"चतुरङ्गक्रीडा" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
1
 
पङ्क्तिः १५:
'''चतुरङ्गक्रीडा'''(Chess) एका बहुप्रसिद्धा पारम्परिकक्रीडा वर्तते ।
[[चित्रम्:Opening chess position from black side.jpg|thumb|right]]
चतुरङ्गक्रीडा द्वन्द्वक्रीडा वर्तते । एषा क्रीडा शारिपट्टे (Chess board) क्रीडन्ति । अस्मिन् शारिपट्टे ६४ समचतुरस्राः वर्तन्ते । एतादृशाः समचतुरस्राः एकस्मिन् पङ्क्तौ अष्ट योजितं वर्तते । आहत्य अष्टपङ्क्तयः वर्तन्ते । अत्र प्रत्येकस्य क्रीडकस्य सविधे १६ पदातयः भवन्ति । तेषां नामानि अधः निर्धिष्टवत् सन्ति,
 
{| class="wikitable sortable"
पङ्क्तिः ४०:
! style= "background:; color:#a51; text-align:left;"|८
|}
चतुरङ्गक्रीडायां यदा प्रतिस्पर्धिक्रीडकस्य राज्ञः स्थानान्तरार्थम् अवकाशः न भवति, तदानीं स्पर्धी विजेता भवति तथा च क्रीडायाः समाप्तिः भवति । चतुरङ्गक्रीडायां यदा प्रतिस्पर्धिक्रीडकस्य राज्ञः स्थानान्तरार्थम् अवकाशः न भवति तादृशस्थितिम् आङ्ग्लभाषायां '''चेक्मेट्''' (Checkmate) इत्युच्यते । <br />
चतुरङ्गक्रीडायां रुचिः जगति प्रायः सर्वेषां वर्तते । अस्य क्रीडायाः स्पर्धा विभिन्नस्तरेषु भवति । तेषां नामानि एवं भवति,
* विश्वचतुरङ्गविजेता
"https://sa.wikipedia.org/wiki/चतुरङ्गक्रीडा" इत्यस्माद् प्रतिप्राप्तम्