"डॉनियल गोलमन्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७:
'''भावनात्मक बुद्धिशक्ति:'''
 
[http://भावनात्मक%20बुद्धिशक्तिः भावनात्मक बुद्धिशक्तिः] साम्प्रतं वर्धमानः अन्वेषणक्षेत्रः वर्तते | विशेषतः सकारात्मक मनोविज्ञानक्षेत्रे , तस्य अन्वेषणक्षेत्रेsपि एतत् दृढम भवति - यत् विद्यौन्नत्यां , न्यूनतरम् आक्रमव्यवहारं तथा सामाजिकसम्बन्धेषु सकारात्मक प्रतिक्रियाः दृश्यन्ते भावनात्मक बुद्धिशक्तेः उपयोगः एतेषु क्षेत्रेषु संभाव्यः भवति -यथा विद्याक्षेत्रे , मानवीय सम्पन्मूल निर्वाहणम् ( अत्र अन्यैः सह सङ्घटनकार्यम् तथा सकारात्मक सम्बन्धनिर्माणम् अपि विद्यते) ; राजकीयक्षेत्रे अपि भावानानां प्रयोगः निर्णयसामर्थ्ये तथा व्यवहारे भवति ; परिवारसम्बन्धेषु अपि अस्य निष्पन्नः दृश्यते |मेयर् तथा सालोवै - एतौ भावनात्मक बुद्धिशक्तेः प्रथमं मनःसृष्टिं प्रतिपादितवन्तौ - तत्पश्चात् एषा डॉनियल गोलमन् महोदयेन प्रसिद्धिः प्राप्ता | मेयर् तथा सालोवै- एतत् प्रतिपादितवन्तौ यत् भावनात्मक बुद्धिशक्तिः एक: प्रज्ञान-सामर्थ्यः भवति यः सामान्यस्य बुद्धिशक्तेः अन्यतरः भवति परम् एषः सामान्यबुद्धिशक्तेः सम्बन्धम् अपि साधयति |अस्यां प्रतिकृत्यां चतस्रः शाखाः वर्तन्ते -यथा भावनानां संवेद: , भावनात्मकी सुकरीकरणम् , भावनानाम् अर्थग्रहणम् तथा भावनानां अनुशासनम् |
 
 
"https://sa.wikipedia.org/wiki/डॉनियल_गोलमन्" इत्यस्माद् प्रतिप्राप्तम्