"सदस्यः:Anagha Rao 1910479/प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

(प्रवर्तमानम्)
(प्रवर्तमानम्)
पङ्क्तिः १०:
सामाजिकः विपणनः - सामाजिकः विपणनः तस्य ग्राहाकस्य संतुष्टः कृतज्ञं च भवति; सामाजिकः हितधारकः कर्मचारियाः, ग्राहकाः तत् स्थानीयः समुदायां कृतज्ञं भवति।
विपणीक्रियः वाणिज्यस्य प्रस्तावः संगठनात्मकः उद्देश्यकं पूरम् करोतु इति | तस्य क्रियः - उत्पादाभिमुख्यः, विपणनाभिमुख्यः, ग्राहिकाभिमुख्यः, संस्थाभिमुख्यः, आपणभिमुख्यः च भवति | विपणीक्रियः शिक्षिताम् - विद्यां ददति | विपणीक्रियः - मिश्रणं एतत् मूलवर्गाम् भवति | संवर्धना - मिश्रणं, विपणीक्रियस्य मूलं अस्ति |
 
[[सञ्चिका:Marketing चित्रः .png|लघुचित्रम्]]
[[सञ्चिका:Marketing 2 चित्रः .png|लघुचित्रम्]]
 
https://www.cyberclick.net/marketing
https://www.investopedia.com/terms/m/marketing.asp#:~:text=Marketing%20refers%20to%20activities%20a,on%20behalf%20of%20a%20company.
"https://sa.wikipedia.org/wiki/सदस्यः:Anagha_Rao_1910479/प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्