"साङ्ख्यदर्शनम्" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
आचार्याः
पङ्क्तिः १:
'''सांख्यदर्शनं''' (Sāṃkhya) प्राचीनतमं दर्शनमस्ति । अस्य सांख्यशास्त्रस्य प्रवर्तकः भगवान् कपिलः । [[वेदः|वेदेषु]] यद्यपि स्पष्टरूपेण सांख्यस्य पारिभाषिकपदानाम् उपलिब्धिर्न भवति तथापि [[बृहदारण्यकोपनिषत्|बृहदारण्यक]]-[[कठोपनिषत्|कठोपनिषद्]]-[[श्वेताश्वतरोपनिषत्|श्वेताश्वतर]]-प्रभृतिषु ग्रन्थेषु सांख्यतत्त्वानां स्पष्टं दर्शनं भवति । यद्यपि तास्वेव उपनिषत्सु इतरदर्शनानां मूलबीजान्यपि उपलभ्यन्ते तथापि अनेन दर्शनानां वैदिकस्रोतसां समर्थनमेव भवति । कपिलकृतेन सांख्यसूत्रेण विज्ञायते यत् सूत्रकाल एव सांख्यतत्त्वानि पर्याप्तं प्रसृतानि आसन् तेषां सुरक्षायै निश्चितमनाः कपिलः तत्सन्दर्भितं सकलं ज्ञानं सूत्ररूपेण सङ्कलितवान् । शास्त्रेऽस्मिन् संक्षेपतः तत्त्वचतुष्टयस्य अस्तित्वमभ्युपगतम् । तानि यथा- प्रकृतिः, प्रकृतिविकृत्युभयात्मकम्, केवलविकृतिः, अनुभयात्मिकम् चेति । प्रकृतिः मूलप्रकृतिः अथवा प्रधानमित्युच्यते । यतः सा एव सकलप्रपञ्चस्य मूलकारणभूता भवति । प्रकर्षेण करोति - कार्यमुत्पादयति इति प्रकृतिः इति तस्याः व्युत्पत्तिः । अथवा या स्वभिन्नतत्वान्तराणाम्स्वभिन्नतत्त्वान्तराणाम् उत्पत्तिं करोति सा प्रकृतिरिति ।

प्रकृतिरित्यत्र ’प्र’ इति शब्देन प्रकर्षस्य प्रतीतिर्द्योत्यतेप्रतीतिः द्योत्यते, स तु प्रकर्षः तत्वारम्भकःतत्त्वारम्भकः भवति । अत्रेदानीमयं प्रश्नः उदेति यत् घटस्य मृत्तिका प्रकृतिः इति व्यवहारोऽयं लोके दृष्टः, यदि घटप्रकृतिमृत्तिका, तर्हि मृत्तिकाभिन्नत्वेन तत्वान्तरभूतःतत्त्वान्तरभूतः घटः इति परं न सिध्यति अथापि घटप्रकृतिमृत्तिका इति कथमुच्यते इति चेत्, उच्यते । यद्यपि मृत्तिका घटप्रकृतिः वस्तुतः तथापि प्रकृतिशब्देन प्रकर्षाविवक्षया केवलोपादानकारणमेव प्रकृतित्वेन स्वीकृत्य उक्तदृष्टान्ते व्यवहारः। अनेन एतत्सिद्धं भवति यत् स्वभिन्नतत्वान्तरोत्पत्तौस्वभिन्नतत्त्वान्तरोत्पत्तौ कारणात्मिका या सा प्रकृतिरिति एतल्लक्षणं तस्याः सामान्यलक्षणं भविष्यतीति ।
 
==शब्दनिष्पत्तिः==
Line ५८ ⟶ ६०:
 
