"डॉनियल गोलमन्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४:
 
• समीचीन तथा असमीचीन अभिव्यत्योः मध्ये विश्लेषणम् |
 
• संस्कृतेः तथा प्रसङ्गानुसारेण भावनाः कथं प्रदर्श्यन्ते इति अर्थग्रहणम् |
 
• भावनानां यथा उचितम् , यथा इष्टं च अभिव्यक्तिः |
 
• भावनानां अन्तर्गतानां संवेदनं - पर्यावरणे , संगीते तथा दृश्यकलायाः माध्यमे |
 
• अन्येषां जनानां भवानानां संवेदः - तेषां मुखभावेन, तेषां भाषायाः प्रयोगेन तथा तेषां व्यवहारेण कथं गृहीतुं शक्यते इति |
 
• भावनानां सायुज्यं - स्वस्य भौतिक स्तरे , मानसिक स्तरे तथा भावनात्मक स्तरे - एतेषु मानुषजीवनस्तरेषु |
 
"https://sa.wikipedia.org/wiki/डॉनियल_गोलमन्" इत्यस्माद् प्रतिप्राप्तम्