"डॉनियल गोलमन्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५५:
 
७ मार्च १९४६ तमे जन्म लेभे । अर्विंङ तथा फ़ेय् गोलमन् दम्पत्योः पुत्र: अस्ति। तस्य मातुलः अलविन् एम् वेनबर्ग आसीत्। अलविन् एम् वेनबर्ग अण्वस्त्र -भौगोलिक तज्ञः आसीत् । तस्य माता फ़य् गोलमन् सामाजिकविज्ञानस्य अध्यापिका आसीत्। स: मानसिक चिकित्सिा - शास्त्रस्य अध्ययनम् अकरोत् ।
स: हार्वर्ड महाविश्वविद्यालयस्य मनोविज्ञानशास्त्र- विभागात् विद्यावारिधि पदवीं प्राप्तवान् । स: भावनात्मक-बुद्धिशक्तया: पञ्चलक्षणानाम् भावनात्मकी नेतृशक्ति: , तस्याः विभिन्ना: शैलीः च , एतयोः नवीन - विचारयोः धारयोः सृष्टिकर्ता आसीत् । [[http://डॉनियल%20गोलमन् डॉनियल गोलमन्]] अनेका: प्राचीनाः पद्धतीः च अधीतवान् । तथा तासां समक्षम् उपस्थितं ध्यान – व्यवस्थायाः परमपरा:, या: हिन्दू / बौद्ध/जैन दर्शनेषु प्रखररूपेण विद्यमानाः दृश्यन्ते ; ध्यान - व्यवस्था तथा तेषां समक्षम् उपस्थितं मानसिक संतुलन - विषये उपलब्धाः विभिन्नाः अभ्यासाः – ता: सर्वा: च समग्र रूपेण अधीतवन् । विद्यावारिधिपदवीं प्राप्य तत्पश्चात् सामाजिकविज्ञान विभागत: सः एतत् अध्ययन अर्थं अनुदानम् अपि प्राप्तवान् । स्वस्य अध्ययनस्य सफलतया , परिश्रमस्य फलं इव स: प्रथमं पुस्तकम् अपि लिखितवान् । एतत् पुस्तकं स्वस्य अध्ययनस्य क्रूढीकरणं- 'ध्यानस्य जिज्ञासायाः अध्ययनम्' इति विषयम् अधिकृत्य लिखितम् अस्ति । एतत् पुस्तकार्यं, अपि च स्वस्य अन्येभ्यः लेखेभ्यः सः बह्वः पुरस्काराः अर्जितवान् ।
 
 
"https://sa.wikipedia.org/wiki/डॉनियल_गोलमन्" इत्यस्माद् प्रतिप्राप्तम्