"बालीयात्रा" इत्यस्य संस्करणे भेदः

बालि   जात्रा एतत् उत्सवः अक्षरषः बालि यत्रा ए... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०७:४८, ६ डिसेम्बर् २०२० इत्यस्य संस्करणं

बालि   जात्रा

एतत् उत्सवः अक्षरषः बालि यत्रा एव । एषिय खाण्डस्य ब्रुहत् मुक्त वणिज्य पर्व ।ओडिष नविकाः सांस्क्रुतिक प्रचारर्थं , महनदि तटे ,गददिय घटतः , बालि, जावा [यावदिपा इति पुर्वतन नाम् ], सुमत्रा [सर्वे इन्दोनेषिय नगराः ],स्रिलकः [सिलोन् इति प्रसिद्द्ः ]प्र्ति प्रस्तानं कुर्वन्तिस्म। एतस्य स्मरणार्थ्ं वर्षे कार्तिक मासस्य पौर्णमी तः ओडिष जनाः उत्सवः आचरन्ति ।

समान्यतः ओक्तोबेर मासस्य अन्ते वा नोवेम्बेर मासे ,महानदि तटे, ब्रह्मि नदि समिपे ,  अन्य नदिनां तटेषु ,सरोवरस्य समिपे वा कूपस्य समिपे,सर्वे मिलित्व कागदेन निर्मिताया नौकान् , षुष्क कदलिपल पर्णे , कर्क मद्ये क्रुतं नौकान् प्लवयन्ति तता सन्तोषं अनुभवन्तिस्म ।एतत् आचरणं मनोहरं कर्तुं ते प्रभाते एव पूगी फले तैल दीपं ज्वालायित्वा जले प्लवयन्तिस्म । ओडिष रज्या इतिहास स्मरणर्थ्ं ते " आ का मा बोयै " इति गीतं गायन्ति।  कलिग [ ओडिष रज्यस्य नम ] राज्यस्य नविकाः प्रमुकानम् चथुर्नां मसनां वर्णनम् अस्मिन् गीते कुर्वन्ति । पारादीप् नगरे अपि एतत् पर्व बहु वैभवेन आचरन्ति ।ओडिष रज्यस्य वैभवोपेत इतिहासं , एतत् उत्सवः स्मारयन्ति।  एषः मासः नाविकानाम् नौकायानार्थं प्रषस्तं इति मान्यते ।नौकयाः नम " बौय्टस् " इति।  वायु शक्तेहः उपयोगर्थं अयम् मासः चैयनम् अस्ति । " अजल्ह " वा ब्रुहत् नौका पटाः बौय्टस् चालयितुम् उपयोग करोतिस्म ।

बालि जात्र मद्ये " तपै "," भालुकुनि ओश "/ "कुदुरुकुनि ओश " च "बडा ओश " एति सम्प्रदायस्या आचरणम् अस्ति । पूर्वे बालिकाः यानार्थं बहिः गत ब्रात्रून् आगमन प्रतिक्षाम् करोतिस्मा। एतत्दर्थ्म् "तपै" आचरन्ति ।

कटक् नगरे प्रति वर्षे मुक्त जात्रा इव भाराबटि दुर्गः समिपे आचरन्ति। एतत् एसिया खाण्डस्य महान् उत्सवः । बालान् आकर्षयितुं अत्र , क्रीडानकस्य अपणाः, दैत्य चक्रः , म्रुत्यु कूपः , थता च भोजन ग्रुहाः, ओडिष राज्यस्य विषेष खाद्यानि [कटक् दहिबरा आलु धम् , तुन्क पूरि,गुप्चुप्, मतुरा केक् , बनारसि पान्] इत्यादय सन्ति।  अत्र साम्स्क्रुतिक कार्यक्रमाः अपि भवन्ति ।प्र्ति वर्ष अत्र बहवः जनाः देशस्य सर्वेभ्यः प्र्देशेभ्यः आगचन्ति ।

"https://sa.wikipedia.org/w/index.php?title=बालीयात्रा&oldid=456749" इत्यस्माद् प्रतिप्राप्तम्