"चेन्नै" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः २२:
 
==चैन्नैनगरस्य सागरतीराणि==
अत्र कोरमण्डलसागरतीरम्कोरमण्डलसागरतीरं अत्यन्तं सुन्दरम् अस्ति ।सुन्दरमस्ति। मरिना सागरतीरम्सागरतीरं अतीव जनप्रियम् ।अतीवजनप्रियम्। एतत् ४.५ कि.मी दीर्घम् ।दीर्घम्। प्रपञ्चे दीर्घतीरेषु द्वितीयम् इति प्रसिद्धम् अस्ति ।अस्ति। प्रतिदिनम् अत्र सहस्रशः जनाः आगच्छन्ति ।आगच्छन्ति। बिहारं समुद्रस्नानम् च कुर्वन्तिकुर्वन्ति। ईलियट्स् बीच् (बेसेण्ट्नगर), कोवलाङ्गबीच् चैन्नैतः ४० कि.मी. दूरे स्तः। मुत्तुकाडुप्रदेशे सागरपूर्व जले विहारः नौकायानं, मत्स्यग्रहणं च कर्तुम् शाक्यते। मामल्लपुरमपि सागरतीरे एव अस्ति। देशीयानां विदेशीयानां च प्रमुखं आकर्षणकेन्द्रमेतत्। अत्र तरणं कदाचित् अपायाय भवति। तरङ्गाः अत्र वेगेन आगच्छन्ति।
ईलियट्स् बीच् (बेसेण्ट्नगर), कोवलाङ्गबीच् चैन्नैतः ४० कि.मी. दूरे स्तः । मुत्तुकाडुप्रदेशे सागरपूर्व जले विहारः नौकायानं, मत्स्यग्रहणं च कर्तुं शाक्यते । मामल्लपुरमपि सागरतीरे एव अस्ति । देशीयानां विदेशीयानां च प्रमुखम् आकर्षणकेन्द्रमेतत् । अत्र तरणं कदाचित् अपायाय भवति । तरङ्गाः अत्र वेगेन आगच्छन्ति ।
 
== बाह्यग्रन्थय: ==
"https://sa.wikipedia.org/wiki/चेन्नै" इत्यस्माद् प्रतिप्राप्तम्