==सांख्यस्य आचार्यपरम्परा ग्रन्थपरम्परा च==
 
(१) '''कपिलः तत्कृतं सांख्यसूत्रं तत्त्वसमाससूत्रं च'''- सांख्यदर्शनस्य प्रवर्तकः महर्षिः कपिलः अवर्तत । सांख्यतत्त्वानां सर्वप्रथमं विवेचनम् अनेनैव विहितम् । कपिलः पौराणिकेषु अष्टचत्वारिंशत्सु अवतारेषु परिगणितम् आसीत् । अनेनैव उपनिषद्भ्यः सांख्यतत्त्वानि पृथक् कृत्वा तानि सूत्ररूपेण आकलितम् । कपिलस्य विषये प्रायेणेदं प्रसिद्धमस्ति यत् सः निर्माणकायं धृत्वा आसुरिः सांख्यतत्त्वानाम् उपदेशं प्रददौ । कपिलस्य कर्त्तृत्वेनैव सांख्यसूत्राणां प्रसिद्धिरस्ति । सांख्यसूत्राणां रचना कपिलेनैव विहिता, किन्तु तेन आसुरये यः सांख्योपदेशः प्रदत्तः स एव सांख्यसूत्ररूपेण प्रचलितोऽभविष्यत् ।
=== (१) '''कपिलः तत्कृतं तत्त्वसमाससूत्रं साङ्ख्यसूत्रं च''' ===
(१) '''कपिलः तत्कृतं सांख्यसूत्रं तत्त्वसमाससूत्रं च'''- सांख्यदर्शनस्य प्रवर्तकः महर्षिः कपिलः अवर्तत । सांख्यतत्त्वानां सर्वप्रथमं विवेचनम् अनेनैव विहितम् । कपिलः पौराणिकेषु अष्टचत्वारिंशत्सु अवतारेषु परिगणितम् आसीत् । अनेनैव उपनिषद्भ्यः सांख्यतत्त्वानि पृथक् कृत्वा तानि सूत्ररूपेण आकलितम् । कपिलस्य विषये प्रायेणेदं प्रसिद्धमस्ति यत् सः निर्माणकायं धृत्वा आसुरिः सांख्यतत्त्वानाम् उपदेशं प्रददौ । कपिलस्य कर्त्तृत्वेनैव सांख्यसूत्राणां प्रसिद्धिरस्ति । सांख्यसूत्राणां रचना कपिलेनैव विहिता, किन्तु तेन आसुरये यः सांख्योपदेशः प्रदत्तः स एव सांख्यसूत्ररूपेण प्रचलितोऽभविष्यत् ।
 
कपिलस्य नाम्ना एकाऽन्या रचना '''तत्त्वसमाससूत्रमपि''' उपलभ्यते । तत्त्वसमासे केवलं द्वाविंशति सूत्राणि सन्ति । सांख्यसूत्रे तु सप्तत्रिंशदुत्तरपञ्चशतानि सूत्राणि षट्सु अध्यायेषु विभक्तानि सन्ति । अस्य '''प्रथमाध्याये''' सांख्यविषयस्य स्थापना विहिता । '''द्वितीयाध्याये''' प्रकृतेः कार्याणां निरूपणम् अस्ति । '''तृतीयाध्याये''' वैराग्यस्य प्रतिपादनमस्ति । '''चतुर्थाध्याये''' सांख्यतत्त्वबोधस्य उदाहरणमस्ति । '''पञ्चमाध्याये''' विमतपरिहारो वर्तते । '''षष्ठाध्याये''' सांख्यसिद्धान्तानां परिचयः प्रदत्तः ।<br />
 
