"प्रदूषणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४३:
:
: '''<u>वायुमालिन्य</u>'''
: वायुमालिन्य अर्थम् वायु उपस्थिति मलिन्यम् अस्ति | वयु: स्वच्छ न् भवेत् तर्हि अस्मिन् धरायाम् जीवनम् दुष्करम् भवष्यति| मनुष्याः विविधक्रियामाध्यमेन इमां संरचनां विखण्डितवन्तः । फलतः वायुप्रदूषणं जातम् । यथा –वनकर्तनं, जीवाश्म ईन्धनस्याधिकाधिकः उपयोगः, औद्योगिकरणेन, क्लोरोफ्लोरोकार्बन्समात्रायाः वायुमणडले वृध्दिः इत्यादयः । फलतः वातावरणे ग्रीनहाउसप्रभावः, क्षारीयवर्षा, ओजोन् इति आवरणस्य क्षयः, स्मोगघटना च जाता । येन वायुमण्डलं प्रदूषितं जातम् । इयं हि प्रदूषणं द्विविधं भवति |
:प्रदूषणमिदं नगरैः औद्योगिक-प्रतिष्ठानैश्च भवति ।प्रायः पाचिका अनेन प्रदूषणेन पीडिता भवति । पेट्रौल-डीजलमाध्यमेन वा स्वचालितवाहनेभ्यः वायुमण्डलमधिकाधिकं प्रदूषितं भवति |
:
:
"https://sa.wikipedia.org/wiki/प्रदूषणम्" इत्यस्माद् प्रतिप्राप्तम्