"जगद्धात्रीपूजा" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १:
{{Infobox deity<!--Wikipedia:WikiProject Hindu mythology-->
| type = हिन्दु
| image = 2006-11-01 Jagaddhatripuja5 06 009.jpg
| caption = जगद्धात्र्याः पूजा [http://www.belurmath.org/centres/display_centre.php?centre_id=रामकृष्णमिशन्], [[राञ्जी]]
| name = जगद्धात्री
| affiliation = मातृका , [[पार्वती]]
| mantra =
| weapon = [[चक्रम्]], [[धनुः]], [[बाणः]]
| consort = [[शिवः]]
| mount = [[सिंहः]]
| planet =
}}
==जगद्धात्री==
जगत् धरति इति जगद्धात्री । एषा देवता हिन्दूदेवतायाः पार्वत्याः अंशः इति परिगण्यते । इयं देवता भारतदेशस्य पश्चिमवङ्गे ओडिशायां च पूज्यते । एतस्याः आराधना पूजाविधयः च तन्त्रशास्त्रस्य अनुगुणं वर्तते यतोहि एषा सत्त्वगुणस्य प्रतीका इति अनुमन्यते । एवमेव दुर्गा रजोगुणस्य काली तमोगुणस्य प्रतीके स्तः ।
Line ७ ⟶ १९:
 
==जगद्धात्रीपूजा==
[[File:Jagaddhatri Krishnanagar Rajbati.jpg|thumb|कृष्णनगरस्य राजप्रासादे जगद्धात्र्याः पूजा]]
 
[[File:Jagadhatri Mela 2012.JPG|thumb|''जगद्धात्र्याः पूजातोरणम्'' २०१२ ललितमहल्, मैसूरुनगरम् ]]
भारतदेशे प्रथमतया जगद्धात्री पूजायाः अनुष्ठानं वङ्गराज्यस्य राज्ञा कृष्णचन्द्रेण कृतम् । सः नादिया जिल्लायाः कृष्णनगरस्य राजा आसीत् । जगद्धात्रीपूजा बहुषु स्थानेषु प्रसिद्धा अस्ति । नादियायाः कृष्णनगरस्य राजराजेश्वरीजगद्धात्रीपूजा वङ्गराज्यस्य एव अतीव पुरातनी पूजा वर्तते । पुरातनकाले यदा नवाबशासनमासीत् तदा करं न दत्तवान् इति कारणात् नवाब-सिराज्-उद्-दुल्लाहस्य आदेशेन कृष्णचन्द्रः कारागारे बद्धः अभवत् । विजयदशमी दिने कारागारात् तस्य विमोचनम् अभवत् । अतः एतस्य आचरणार्थम् एषा पूजा पुनः आरब्धा ।
"https://sa.wikipedia.org/wiki/जगद्धात्रीपूजा" इत्यस्माद् प्रतिप्राप्तम्