"विकिपीडिया:स्वागतम्" इत्यस्य संस्करणे भेदः

दु:खपदार्थ। श्रीमद् गाैतमाचार्यविरचितम् न्यायदर्शनम् नाम ग्रन्थे षोडशपदार्थानाम् प्रतिपादनमेव क्रियते।तत्र प्रमाण-प्रमेय-संशय-प्रयोजनेत्यादि षोडशपदार्थानां पठनानन्तरं नि:श्रेयसप्राप्तिरिति मतम्।तत्र प्रत्यक्षानुमानोपमानशब्दा:प्रमाणानि। अात्मशरीरेन्द्रेयार्थबुद्धिमन:प्रवृत्तिदोषफलदु:खापवर्गास्तु प्रमेयम्। तत्र दु:खपदार्थमधिकृत्य लेखनम् कर्तुं इच्छामि। दु:खपदार्थ:क:? तस्य लक्षणं किं? इयं काल्पनिकलोके तस्य वैशिष्ट्यं किं? सुखंएव दु:ख:,दु:ख एवं सुखं इत्यत्र विस्तरपठनमेवात्र क्रियते।तद् अनन्तर पुट...
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
Ved
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः २:
 
'''[[विकिपीडिया]]''' त्वेकः मुक्तः [[विश्वविज्ञानकोशः]] । एषः तु अखिलविश्वतः प्रयोक्तृभिः बहुषु भाषासु लिख्यते ।
इदं जालपुटम् एकं विकि अस्ति तन्नाम यः कोऽपि भवानपि यं कमपि लेखं परिवर्तयितुं शक्नोति । तदर्थं ''सम्पाद्यताम्'' इत्यत्र तुदति चेत् परिवर्तनावकाशं प्राप्नोति
 
== विकिपीडियायां परिभ्रमणम् ==
"https://sa.wikipedia.org/wiki/विकिपीडिया:स्वागतम्" इत्यस्माद् प्रतिप्राप्तम्