"होराशास्त्रस्य विभागाः" इत्यस्य संस्करणे भेदः

1
 
ताजिकशास्त्रम्
पङ्क्तिः २८:
 
सूक्ष्मावलोकनेनैतत्स्पष्टमेव ज्ञायते यद्यत्प्रकृतिको यस्य जन्मनक्षत्रतत्स्वामिराशितत्पतिलग्नतत्पमासतत्पतिवासरतिथितत्पतीत्यादिः तत्प्रकृतिक एवं जनो भवतीति । यथा हि मेषराशी जातो जनो जलाद् बिभेत्येव । मेषराशेः स्वामी भौमः स च वह्निप्रकृतिको जलविमुखः । एवमेव सिंहस्य स्वामी सूर्यः । तद्राशौ जातो निश्चयमेव पित्तप्रकृतिकोऽल्पवाचश्च भवति । यदि योगान्तरवशात् कस्मिभिन्नापि सर्वाणि लक्षणानि घटेरंस्तथापि स्वल्पमपि जन्मराशिप्रभावं देहे दृश्यत एव । एवमेव नक्षत्रादीनामपि । तेन जातकफलादेशात पूर्वं खस्थपिण्डज्ञानमत्यावश्यकीयं भवति ।
 
== ताजिकशास्त्रम् ==
 
'''ताजिकशास्त्रं''' [[ज्योतिषशास्त्र]]<nowiki/>स्य कश्चन भागत्वेन परिगण्यते। यथा हि जातकं होराशास्त्रस्य प्रथमो भागस्तथैव ताजिकमस्यापरो भागः । किं तत्ताजिकमित्यपेक्षायामुच्यते ताजिकं नाम वार्षिकादिनानाविधफलादेशफलकशास्त्रमेव । यथोक्तं हायनरत्ने -
 
‘यवनाचार्येण पारसीकभाषायां प्रणीतं ज्योतिषशास्त्रैकदेशरूपं वाषिकादिनानाविधफलादेशफलकशास्त्रं ताजिकशब्दवाच्यं तदनन्तरभूतैः समरसिंहाः दिभिः••••••••"ब्राह्मणैस्तदेव शास्त्र संस्कृतशब्दोपनिबद्धं ताजिकशब्दवाच्यम् । अत एव तैस्ता एव इक्कबालदियो यावन्यः संज्ञा उपनिबद्धाः ।' यथा वा ताजिकभूषणपद्धतौ--
 
'''<nowiki/>'गर्गाचैर्यवनैश्च रोमकमुखेः सत्यादिभिः कीर्तित'''
 
'''शास्त्रं ताजिकसंज्ञक: •••••••••••••• ।''''
 
== सम्बद्धाः लेखाः ==
"https://sa.wikipedia.org/wiki/होराशास्त्रस्य_विभागाः" इत्यस्माद् प्रतिप्राप्तम्