"मराठीभाषा" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः २:
|name=Marathi
|nativename={{lang|mr|मराठी}} ''{{unicode|Marāṭhī}}''
|imagecaption=Marathiमराठीभाषा written inलिख्यते [[Devanāgarīदेवनागरी]] and [[Modi script|Modiमोडी]] लिप्याम्
|image=देवनागरी लिपी, मोडी लिपी.svg
|image=Devanāgarī and Modi scripts.svg
|imagesize=200px
|imageheader=Script
|states= भारतम्
|region=[[महाराष्ट्रम्]], [[गोवा]], [[कर्नाटकम्]], [[मध्यप्रदेशम्]], [[छत्तीसगड]] विभागाः [[गुजरात]], [[आन्ध्रप्रदेशम्]], [[तमिलनाडु]], [[दादरा नगरहवेलिः च]], [[दमणं दीवश्च]]
|region=[[Maharashtra]], [[Goa]], [[Karnataka]], [[Madhya Pradesh]], [[Chhattisgarh]] parts of [[Gujarat]], [[Andhra Pradesh]], [[Tamil Nadu]], [[Dadra and Nagar Haveli]], and [[Daman and Diu]]
|speakers = 73 million
|date = 2007
|ref = <ref>[[Nationalencyklopedin]] "Världens 100 största språk 2007" The World's 100 Largest Languages in 2007</ref>
|familycolor=Indo-European
Line १५ ⟶ १४:
|fam3=[[Indo-Aryan languages|Indo-Aryan]]
|fam4=[[Southern Indo-Aryan languages|Southern Indo-Aryan]]
|dia1=[[Varhadiवऱ्हाडी dialect|Varhadi]] , Maalaviमालवणी, Khaandeshiखानदेशी, Ahiraniअहिराणी,
|script=[[Devanagariदेवनागरी]]<br>[[Modi alphabet|Modiमोडी]] (historical)
|nation={{IND}}: [[Maharashtra]], [[Daman and Diu]]<ref name="goa">The Goa, Daman and Diu Official Language Act, 1987 makes Konkani the sole official language, but provides that Marathi may also be used "for all or any of the official purposes". The Government also has a policy of replying in Marathi to correspondence received in Marathi. Commissioner Linguistic Minorities, [http://nclm.nic.in/shared/linkimages/35.htm 42nd report: July 2003 - June 2004], pp. para 11.3</ref> and [[Dadra and Nagar Haveli]]<ref name="dadra">Marathi is an official language of Dadra and Nagar Haveli [http://dnh.nic.in/deptdoc/vguide.pdf Administration's profile].</ref>
|agency=[[Maharashtra Sahitya Parishad]] & various other institutions
|iso1=mr
|iso2=mar
Line २८ ⟶ २६:
}}
 
'''मराठी''' आर्य-भाषापरिवारस्य [[भाषा]] अस्ति। अधिकतया [[महाराष्ट्रम्|माहाराष्ट्रमहाराष्ट्र]]राज्ये भाष्यते । महाराष्ट्रराज्यस्य राजभाषात्वेन इयं भाषा प्रचलिताऽस्ति।
 
== भाषापरिवारेऽस्मिन् स्थानम् ==
Line ३५ ⟶ ३३:
 
== इतिहासः ==
मराठीभाषाया: इतिहासविषये बहुजनै: संशोधनं, लेखनं च कृतम् अस्ति । तत्र केचन मतान्तराणि अपि सन्ति । परं सर्वसामान्यतसामान्यत: यत् मन्यते तत् वयम् अत्र पश्याम: ।
 
माराठीभाषा विकासमराठीभाषाविकास: त्रिषु स्तरेषु वैविध्यपूर्णम् दृश्यते इति अभ्यासकानाम् अभिप्राय: । त्रयात्रय: स्तरा: यथा - महाराष्ट्री-प्राकृत, अपभ्रंशी, मऱ्हाठी च सन्ति । महाराष्ट्री इत्यस्मिन् स्थाने केचनजना: महारठ्ठी, मरहट्टी इत्येतयो: शब्दयोः योजनां कुर्वन्ति । मराठीभाषया 'विवेकसिन्धु:' इति कविमुकुन्दराजस्य(११८८) रचना प्रथमा मन्यते । आद्यग्रन्थेषु स्थानं 'विवेकसिन्धु:', 'ज्ञानेश्वरी'-'भावार्थदीपिका'(१२९०) इति भगवद्गीताभाषान्तरं, 'लीळाचरित्रम्लीळाचरित्रं' च इत्येतानइत्येतान् प्राचीनग्रन्थान् दीयते ।
प्रतिष्ठान(पैठण) इत्यस्था:स्थाः सातवाहन-प्रशासका: महाराष्ट्रीभाषा-महाराष्ट्रीभाषाया उपयोगं प्रशासनार्थं कृतवन्त: । तदा मराठीभाषा, संस्कृते: च विकास: प्रारब्ध: । मराठा-आधिपत्ये मराठीभाषां राजाश्रयम् आसीत् अत: तस्मिन् कालेऽपि मराठीभाषा विकास:, रचना: च अधिका: जाता: । मराठा-आधिपत्यकाले मोरोपन्तमोरोपन्तः, मुक्तेश्वर:, वामनपण्डित एत्येते रचनाकारा: आसन् यै: राजाश्रय: लब्ध: । मराठीभाषाविकासे नाथसाम्प्रदायिकानां महत्वपूर्णसहभाग:महत्त्वपूर्णसहभाग अस्ति । एकनाथी भागवतं, भावार्थ-रामायणं च महत्वपूर्णरचनाकार्येमहत्त्वपूर्णरचनाकार्ये । १९४७ तमे वर्षे स्वातन्त्र्यप्राप्त्यनन्तरं मराठीभाषा राजभाषात्वेन स्वीकृता । अनन्तरं १९६० तमे वर्षे यदा मराठीभाषाधारितंमराठीभाषाधारिता राज्यरचना अभवत् तदा अधिकृततया राज्यभाषा जाता मराठीभाषा । १९३० तमवर्षात् मराठी साहित्य सम्मेलनम्मराठीसाहित्यसम्मेलनम् आरब्धम् ।
 
== देवनागरी लिपिः ==
"https://sa.wikipedia.org/wiki/मराठीभाषा" इत्यस्माद् प्रतिप्राप्तम्