च श्रृंगाररसो निरूप्यते ।''''
 
निजग्रन्थे ऋङ्गारसारिणीकृता चित्रधरेणातिशयप्रबलाभिर्युक्तिभिर्मम्मटभट्टस्य, विश्वनाथस्य, जगन्नाथपण्डितराजस्य च मतं प्रत्याख्याय स्वमतस्य स्थापना कृता । तदेतत्सर्वं संक्षिप्तरूपेण द्रष्टव्यम् -
 
मम्मटभट्टास्तु–'प्रवासाभिलाषविरहे :::::रतिरेवशोकेन पुष्टा भवति' इति चेन्महापुरुषवचनादिना तत्राऽपि भविष्यत्प्राप्तिनिश्चयादिति कृतं पल्लवेन ।
 
यदुक्तं साहित्यदर्पणे–‘रतिर्मनोनुकूलेऽर्थे मनसः प्रवणायितमिति चेत् । न । औत्सुक्यस्योत्कण्ठायाश्च रतित्वापत्तेः । तयोर्व्यभिचारित्वेनेष्टापत्तेरयोगात्। एतेन 'इष्टसमीहाजनिता मनोविकृतिरपरिपूर्णा रतिरिति वदन्तो भानुदत्तमिश्रा अपि विचारणीयाः ।
 
यत्तु स्त्रीपुंसयोरन्योन्यालम्बनः प्रेमाख्यश्चित्तवृत्तिविशेषो रतिरिति जगन्नाथ . पण्डिता अवदन् तत्तुच्छम्::::::। एतत् परतयैव च भानुदत्त मिश्राणां जगन्नाथपण्डितानाञ्च लक्षणरचने सङ्गमनीये सुधीभिर्भाव्यमित्यलमतिविस्तरेण । अग्रेऽपि<nowiki>'''</nowiki>इतीति जगन्नाथपण्डितानां प्रलपितमप्यपास्तम् । प्ररूढत्वविशेषेणेनैव दोष निरासादित्यले पल्लवितेन ।
 
शृङ्गारसारिणी नामको ग्रन्थोऽयं मुद्रितः समुपलभ्यते । म० म० चित्रधरमिश्रस्य समयस्तु अष्टादशशतकस्य पूर्वार्द्धः निश्चीयते ।
[[वर्गः:अलङ्कारग्रन्थाः]]
"https://sa.wikipedia.org/wiki/अलङ्कारग्रन्थाः" इत्यस्माद् प्रतिप्राप्तम्