(२) '''आसुरिः'''- अयं कपिलस्य साक्षात् शिष्यः आसीत् । अस्य काचिदपि रचना नैवोपलभ्यते किन्तु स्याद्वादमञ्जरीग्रन्थे एकः श्लोकः आसुरेर्नाम्ना उद्धृतोऽस्ति, तेन ज्ञायते यत् आसुरेः काचिद् रचनाऽवश्यमेवासीत् इति । <br />
=== (२) '''आसुरिः''' ===
(३) '''पञ्चशिखः'''- अयम् आसुरेः शिष्यः आसीत् । सांख्यदर्शनमयं व्यवस्थापितवान् । अस्य रचना '''षष्टितन्त्र''' नाम्ना प्रसिद्धा वर्तते । ‘षष्टितन्त्र’ नामकरणस्य सन्दर्भे विदुषाम् विचारेण अनेकानि कारणानि वर्तन्ते । महाभारतेऽपि पञ्चशिखस्य सिद्धान्तानाम् उल्लेखोऽस्ति येन षष्टितन्त्रस्य प्राचीनता परिलक्ष्यते ।<br />
(२) '''आसुरिः'''- अयं कपिलस्य साक्षात् शिष्यः आसीत् । अस्य काचिदपि रचना नैवोपलभ्यते किन्तु स्याद्वादमञ्जरीग्रन्थे एकः श्लोकः आसुरेर्नाम्ना उद्धृतोऽस्ति, तेन ज्ञायते यत् आसुरेः काचिद् रचनाऽवश्यमेवासीत् इति । <br />
(४) '''विन्ध्यवासी'''- विन्ध्यवासी सांख्यशास्त्रस्य प्रतिष्ठित आचार्य आसीत् । यद्यपि केचन विद्वास इदं प्रतिपादितवन्तो यत् विन्ध्यवासी एव [[ईश्वरकृष्णः]] आसीत् इति । किन्तु तेषामिदं मतं प्रामाणिकं नास्ति यतो हि अस्योल्लेखः भोजवृत्ति-श्लोकवार्तिक-मेधातिथिभाष्य-अभिनवभारति-इत्यादिषु ग्रन्थेषु स्पष्टरूपेण प्राप्यते । अस्य कस्याश्चिदपि रचनाया उल्लेख इतिहासे उपलब्धो नास्ति तथापि '''अतिवाहिकशरीरेण मृत्योरुपरान्तं जीवः क्वचिद् गच्छति''' अयं सिद्धान्तोऽनेन मान्यो नावर्तत ।<br />
 
=== (३) '''पञ्चशिखः''' ===
(३) '''पञ्चशिखः'''- अयम् आसुरेः शिष्यः आसीत् । सांख्यदर्शनमयं व्यवस्थापितवान् । अस्य रचना '''षष्टितन्त्र''' नाम्ना प्रसिद्धा वर्तते । ‘षष्टितन्त्र’ नामकरणस्य सन्दर्भे विदुषाम् विचारेण अनेकानि कारणानि वर्तन्ते । महाभारतेऽपि पञ्चशिखस्य सिद्धान्तानाम् उल्लेखोऽस्ति येन षष्टितन्त्रस्य प्राचीनता परिलक्ष्यते ।<br />
 
=== (४) '''विन्ध्यवासी''' ===
(४) '''विन्ध्यवासी'''- विन्ध्यवासी सांख्यशास्त्रस्य प्रतिष्ठित आचार्य आसीत् । यद्यपि केचन विद्वास इदं प्रतिपादितवन्तो यत् विन्ध्यवासी एव [[ईश्वरकृष्णः]] आसीत् इति । किन्तु तेषामिदं मतं प्रामाणिकं नास्ति यतो हि अस्योल्लेखः भोजवृत्ति-श्लोकवार्तिक-मेधातिथिभाष्य-अभिनवभारति-इत्यादिषु ग्रन्थेषु स्पष्टरूपेण प्राप्यते । अस्य कस्याश्चिदपि रचनाया उल्लेख इतिहासे उपलब्धो नास्ति तथापि '''अतिवाहिकशरीरेण मृत्योरुपरान्तं जीवः क्वचिद् गच्छति''' अयं सिद्धान्तोऽनेन मान्यो नावर्तत ।<br />
अस्मिन् एव कालखण्डे वार्षगण्यं, जैगीषव्यः वोढु, देवल प्रभृतीनां सांख्यविदुषामपि उल्लेखः प्राप्यते किन्तु प्रामाणिकसामग्र्याः अभावे तेषामेतिहासिकस्थानस्य निर्धारणं कठिनमस्ति । यद्यपि वार्षगण्यः पञ्चपर्वाया अविद्यायाः प्रवक्तृरूपे वाचस्पतिमिश्र उल्लिखितवान् । [[महाभारतम्|महाभारते]] असितदेवलयोः संवादेन देवलस्यापि व्यक्तित्वं सिद्ध्यति ।
 
