"अनन्तपद्मनाभदेवालयः (तिरुवनन्तपुरम्)" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
 
पङ्क्तिः ९:
‘बि’ भूम्यन्तर्गृहस्य अन्तः किमस्ति इति तज्ञाः अपि कुतूहलिनः सन्ति। तस्य उद्घाटनविषये निर्धारयितुम्, उच्च न्यायालयेन समितिः उपस्थापिता अस्ति । समितौ अष्टसदस्याः सन्ति। आभरणानां मौल्यमापनं, ‘बि’ भुम्यन्तर्गृहस्य विषयोऽपि ते परिशीलनं कुर्वन्ति।
 
== देवस्थानस्य इतिहासः==
देवस्थानमेतत् अष्टमे शतके निर्मितम् ।निर्मितम्। तदा तिरुवनन्तपुरं चेरिसाम्राज्यस्य राजानः परिपालयन्ति स्मस्म। । केरळेकेरलप्रदेशे विद्यमानेषु एकादशदिव्यदेवस्थानेषु एतत् अन्यतमम् इति '''आळ्वास''' नामकः कविः स्वस्य ‘दित्यप्रबन्धे’‘'''दित्यप्रबन्धे'''’ वर्णितवान् अस्ति। ब्रह्म-वायु-वराह-पद्म-पुराणेषु देवस्थानस्य उल्लेखः अस्ति ।अस्ति।
देवस्थानमेतत् सप्तसु परशुरामक्षेत्रेषु अन्यतमम् इति अपि एतेषु पुराणेषु प्रतिपादितम् अस्ति ।अस्ति। देवस्थानस्य शिखरं पाण्डयशैलीम् अनुसृत्य निर्मितम् अस्ति ।अस्ति। तस्य औनत्यम् १००पादपरिमितम् अस्ति ।अस्ति। शिखरस्य मूलशिलास्थापनं १५६६ तमे वर्षे अभवत् ।अभवत्। देवस्थानम् पद्मतीर्थनामकस्य सरोवरस्य तीरे अस्ति ।अस्ति। देवस्थाने ३६५ शिलाशासनानि उपस्थापितानि सन्ति ।सन्ति। तस्य पुरतः ८०पादपरिमितः ध्वजस्तम्भः अस्ति ।अस्ति। शिखरस्य अधः नाट्यशाला निर्मिता तत्र वर्षे द्विवारं [[कथक्कली]] नृत्योत्सवः दशदिनपर्यन्तं प्रचलति ।प्रचलति।
१८ शतके पद्मनाभदेवस्थानस्य समस्तसम्पत् अष्ट-आळ्वाराणां नियन्त्रणे आसीत् ।आसीत्। १७५०तमवर्षस्य जनवरीमासस्य तृतीयदिनाङ्के राजा मार्ताण्डवर्मा तिरुवाङ्कूरसाम्राज्यं पद्मनाभस्वामिपदतले समर्प्य “अहं तथा मदीया सन्ततिः पद्मनाभस्य दासाः भूत्वा जीवनं यापयामः” इति प्रतिज्ञां कृतवान् ।कृतवान्। सः आत्मानम् ‘पद्मनाभदासः’ इति वदति स्म ।स्म। ततः प्रभृतिः तिरुवाङ्कूरुसाम्राज्यस्य प्रतिराजस्य नाम पद्मनाभदास इति प्रसिध्दम् ।प्रसिध्दम्। राजवंशस्य स्त्रियः पद्मनाभसेविकाः इति नाम्ना प्रसिध्दाः सन्ति ।सन्ति।
 
==तिरुवाङ्कूरुसाम्राज्यस्य राजानः==