"जपान्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
 
पङ्क्तिः २:
[[चित्रम्:Japan_(orthographic_projection).svg|thumb|right|200px]]
 
'''सूर्यमूलम्''' (Japan) पूर्वजम्बुद्वीपे विद्यमानः द्वीपदे शोऽस्ति।द्वीपदेशोऽस्ति। प्रशान्तमहासागरे विद्यमानः अयं देशः जपान्-सागरः, चीन, उत्तरकोरिया, दक्षिणकोरिया, रूसदेशानां पूर्वभागे विद्यते । जपान्देशे सूर्योदयः प्रथमवारं भवति इत्यतः अयं देशः '''सूर्योदयदेशः''', '''सूर्यमूलम्''' इत्यपि उच्यते ।
[[File:Japan topo en.jpg|thumb|जपान्देशस्य मानचित्रम्]]
 
"https://sa.wikipedia.org/wiki/जपान्" इत्यस्माद् प्रतिप्राप्तम्