"प्रदूषणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४५:
: वायुमालिन्य अर्थम् वायु उपस्थिति मलिन्यम् अस्ति | वयु: स्वच्छ न् भवेत् तर्हि अस्मिन् धरायाम् जीवनम् दुष्करम् भवष्यति| मनुष्याः विविधक्रियामाध्यमेन इमां संरचनां विखण्डितवन्तः । फलतः वायुप्रदूषणं जातम् । यथा –वनकर्तनं, जीवाश्म ईन्धनस्याधिकाधिकः उपयोगः, औद्योगिकरणेन, क्लोरोफ्लोरोकार्बन्समात्रायाः वायुमणडले वृध्दिः इत्यादयः । फलतः वातावरणे ग्रीनहाउसप्रभावः, क्षारीयवर्षा, ओजोन् इति आवरणस्य क्षयः, स्मोगघटना च जाता । येन वायुमण्डलं प्रदूषितं जातम् । इयं हि प्रदूषणं द्विविधं भवति |
:प्रदूषणमिदं नगरैः औद्योगिक-प्रतिष्ठानैश्च भवति ।प्रायः पाचिका अनेन प्रदूषणेन पीडिता भवति । पेट्रौल-डीजलमाध्यमेन वा स्वचालितवाहनेभ्यः वायुमण्डलमधिकाधिकं प्रदूषितं भवति |
:'''<u>वायुप्रदूषणनियन्त्रणोपायाः</u>'''
:# औद्योगिक- धूम्रनलिकाः (चिमनी) अपेक्षया लम्बतमाः, उच्चतमाश्च भवेयुः । येन तेभ्यः निस्सरिताः धूमाः, धूमेन सह बहिरायाताः विषाक्ताः पदार्थाः तस्मिन्नेव उद्योगेषु कार्यकर्तृणां कृते, पार्श्वे निवश्यमानानां कृते च हानिकराः न भवेयुः । यतः धूमः उच्चतमे वायुमण्डले यदि गच्छति, तर्हि निच्चस्थानां कृते तस्य प्रभावः न्यूनः भवति ।
:# नूतनेषु उद्योगेषु संयन्त्रस्य स्थापनेन सहैव प्रदूषणनियन्त्रणसंयन्त्रस्यापि संस्थापनं करणीयम् । अपि च पूर्वस्थापितेषु उद्योगेषु नातिविलम्वेन संस्थापनीयम् ।
:# अति प्रदूषणकराणामुद्योगानां संस्थापनमावासीयस्थलेभ्यः दूरे एव करणीयम् ।
:# प्रदूषणनियन्त्रणमण्डलेन समये- समये नियमितरुपेण उद्योगाः परिक्षणीयाः, यतोहि उद्योगपतयः प्रदूषणनियन्त्रणसंयन्त्रं न संचालयन्ति ।
:# वाहनप्रदूषणनियन्त्रणाय नियमानामनुपालनं कठोरतया करणीयम् ।
:# औद्योगिकक्षेत्रेषु सघनवृक्षारोपणं करणीयम् । हरितपट्टिकायाः निर्माणं करणीयम् । अनेन प्रदूषणस्य प्रभावः न्यूनः भवति ।
:# प्रदूषणकारकेषु उद्योगेषु ये कर्मकराः कार्यं कुर्वन्ति, तेषां कृते प्रशिक्षणव्यवस्था करणीया । अर्थात् ते प्रदूषणनियनत्रणे प्रशिक्षिताः भवेयुः । एवं प्रकारेण वायुप्रदूषणं नियन्त्रितव्यम् |
:
:
:
"https://sa.wikipedia.org/wiki/प्रदूषणम्" इत्यस्माद् प्रतिप्राप्तम्