"प्रदूषणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
प्रकृति: मनुष्यस्य जीवने अति महत्वपुर्णा अस्ति |  जलं , वायु: , भूमि: जीवने महत्वपूर्णं सन्ति |  अधुना पर्यावरणस्य समस्य न केवलं [[भारतम्|भारतस्य]] अपितु समस्तलोकस्य समस्य: वर्तते | [[जलम्|जलं]], [[वायुः|वायु:]] अद्य उपलभ्यते तत्सर्व मलिनं दूबितम् च दृश्यते | प्रदूषणम् इत्युक्ते परिसरे मालिन्यं अस्ति इति | रासायनिक पदार्थै: मालिन्यं भवितुम्  शक्यन्ते |
 
[[सञ्चिका:AirPollutionSource.jpg|AirPollutionSource]] [[सञ्चिका:Oil-spill.jpg|Oil-spill]]
नगर मालिन्यं  
 
'''नगर मालिन्यं'''  
 
नगर मालिन्यस्य मुख्य कारणम् रासायनिक  उद्योग उत्पाद्य रासायना: सन्ति |  उद्योग  परिवर्तनस्य  कारणम् नगर प्रदूषणम् वर्धति  | परिसर मालिन्यस्य  मुख्य  कारणम् प्रतिदिनम्  वर्धमाना  जनसंख्या अस्ति | अनेक मृगणां मरण  कारणम्   मालिन्यं अस्ति |   प्रदूषणस्य कारणम् पर्यावर्णे विविध रोगा: जायन्ते | वायु ग्राम परिसरे  यावत् शुधं अस्ति  तावत् परिसरमालिन्यात् अत्रनास्ति | एते कारणात् परिसर  रक्षाया: अति  अवश्यकता  वर्तते |
Line ७ ⟶ ९:
'''मालिन्यस्य    प्रकार:'''
 
[[वायुमालिन्यम्|वायुमालिन्य]]  
 
प्रकाश मालिन्य
Line १३ ⟶ १५:
प्लास्टिक् मालिन्य
 
[[भूमालिन्यम्]]
भूमिमालिन्यं
 
[[जलमालिन्यम्|जल मालिन्यं]]
 
<u>'''जल मालिन्यं'''</u>
 
[[सञ्चिका:Nrborderborderentrythreecolorsmay05-1-.JPG|289x289अणवः|Nrborderborderentrythreecolorsmay05-1-]]
 
जलं एव जीवनम् इति उक्त्त्यनुसारम् अस्माकं जीवने जलस्य अवश्यकता वर्तते | पृथिव्या: जीवनानां आवश्यकं तत्वम् अस्ति जलं | जलस्य रक्षणं अस्माकं परमं कर्तव्यम् अस्ति |
Line २३ ⟶ २७:
जल प्रदूषणम् मुख्य कारणम् मानव अस्ति | प्रतिदिनम् १४००० मनुष्यस्य मरण कारणम् जल प्रदूषणम् अस्ति |  सरोवर , नध्य , समुद्र इत्यादिषु अनपेक्षिताना वस्तून संयोगेन जलमालिन्यम् भविष्यति | रासायनिकवस्तूनि कारणम् जलं जीविनां प्राणधारणाय योग्यं न भवति | जलमालिन्यस्य प्रमुख कारणम् रासायनिक  उद्योग  उत्पाद्य रासाय अस्ति | रासया शक्यते पी . सी  . बि , कीटनाशक , पेट्रोलियम्  अस्ति|
 
<u>'''प्रकाश मालिन्यं'''</u>
 
[[सञ्चिका:Lightmatter_la_at_night_001.jpg|417x417अणवः|Lightmatter la at night 001]]
 
प्रकाश मालिन्यस्य अर्थम् प्रकाशेन  उपस्तिति  मालिन्यं इति | प्रकाश मालिन्यस्य कारणम् मानव: अस्ति | उद्योगीकरणम् प्रकाश मालिन्यं वर्धति |  
 
'''<u>प्लास्टिक्   मालिन्यं</u>'''
 
प्लास्टिक्   मालिन्यस्य अर्थम् प्लास्टिक्  पदार्थ संकलनं | अनेक मृगाणां मरण कारणं प्लास्टिक् मालिन्यं भवति | प्लास्टिक् मालिन्यं नान् डिग्रेडबल् अस्ति अत: परम् मालिन्यं भवति | प्लास्टिक्   मालिन्यं  कारणाथ  जल तत भूमि मालिन्यं अपि भवति |
 
'''<u>भूमिमालिन्यं</u>'''
 
[[सञ्चिका:Soil_pollution.jpg|332x332अणवः|Soil pollution]]
 
भूप्रदूषण- समस्या नाम भूमौ अवशिष्टपदार्थानां निक्षेपणमिति । वस्तुतः मृतिकाक्षरणेन, विविधस्त्रोतादागतैः रासायनिकप्रदूषणैः भू- उत्खननेन, ज्वालामुख्यद्गारेण वा भू-प्रदूषणं भवति । सामान्यदृष्ट्या निम्नलिखित- कारणेन भूप्रदूषणं भवति ।
Line ४३ ⟶ ५१:
:
: '''<u>वायुमालिन्य</u>'''
:[[सञ्चिका:Air_pollution_by_industrial_chimneys.jpg|266x266अणवः|Air pollution by industrial chimneys]]
: वायुमालिन्य अर्थम् वायु उपस्थिति मलिन्यम् अस्ति | वयु: स्वच्छ न् भवेत् तर्हि अस्मिन् धरायाम् जीवनम् दुष्करम् भवष्यति| मनुष्याः विविधक्रियामाध्यमेन इमां संरचनां विखण्डितवन्तः । फलतः वायुप्रदूषणं जातम् । यथा –वनकर्तनं, जीवाश्म ईन्धनस्याधिकाधिकः उपयोगः, औद्योगिकरणेन, क्लोरोफ्लोरोकार्बन्समात्रायाः वायुमणडले वृध्दिः इत्यादयः । फलतः वातावरणे ग्रीनहाउसप्रभावः, क्षारीयवर्षा, ओजोन् इति आवरणस्य क्षयः, स्मोगघटना च जाता । येन वायुमण्डलं प्रदूषितं जातम् । इयं हि प्रदूषणं द्विविधं भवति |
:प्रदूषणमिदं नगरैः औद्योगिक-प्रतिष्ठानैश्च भवति ।प्रायः पाचिका अनेन प्रदूषणेन पीडिता भवति । पेट्रौल-डीजलमाध्यमेन वा स्वचालितवाहनेभ्यः वायुमण्डलमधिकाधिकं प्रदूषितं भवति |
"https://sa.wikipedia.org/wiki/प्रदूषणम्" इत्यस्माद् प्रतिप्राप्तम्