"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
कोदवा जात
'''जि डि पि'''
. कोदवा समाहितभाषा च संस्क्र्ति कोदवा अनुसरत मया एकं कस्यचित् जनता इतः कोदगु .कोदवा वचन च प्रदेश अस्ति पूर्वरूप तदा कोदवा जन . सम्प्रदायतः कोदवा जन क्षेत्र भूमि इश वैश्य सार्धम् साम्परायिक शुल्क .ताः आचरित जाति परदेशिन् च करोति खलु चेतति जाति पद्धति .
[[File:India GDP without labels.PNG|thumb|India GDP without labels]]
कोदवा क्षेत्र तदा केवलम् प्रजा अन्तः भारत अनुमत प्रति नयति अग्य्न्यस्त्र विना स्थानीयानुमति |
 
प्रभूती
समग्रस्य देशस्य उत्पादनं- जि डि पि ।
तदा शब्द कोदवा च कोदगु आगतः त्वत्तनात् तदा समान धातु पद "कोड " कस्यचित् अजात अर्थ | कतिपय स्वाम्य गिरिक अन्ये अस्ति उपाय पश्चिम परम् उभा परिगद प्रति तदा अस्तगिरि मलय आधार |कोदगु अस्ति श्रुत कोदवा नाड अस्ति तदा वासिन् कोदवा भाषा|
समग्रस्य देशस्य उत्पादनं जि डि पि इति कथ्यते। एतत् समग्रस्य एकदेशस्य आर्थिकप्रगतेः मानदण्डः इत्येव परिगण्यते। सरलं विव्रयते एवं, इदं मौल्यं वा प्रमाणं एकस्यां निर्दिष्टावथौ उत्पादिनं वस्तु अथवा दत्तायास्येव तेषां व्यवहाराणां आहत्य आर्थिकमौल्यम्।
कोदवस् मया तदा कुलसंतति कस्यचित् तदा पृथु मदोद्धत सझ्चय कतर प्रणित इन्दुस् दरी तावद् मोहेन्जोदरो अवधि पूर्वम् इनॉर्यन्स् च तदनन्तरम् उदावसति प्रति चूर्ग प्रदेश |
 
चूर्ग वर
जि डि पि प्रामुख्यम् एवमस्ति। नगरीकाणां, आर्थिकपण्डितानां, राजकारणिजनानां थन्यासकानां तथा उद्यमकाराणां च जि डि पि फलितांशः कयञ्चित् परिणामकारि भवत्येव। आहत्य आर्थिकप्रगथेः यदा निरीक्षितं वृद्धि न प्रयति अथवा यदि द्रासं प्राप्नोति, अथवा आर्थिकस्थिति प्रवृद्धौ मन्दगतिः वा अनिष्चितता सूच्यते तदा सर्वकालः सूक्तक्रमेण धनसम्पन्मूलनं योजयन् अथवा पुनः संयोजनादिकं कृत्वा तद्वीत्या अगत्यं उत्तेजनकारिणं यत्नं कुर्वन् आर्थिकस्थिति ऊज्जीवनं चिकीर्षते।
अन्तः १८३४ गतसप्ताहे कस्यचित् हलेरी राज चिक्क वीर राज वृश्चति बहिस् कृपा सार्धम् तदा ब्रितिश् कतर तदा विपद्यते मया क्रान्त कोदगु | परम् अयं चूर्ग प्रवृत्ति आगत प्रति आशु समा प्ति यदा राज चेतन तस्य दीवान अप्परन्द बोपु प्रति बृतिश च नय विषय इतः कुशल्नगर प्रपन्ना मदिकेरी | उत्तरम् कोदगु अवर्ति कोशस्थ मया ब्रितिश् च तदा राजा अवर्ति प्रवासित | अप्परन्द बोपु च चेप्पुदिर पोन्नप्प असी धृत तहः परम् देवन्स् कस्यचित् चूर्ग |
 
जि डि पि फ्लितांशस्य पूर्वसूचना च दीयते सर्वकालेन। अतः सर्वकालाः जि डि पि इत्येतत् मौल्यात्मकदिक् सूची भवती। अथवा देशस्य प्रगतीविषयक मानद्ण्ड सूचयन्ति तम्। जि डि पि मौल्यं आधारिकृत्य उद्यमाः स्वस्व उत्पादनानि सेवादिकं एत्येतेषां विस्तरणं वा नूनिकरणं कर्तुं सुकरं भवती।
 
भारतीय जि डि पि विषयक डेटासंग्रहणं एवं विधया क्रियते। भारते जि डि पि मौल्यस्य गणनाक्र्मस्या सुदीर्घः इतिहासः वर्तते। केन्द्रसर्कारस्य अंशाः तथा कार्यक्रम अनुष्टानसचिवालयाधीन संस्थाभूत केन्द्रीया संख्यांशानां कार्यालयः ([http://mospi.nic.in/central-statistics-office-cso-1 सि एस् ओ]) भारतस्य जि डि पि गणनाकार्यं निर्वहति। एषां संस्था भारतदेशस्य प्रतिराज्यसर्कार केन्द्रादडलितप्रदेशानां तथा सर्वकाल्स्य विविधसंस्थानां समन्वयं प्राप्य विषयसंग्रहणं करोति। उदाहरणस्तु इत्यम्। वाणिज्यं तथा कैगारिकानीतिनिरूपणा तथा उत्तेजनविभागः कैगारिकासंंख्यांशानां घटकद्वारा कैगारिकायाः उत्पन्नस्य सम्बन्धेः माहिति संग्रहति।
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्