"आलङ्कारिकाः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : Reverted जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
2409:4071:231B:F251:F92D:B8FD:65E2:2240 (talk) द्वारा कृता 457277 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
अङ्कनम् : किए हुए कार्य को पूर्ववत करना
 
पङ्क्तिः ५०:
कोहलेन सहैव दत्तिल-वत्स-धूतलप्रभृत्याचार्या अपि तत्र तत्र स्मर्यन्ते किन्तु तेषामैतिह्यं न ततोऽधिकं ज्ञातम्।
 
== मेधाविरुद्रः ==
{{मुख्यः|मेधाविरुद्रः}}
 
'''मेधाविरुद्र'''स्य अपरं नाम मेधावी इति। सः अलङ्कारशास्त्रस्य प्रथमः प्रवक्ता । तस्य ग्रन्थस्तु सुम्प्रति नैवोपलभ्यते किन्तु तस्य अलङ्कारशास्त्रसम्बद्धसिद्धान्ताः यत्र तत्र समुद्धृताः सन्ति। काव्यशास्त्रस्य प्रथमाचार्यो हि भामहः तम् उद्धरति।
 
'''मेधाविरुद्र'''स्य अपरं नाम मेधावी इति। सः अलङ्कारशास्त्रस्य प्रथमः प्रवक्ता । तस्य ग्रन्थस्तु सुम्प्रति नैवोपलभ्यते किन्तु तस्य अलङ्कारशास्त्रसम्बद्धसिद्धान्ताः यत्र तत्र समुद्धृताः सन्ति। काव्यशास्त्रस्य प्रथमाचार्यो हि भामहः तम् उद्धरति।
 
== भामहः ==
"https://sa.wikipedia.org/wiki/आलङ्कारिकाः" इत्यस्माद् प्रतिप्राप्तम्