"जातकशास्त्रम्" इत्यस्य संस्करणे भेदः

1
 
1
पङ्क्तिः १:
'''जातकशास्त्रं''' [[ज्योतिषशास्त्र]]<nowiki/>स्य किञ्चन अङ्गभूतं शास्त्रम् अस्ति। यत्र हि जन्मकालिकग्रहाद्यवस्थितिमाधारीकृत्य जनस्य भूतवर्तमानभाविशुभाशुभफलादेशः क्रियते तज्जातकशास्त्रम् ।
 
खस्थानां पिण्डानां भूस्थितैर्जनैः सह सम्बन्धनं सहसा न प्रतीतिमायाति । किन्तु तयोरविच्छेद्यः सम्बन्धोऽस्त्येव यथार्थतः । सत्यमेवोक्तम् -
"https://sa.wikipedia.org/wiki/जातकशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्