"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
 
''सावित्री बाई फुले'''
=='''सुनिधि चौहान''' ==
 
जनवरी मासस्य तृतीये दिवसे 1831 तमे खिस्ताब्दे महाराष्ट्रस्य नायगांव-नाम्नि स्थाने सावित्री अजायत। तस्याः माता लक्ष्मीबाई पिता च खंडोजी इति अभिहिती। नववर्षदेशीया सा ज्योतिबा फुले महोदयेन परिणीता। सोऽपि तदानीं त्रयोदशवर्षकल्पः एव आसीत्। यतोहि सः स्त्रीशिक्षायाः प्रबलः समर्थक: आसीत् अत: सावित्र्याः मनसि स्थिता अध्ययनाभिलाषा उत्सं प्राप्तवती। इतः परं सा साग्रहम् आङ्ग्लभाषाया अपि अध्ययनं कृतवती। 1848 तमे खिस्ताब्दे पुणे नगरे सावित्री ज्योतिबामहोदयेन सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत। तदानीं सा केवलं सप्तदशवर्षीया आसीत्। 1851 तमे खिस्ताब्दे अस्पृश्यत्वात् तिरस्कृतस्य समुदायस्य बालिकानां कृते पृथक्तया तया अपर: विद्यालय: प्रारब्धः।
 
https://commons.wikimedia.org/wiki/File:Savitribai_Phule_statue,_Maharashtra_sadan,_New_Delhi.jpg
 
सामाजिककुरीतीनां सावित्री मुखरं विरोधम् अकरोत्। विधवानां शिरोमुण्डनस्य निराकरणाय सा साक्षात् नापितैः मिलिता। फलत: केचन नापिता: अस्यां रूढौ सहभागिताम् अत्यजन्। एकदा सावित्र्या मार्गे दृष्टं यत् कूपं निकषा शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म। उच्चवर्गीयाः उपहासं कुर्वन्तः कूपात् जलोद्धरणम् अवारयन्। सावित्री एतत् अपमानं सोढुं नाशक्नोत्। सा ताः स्त्रियः निजगृहं नीतवती। तडागं दर्शयित्वा अकथयत् च यत् यथेष्टं जलं नयत। सार्वजनिकोऽयं तडाग:। अस्मात् जलग्रहणे नास्ति जातिबन्धनम्। तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा सर्वथा समर्थित:।
सुनिधि चौहान भारतस्य सुप्रसिद्धा गायिका । सा बालिवुडक्षेते बहु गीता: गायति | हिन्दीभाषायाः अनेकानि गीतानि गीतवती अपि च भारतीयासु अनेकासु भाषासु अगायत् । तत: परम सा मराठी, कन्नड़, तमिल, तेलुगु, बंगाली, असमिया, गुजराती च भाषासु च २००० गीतानि अगायत्। भारतदेशस्य नई दिल्ली, यत्र १९८३ तमे वर्षे अगस्त मासस्य १४ दिने सुनिधि चौहान गायिकाया: जन्म अभवत् | दुष्यन्त कुमार चौहान एतस्या: पिताअस्ति | एतस्या: माता नाम अपरिचित: अस्ति | सुनेहा चौहान एतस्या: सहोदरी अस्ति | एषा चत्वारि प्राये गीता गापन आरम्बितवती| सुनिधि अष्ठादश पराये बॉबी खान इति प्रभन्दनिर्देषक: नर्तक: च विवाह: अकरोत् |
'महिला सेवामण्डल' 'शिशुहत्या प्रतिबन्धक गृह' इत्यादीनां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानम् महत्वपूर्णम्। सत्यशोधकमण्डलस्य गतिविधिषु अपि सावित्री अतीव सक्रिया आसीत्। अस्य मण्डलस्य उद्देश्यम् आसीत् उत्पीडिताना समुदायाना स्वाधिकारान् प्रति जागरणम् इति।
[[File:Sunidhi Chauhan MLTR concert.jpg|thumb|Sunidhi Chauhan MLTR concert]]
एक वर्ष अनन्तरे विवाहस्य लोपायति | एतस्या: प्रथम गीता 'लडकी दीवानि देखो ' इति आसीत | एतस्या: बहु प्रसिद्ध गीता: - ' मेहेबूब् मेरे ', ' धूम मचाले ', ' कैसी पहेली ', ' दीदार दे ', 'बीडी ', ' सोनिये ', 'आजा नाचले ', ' संजनाजि वारि ', दानस् पे चान्स ', 'शील कि जवानी ', ' उदि ', 'कमलि ', ' ऐ वतन ', ' हल्का हल्का ', ' थोडा थोडा प्यार ', 'हे शोना ', ' गर्ल्स लैक् टु स्विन्ग ', ' देसी गर्ल ', ' छलिय ', ' रात के धैयी बजे ' इत्यादि प्रसिद्ध हिन्दी गीता: अस्ति | एतस्या: बहु प्रसिद्ध कन्नड गीता: - ' कुनिदु कुनिदु बारे ', ' येलु बण्णद ', ' नन्नुसिरु ', ' कुनि कुनि ', ' अन्दाजे सिगुत्तिल्ल ', 'चुकु बुकु रैलु ', ' कन्नड मन्निन ', 'कन्नले ', ' कनसो इदु ', ' नानागिन्त यारु ', 'हुन्गामा ', ' गन्दसु होरगडे ', 'जोक जोक ' इत्यादि प्रसिद्ध कन्नद गीता: अस्ति | सुनिधि " इण्डियन इडोल् ", " दिल् है हिन्दुस्तानी ", " द वोइस् ", " द रेमिक्स " इत्यादि इत्यादि कार्यक्रमस्य न्यायाधीशा आसीत् |
 
