"जगद्धात्रीपूजा" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः २२:
[[File:Jagadhatri Mela 2012.JPG|thumb|''जगद्धात्र्याः पूजातोरणम्'' २०१२ ललितमहल्, मैसूरुनगरम् ]]
भारतदेशे प्रथमतया जगद्धात्री पूजायाः अनुष्ठानं वङ्गराज्यस्य राज्ञा कृष्णचन्द्रेण कृतम् । सः नादिया जिल्लायाः कृष्णनगरस्य राजा आसीत् । जगद्धात्रीपूजा बहुषु स्थानेषु प्रसिद्धा अस्ति । नादियायाः कृष्णनगरस्य राजराजेश्वरीजगद्धात्रीपूजा वङ्गराज्यस्य एव अतीव पुरातनी पूजा वर्तते । पुरातनकाले यदा नवाबशासनमासीत् तदा करं न दत्तवान् इति कारणात् नवाब-सिराज्-उद्-दुल्लाहस्य आदेशेन कृष्णचन्द्रः कारागारे बद्धः अभवत् । विजयदशमी दिने कारागारात् तस्य विमोचनम् अभवत् । अतः एतस्य आचरणार्थम् एषा पूजा पुनः आरब्धा ।
 
[[वर्गः:हिन्दु-उत्सवाः]]
"https://sa.wikipedia.org/wiki/जगद्धात्रीपूजा" इत्यस्माद् प्रतिप्राप्तम्