"कर्कटराशिः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
पङ्क्तिः १५:
 
[[File:Cancer2.jpg|thumb|right|250px]]
कर्कटराशिः द्वादशराशिषु अन्यतमः । द्वादश राशयः [[मेषराशिः]], [[वृषभराशिः]], [[मिथुनराशिः]], '''कर्कटराशिः''', [[सिंहराशिः]], [[कन्यारशिःकन्याराशिः]], [[तुलाराशिः]], [[वृश्चिकराशिः]], [[धनूराशिः]], [[मकरराशिः]], [[कुम्भराशिः]], [[मीनराशिः]] च सन्ति ।
==नामौचित्यम्==
कर्कटः जले सञ्चरति । सर्वदा जलतले निवसन् अयं कर्कटः जलं प्रशान्तं यदा भवति तदा दृश्यते । लघुः शब्दः श्रुतः चेदपि अधः पलायते । आकृतिः भयावहः चेदपि न तथा धैर्यवान् । कर्कटराशिवन्तः कलहं न इच्छन्ति । गृहव्यवहारेषु एतेषाम् अतीव श्रद्धा ।
"https://sa.wikipedia.org/wiki/कर्कटराशिः" इत्यस्माद् प्रतिप्राप्तम्