"फलम्" इत्यस्य संस्करणे भेदः

No edit summary
सन्धि
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
[[चित्रम्:Berries in Berlin.jpg|thumb|270px|right|फलम्]]
[[चित्रम्:Fruit bowl.jpg|thumb|270px|right|फलानि]]
सस्यसाम्राज्यस्य निषेचितं परिवर्तितं परिपक्वं च अण्डाशयं फलम् इति कथ्यते । फलस्य निर्माणं तु पुष्पेण भवति । पुष्पस्य स्त्रीजननकोषः अण्डाशयःस्त्रीजननकोषोऽण्डाशयः निषेचनस्य प्रक्रियया रूपान्तरितं भूत्वा फलस्य निर्माणं करोति । पुष्पीयाः पादपाः फलानां माध्यमेनैव स्वबीजानां प्रसारं कुर्वन्ति । यतः सर्वाणि बीजानि फलेभ्यः एव मिलन्ति । काचित् एकाकाचिदेका परिभाषा वृक्षाणां पुष्पाणि फलानि च परिचाययितुं न शक्नोति ।
 
{{फलानि}}
"https://sa.wikipedia.org/wiki/फलम्" इत्यस्माद् प्रतिप्राप्तम्