"बुद्धचरितम्" इत्यस्य संस्करणे भेदः

1
 
पङ्क्तिः १:
[[चित्रम्:Buddha 1251876.jpg|200px|right|thumb|ध्यानमुद्रायां बुद्धः]]
'''बुद्धचरितम्''' (Buddhacharitam) [[अश्वघोषः|अश्वघोषस्य]] प्रसिद्धं [[महाकाव्यम्]] अस्ति । अस्मिन् महाकाव्ये सप्तदश सर्गाः उपलभ्यन्ते। अयं ग्रन्थः बहुशः त्रिसहस्रश्लोकपरिमितः आसीदिति [[चीन|चीनाचीन-]]देशीयस्य प्रो.तककुसुमहाशयस्य भणितिरस्ति । किन्तु अधुना लभ्यमाने अस्मिन् काव्ये केवलम् १३६८ श्लोकाः सन्ति । किन्तु सप्तमेऽष्टमे वा शतके चीनाभाषया भाषान्तरिते, तिबतीयभाषया भाषान्तरिते बुद्धचरिते च २८ सर्गाः भवन्ति । एतेन ज्ञायते यत्, संस्कृतभाषायां "बुद्धचरितस्य" भागमात्रं लब्धम् इति ।
 
राजा शुद्धोदनः कपिलवस्तुनाम्नि नगरे राज्यभारं कुर्वन्नासीत् । तस्य पुत्रः [[गौतमबुद्धः| सिद्धार्थः]] । सिद्धार्थः युवराजः । एतस्य समृद्धम् राज्यम्, प्रवृद्धः अधिकारः, सौन्दर्यवती प्रिया च भार्या यशोधरा । स्वर्गसमानं सुखमयम् जीवनं सिद्धार्थस्य आसीत् । तथापि सः वैराग्यमापन्नः कथम्? इति "बुद्धचरिते" वर्णितं कविना । तत्र महात्मनः [[बुद्धः|बुद्धस्य]] सर्वांगीणचरितं निबद्धमस्ति। यथा-अभिनिष्क्रमणं, तपोवनगमनं, यशोधराविलापः, [[मगधः|मगध]]यात्रावर्णनम्, सिद्धार्थस्य बुद्दत्वप्रापणम्बुद्धत्वप्रापणम्, [[धर्मः|धर्म]]प्रचारः, शिक्षाप्रसारः इत्यादयः विषयाः सरलया भावपरिपूर्णया हृद्यावर्जकशैल्या वर्णिताः।अस्मिन् काव्ये बौद्धमतस्य पारिभाषिकाः शब्दाः यथेष्ठं विद्यन्ते । अश्वघोषः बौद्धमतस्य [[महायानम्|महायान]]परम्परायाः प्रवर्तक आसीदिति बुद्धचरितादवगम्यते ।
 
[[File:Buddha's statue near Belum Caves Andhra Pradesh India.jpg|thumb]]
हृदयगतभावनाया उद्बोधिका भवति कविता । कविता मानव- हृदयमुत्तेजयति समाकर्षति च । अतः प्राचीनकालादेव मानवः धर्मस्य स्वोद्देश्यस्य च प्रचाराय कवितायाः आश्रयं गृह्णाति । महाकविः अश्वघोषोऽपि[[अश्वघोषः|अश्वघोषो]]<nowiki/>ऽपि बौध्दधर्म –प्रचारायबौध्दधर्म–प्रचाराय काव्यं विरचितवान् । सौन्दरनन्दस्यान्ते[[सौन्दरानन्दकाव्यम्|सौन्दरनन्द]]<nowiki/>स्यान्ते कविना स्वयमेवोक्तम् – यथा तिक्तौषधिं पानाय मधुना सम्मेल्यते तथैवाहं धर्मप्रचाराय काव्यस्याश्रयं गृहीतवानस्मि । अत एव अश्चघोषस्य काव्यकृतिः बौध्दधर्मस्य दार्शनिकविचाराणां प्रचारिका विद्यते । तथापि अश्चघोषः प्रकाण्डविद्वानासीत् नात्र संशयः । बौध्ददर्शनेषु बौध्दसिध्दान्तस्यायं कविः आचार्य एवासीत् । अस्यैते प्रामाणिका ग्रन्थाः सन्ति –बुध्दचरितम्– [[बुद्धचरितम्]], सौन्दरनन्दम्, शारिपुत्र्प्रकरणञ्चेतिशारिपुत्रप्रकरणञ्चेति । अन्ये ग्रन्थाः अन्तर्बाह्यप्रमाणाभ्यामनेन रचिताः न प्रतीयन्ते । काव्ये कतिचिदंशाः सरसाः काव्यकलादृष्ट्या चोत्तमाः विद्यन्ते । परिशेषास्तु नीरसा एव ।
 
==जीवनचरितं स्थितिकालश्च==
"https://sa.wikipedia.org/wiki/बुद्धचरितम्" इत्यस्माद् प्रतिप्राप्तम्