"चंद्रशेखरेंद्र सरस्वती" इत्यस्य संस्करणे भेदः

Corrected the photo.
Removing चंद्रशेखरेंद्र_सरस्वती_(Sri_Chandrashekharendra_Saraswati_).jpg, it has been deleted from Commons by Fitindia because: No permission since 1 November
पङ्क्तिः ७:
स्वामिनाथ: तेषां द्वितीय: पुत्र: आसीत् । स्वामिनाथस्य उपनयन संस्कार: क्री.श १९०५ तमे वर्षे तिन्डिवने कृतम् स्वपितृणा । स: बाल्यादेव वेदान् कण्ठपाठं कृत्वा पूजादिषु पितु: सहाय्यमकरोत् । क्री.श १९०६ वर्षे कामकोटिपीठाधिपतय: श्री चन्द्रशेखरेन्द्र सरस्वती तिन्डिवनस्य समीपस्थे पेरुमक्कलग्रामे चातुर्मासानुष्टानं कर्तुं समागतवन्त: । तदा स्वामिनाथ: पितृभि: तेषां अनुग्रहं प्राप्तुं अगच्छत् । तदनन्तरं अचारिया: कलवै इति प्रदेशे सिद्धिं प्राप्तवन्त: । तेषां उत्तराधिकारित्वे स्वामिनाथस्य मातृश्वश्रीय: कामकोटिपीठस्य सप्ताषष्टितम: पीठाधिपतिरिति स्थापित: । तेऽपि अल्पकाले एव ब्रह्मैक्यं प्राप्तवन्त: । अनन्तरं स्वामिनाथ: मठस्य अधिकारिभि: पीठाधिपतिं कृत: । क्री.श १९०७ तमे वर्षे तेषां पट्टाभिशेक: अभवत् । सन्यासाश्रमस्वीकरणानन्तरं “चन्द्रशेखरेन्द्र सरस्वती” इति नाम अभवत् । मठस्य परम्परानुसारं तेषां प्रशिक्षणं वेदपुराणादिषु) प्राचीनग्रन्थाध्ययनं कृतम् । तदा तेषां आयु: केवलं पञ्चदशवर्षा: आसीत् । द्विवर्षपर्यन्तम् तेषां अध्ययनं मठस्य विदवद्भि: कुम्भकोणे अभवत् । तत: क्री.श १९११ वर्षादारभ्य १९१४ पर्यन्तं महेन्द्रमङ्गलपुरे अखण्डकावेर्या: नदीद्वीपस्य समीपे अध्ययनम् प्राचलत् । अाचार्यै: चित्रीकरणे , गणितशास्त्रे , ज्योतिषे च निपुणता सम्पादितं ।
 
 
[[File:चंद्रशेखरेंद्र सरस्वती (Sri Chandrashekharendra Saraswati ).jpg|thumb|68th Acharya of Kamakoti Peetham]]
 
==योगदानानि ==
"https://sa.wikipedia.org/wiki/चंद्रशेखरेंद्र_सरस्वती" इत्यस्माद् प्रतिप्राप्तम्