सावित्री अनेकाः संस्थाः प्रशासनकौशलेन सञ्चालितवती। दुरभिक्षकाले प्लेग-काले च सा पीडितजनानाम् अश्रान्तम् अविरतं च सेवाम् अकरोत्। सहायता- सामग्री-व्यवस्थायै सर्वथा प्रयासम् अकरोत्। महारोगप्रसारकाले सेवारता सा स्वयम् असाध्यरोगेण ग्रस्ता 1897 तमे खिस्ताब्दे निधनं गता।
 
साहित्यरचनया अपि सावित्री महीयते। तस्याः काव्यसङ्कलनद्वयं वर्तते 'काव्यफुले 'सुबोधरत्नाकर' चेति। भारतदेशे महिलोत्थानस्य गहनावबोधाय सावित्रीमहोदयायाः जीवनचरितम् अवश्यम् अध्येतव्यम्।
 
===प्रमुखप्रशस्तयः ===
फ़िल्मफ़ेयर अवॉर्ड्स – २००७ - बेस्ट फ़ीमेल् प्लेबैक सिंगर - ' बीडी '
[[File:Sunidhi Big Star Award.jpg|thumb|Sunidhi Big Star Award]]
फ़िल्मफ़ेयर अवॉर्ड्स - २०११ - बेस्ट फ़ीमेल् प्लेबैक सिंगर - ' शीला कि जवानी '
 
ऐइफा (IIFA) अवॉर्ड्स - २००५ - बेस्ट फ़ीमेल् प्लेबैक सिंगर - 'धूम मचाले '
 
मिरची मुजिक अवॉर्ड्स फ़ोर् लिस्तेनेर्स चोइचे -२०११ - ' शीला कि जवानी '
 
ऐइफा (IIFA) अवॉर्ड्स - २००७ - बेस्ट फ़ीमेल् प्लेबैक सिंगर- ‘बीडी '
 
ज़ी सिने अवॉर्ड्स – २००५- बेस्ट फ़ीमेल् प्लेबैक सिंगर - 'धूम मचाले '
 
मिरची मुजिक अवॉर्ड्स फ़ोर् लिस्तेनेर्स चोइचे - २०१२ - ' इश्क़् सूफ़ियाना '
 
गिल्ड् अवॉर्ड्स फ़ोर् बेस्ट फ़िमेल् प्लेबैक सिंगर -२०११ - ' शीला कि जवानी '
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्