"बारेचेहरिया-भावना-महोत्सवः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः २२:
==वैशिष्ट्यम्==
जातिधर्मवर्णनिर्विशेषेण सार्वजनिकतया उत्सवस्य उद्यापनं, धर्मीय-सांस्कृतिकं रङ्गप्रतिष्ठानं च लक्षशः जनाः उपभोगं कुर्वन्ति इत्येवास्य उत्सवस्य वैशिष्ट्यम्। कस्यचित् प्रशिक्षितस्य कौशलिनः वा जनस्य सहयोगम् उपेक्ष्यैव ग्रामस्थाः जनाः स्वेषां बुद्धिबलमुपयुज्य सुन्दरस्य एकस्य मण्डपस्य निर्माणं कुर्वन्ति। केन प्रथमवारम् एतत्कृतमिति न ज्ञायते अधुनापि। एतस्य वैशिष्ट्यं यत् चतुर्दशतः एकविंशतिपर्यन्तम् एकस्मिन् समये एव भिन्नखलायां भाओनानाटस्य अनुष्ठानम्।
 
[[वर्गः:हिन्दु-उत्सवाः]]
"https://sa.wikipedia.org/wiki/बारेचेहरिया-भावना-महोत्सवः" इत्यस्माद् प्रतिप्राप्तम्