"कारवेल्लम्" इत्यस्य संस्करणे भेदः

(लघु) wikidata interwiki
चित्रम् #WPWP
पङ्क्तिः १४:
|binomial_authority = Descourt.
|}}
[[चित्रम्:Bitter gourd (Momordica charantia).jpg|thumb|कारवेल्लम्]]
'''कारवेल्लम्''' (Bitter guard) कश्चन शाकविशेषः । कारवेल्लं [[भारतम्|भारते]] शाकत्वेन सर्वत्र उपयुज्यते । एतेन [[क्वथितं]], [[व्यञ्जनं]], [[भर्ज्यं]], [[दाधिकम्]] इत्यादिकं निर्मीयते । अनेन कारवेल्लेन गुलिका अपि निर्मीयते । एतत् कारवेल्लं तिक्तरुचियुक्तम् । कारवेल्लं कर्तयित्वा लवणजले संस्थाप्य किञ्चित्समयानन्तरं सम्यक् अग्नौ पचनीयम् तदनन्तरं जलं संशोध्य केवलं खण्डानां स्वीकारे कृते तस्य तिक्तता न्यूना भवति । कारवेल्लस्य त्वचः निवारणेनापि तिक्तता न्यूना भवति । इदं सामान्यतः [[भारतम्|भारतस्य]] सर्वेषु प्रदेशेषु वर्धते ।
 
"https://sa.wikipedia.org/wiki/कारवेल्लम्" इत्यस्माद् प्रतिप्राप्तम्