"घटोत्कचः" इत्यस्य संस्करणे भेदः

→‎बाह्यानुबन्धः: सारमञ्जूषा योजनीया‎ using AWB
→‎घटोत्कचस्य जन्म: टङ्कणदोषः परिष्कृतः
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् Android app edit
 
पङ्क्तिः १:
'''घटोत्कचः''' [[भीमः|भीम]] [[हिडिम्बा|हिडिम्बयोः]] पुत्रः । [[महाभारतम्|महाभारते]] पमुखभूमिकायाः एषः महाबलवान् आसीत्।
==घटोत्कचस्य जन्म==
 
[[File:Karna, one of the Kauravas, slays the Pandavas' nephew Ghatotkacha with a weapon given to him by Indra, the king of the gods, from a manuscript of the Razmnama.jpg|thumb]]
लाक्षागृहस्य दाहसमये सुरङ्गमार्गेण परिभ्रंशनं कृत्वा पाण्ड्वाः मात्रा समं वनम् अगच्छन् । भीमसेनं विना अन्ये सर्वे दीर्घमार्गचलनेन श्रान्ताः असन् । अतः कस्यचित् वृक्षस्य अधः विश्रान्तिं कुर्वन्ति स्म। माता कुन्ती पिपासार्दिता जलम् अपृच्छत् । भीमसेनः जलमूलम् अन्विष्य अगच्छत् । कञ्चित् जलशयः प्राप्य तत्र स्वयं पिपासाम् उपशमय्य, मात्रे अन्येषां कृते च जलं सङ्गृह्य यादा निर्गतवान् श्रान्ताः सहोदरादयः निद्रिताः। अतः भीमः तत्र रक्षणकार्यम् अकरोत् ।
 
==हिडिम्बामिलनम्==
"https://sa.wikipedia.org/wiki/घटोत्कचः" इत्यस्माद् प्रतिप्राप्तम्