(५) '''[[विज्ञानभिक्षुः]]'''- विज्ञानभिक्षुरपि ऐतिहासिकः सांख्यविद्वान् अस्ति । अस्य स्थितिकालः षोडशशताब्दी इति मन्यते । सांख्यप्रवचनभाष्यमपि अस्यैव कृतिरस्ति । योगवार्तिके ब्रह्मसूत्रे च विज्ञानामृतभाष्यमपि अस्य कृतिरूपेण उपलभ्यते । अस्य विदुषो विचारैः वेदान्तसाम्यताः सन्ति, अतः उभयविधशास्त्राणां समन्वयपरकोऽयं मन्यते ।<br />
=== (५) '''[[विज्ञानभिक्षुः]]'''- ===
(६) '''[[ईश्वरकृष्णः]]'''- ईश्वरकृष्णः [[सांख्यकारिका]]याः रचयिता भवति । ईश्वरकृष्णस्य स्थितिकालः ईस्वीपूर्व द्वितीयशताब्दी इति मन्यते । पञ्चशिखस्य पश्चात् ईश्वरकृष्ण एव सर्वसम्मतः सांख्यतत्त्ववेत्ताऽस्ति । षष्टितन्त्रस्य आधारं गृहीत्वा अनेन सांख्यकारिका विरचिता । सांख्यकारिका वर्तमाने सर्वाधिकं लोकप्रियः ग्रन्थोऽस्ति । इयमेव रचना '''कनकसप्तति सांख्यसप्तति सुवर्णसप्तति''' चापि उच्यते ।<br />
(५) '''[[विज्ञानभिक्षुः]]'''- विज्ञानभिक्षुरपि ऐतिहासिकः सांख्यविद्वान् अस्ति । अस्य स्थितिकालः षोडशशताब्दी इति मन्यते । सांख्यप्रवचनभाष्यमपि अस्यैव कृतिरस्ति । योगवार्तिके ब्रह्मसूत्रे च विज्ञानामृतभाष्यमपि अस्य कृतिरूपेण उपलभ्यते । अस्य विदुषो विचारैः वेदान्तसाम्यताः सन्ति, अतः उभयविधशास्त्राणां समन्वयपरकोऽयं मन्यते ।<br />
 
=== (६) '''[[ईश्वरकृष्णः]]''' ===
(६) '''[[ईश्वरकृष्णः]]'''- ईश्वरकृष्णः [[सांख्यकारिका]]याः रचयिता भवति । ईश्वरकृष्णस्य स्थितिकालः ईस्वीपूर्व द्वितीयशताब्दी इति मन्यते । पञ्चशिखस्य पश्चात् ईश्वरकृष्ण एव सर्वसम्मतः सांख्यतत्त्ववेत्ताऽस्ति । षष्टितन्त्रस्य आधारं गृहीत्वा अनेन सांख्यकारिका विरचिता । सांख्यकारिका वर्तमाने सर्वाधिकं लोकप्रियः ग्रन्थोऽस्ति । इयमेव रचना '''कनकसप्तति सांख्यसप्तति सुवर्णसप्तति''' चापि उच्यते ।<br />
 
सांख्यकारिकायां द्वासप्ततिः कारिकाः सन्ति । आसु कारिकासु आचार्यगौडपादस्य गौडपादभाष्यमुपलभ्यते । सांख्यकारिकायाः अनेके टीकाग्रन्थाः अपि विद्यन्ते । वाचस्पतिमिश्रस्य सांख्यतत्त्वकौमुदी, माठराचार्यस्य माठरवृत्तिः, [[शङ्कराचार्यः|शङ्कराचार्यस्य]] जयमङ्गलाटीका टीकाग्रन्थेषु विशिष्टा वर्तन्ते । नारायणतीर्थविरचिता चन्द्रिकाटीका, हरिहरारण्यककृता सांख्ययोगसरलाख्या बँगलाटीका, युक्तिदीपिका टीका चापि सम्प्रति उपलभ्यन्ते ।
 
"https://sa.wikipedia.org/wiki/साङ्ख्यदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्