"चिक्कमगळूरुमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) wikidata interwiki
पङ्क्तिः ९१:
 
===२. [[शृङ्गेरी]]===
[[File:India Karnataka-districts- Chikmagalur district.pngsvg|thumb|'''कर्णाटके चिक्कमगळूरुमण्डलम्''']]
[[तुङ्गा]]तीरे स्थितं [[शृङ्गेरी]]क्षेत्रं मलेनाडुप्रदेशस्थं सुन्दरं स्थानम् अस्ति । एतत् क्षेत्रं शृङ्गगिरिः इत्यपि जनाः कथयन्ति । पौराणिकदृष्ट्या ऋष्यश्रृङ्गमुनेः विभाण्डकमुनेः च
तपोभूमिः । [[आदिशङ्कराचार्यः|आदिशङ्कराचार्यैः]] अष्टमे शतके एव अत्र वेदान्तज्ञानपीठं शारदापीठं च स्थापितम् आसीत् । [[पुरी]] [[बदरी]] [[द्वारका]] उज्जयिनीपीठानि इव अत्रापि तपस्विनां विदुषां च केन्द्रं निर्मितम् आसीत् ।
"https://sa.wikipedia.org/wiki/चिक्कमगळूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्