"ताजिकशास्त्रम्" इत्यस्य संस्करणे भेदः

1
 
1
पङ्क्तिः १:
'''ताजिकशास्त्रं''' ज्योतिषशास्त्रस्य[[ज्योतिषशास्त्र]]<nowiki/>स्य कश्चन भागत्वेन परिगण्यते। यथा हि जातकं होराशास्त्रस्य प्रथमो भागस्तथैव ताजिकमस्यापरो भागः । किं तत्ताजिकमित्यपेक्षायामुच्यते ताजिकं नाम वार्षिकादिनानाविधफलादेशफलकशास्त्रमेव । यथोक्तं हायनरत्ने -
 
‘यवनाचार्येण पारसीकभाषायां प्रणीतं ज्योतिषशास्त्रैकदेशरूपं वाषिकादिनानाविधफलादेशफलकशास्त्रं ताजिकशब्दवाच्यं तदनन्तरभूतैः समरसिंहाः दिभिः••••••••"ब्राह्मणैस्तदेव शास्त्र संस्कृतशब्दोपनिबद्धं ताजिकशब्दवाच्यम् । अत एव तैस्ता एव इक्कबालदियो यावन्यः संज्ञा उपनिबद्धाः ।' यथा वा ताजिकभूषणपद्धतौ--
पङ्क्तिः ५३:
'''‘मुकाविल्लकाविल्ललालीललत्ताऽरिहन् दोशनागोशना चीनकोशाः ।'''
 
'''कलावारवारासमाशल्यदिल्ला तथा बादला सन्दला चेति योगाः ॥'''<nowiki/>' इति ।
 
योगा न केवलं नामत एव भिन्ना अपितु स्वरूपतोऽपि । सिंहलशब्दो देशवाचको व्यक्तिवाचको वेति नाधुनाऽपि निर्णीतः । अस्माकं मते तु सिंहलाख्यः कश्चिदाचार्य एव किन्तु न हि किञ्चिदत्र प्रबलं प्रमाणम् । न चास्य प्रणयनकाल एव ज्ञातः ।।
"https://sa.wikipedia.org/wiki/ताजिकशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्