"डॉनियल गोलमन्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७:
स: हार्वर्ड महाविश्वविद्यालयस्य मनोविज्ञानशास्त्र- विभागात् विद्यावारिधि पदवीं प्राप्तवान् । स: भावनात्मक-बुद्धिशक्तया: पञ्चलक्षणानाम् भावनात्मकी नेतृशक्ति: , तस्याः विभिन्ना: शैलीः च , एतयोः नवीन - विचारयोः धारयोः सृष्टिकर्ता आसीत् । डॉनियल गोलमन् अनेका: प्राचीनाः पद्धतीः च अधीतवान् । तथा तासां समक्षम् उपस्थितं ध्यान – व्यवस्थायाः परमपरा:, या: हिन्दू / बौद्ध/जैन दर्शनेषु प्रखररूपेण विद्यमानाः दृश्यन्ते ; ध्यान - व्यवस्था तथा तेषां समक्षम् उपस्थितं मानसिक संतुलन - विषये उपलब्धाः विभिन्नाः अभ्यासाः – ता: सर्वा: च समग्र रूपेण अधीतवन् । विद्यावारिधिपदवीं प्राप्य तत्पश्चात् सामाजिकविज्ञान विभागत: सः एतत् अध्ययन अर्थं अनुदानम् अपि प्राप्तवान् । स्वस्य अध्ययनस्य सफलतया , परिश्रमस्य फलं इव स: प्रथमं पुस्तकम् अपि लिखितवान् । एतत् पुस्तकं स्वस्य अध्ययनस्य क्रूढीकरणं- 'ध्यानस्य जिज्ञासायाः अध्ययनम्' इति विषयम् अधिकृत्य लिखितम् अस्ति । एतत् पुस्तकार्यं, अपि च स्वस्य अन्येभ्यः लेखेभ्यः सः बह्वः पुरस्काराः अर्जितवान् ।
 
'''भावनात्मक बुद्धिशक्ति:'''
 
भावनात्मक बुद्धिशक्ति: स्वस्य भावनानाम् अर्थग्रहणं उपयोगं च तेषाम् अनुशासनं अपि सकारात्मक रीत्या कर्तुं सामर्तयं भवति। भावनानां बुद्धिशक्ति: एतेषु विश्येषु सहायं करोति । दृधानि सम्बन्धानि विद्यालये तथा कर्मभूमौ सफलता अपि च वृतिजिवने तथा आत्मन: लक्षया: च प्राप्तुम् अतिव सहायकारि भवति।योगःभवति । योगः तथा ध्यानं भावनात्मक बुद्धिशक्ति:वर्धयत:।अस्माकं देहिक भावनानां कृते योगः साधक शास्र: भवति ।
आत्मा स्थैरस्य वर्धनं तथा विश्यस्य कृते ध्यानं धातुं अपि योगः अस्माकं सहायक: भवति। योगः स्वस्थ जीवनम् । समत्वं योगः उच्यते ।
 
भगवद्गीता-
 
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय।
 
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते।।
"https://sa.wikipedia.org/wiki/डॉनियल_गोलमन्" इत्यस्माद् प्रतिप्राप्तम्