"जैसलमेरदुर्गम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनानि : Reverted जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
ved
{{Infobox military installation
 
|name = जैसलमेरदुर्गम् सम्पाद्यते
|native_name = Jaisalmer Quilla or Sonar Quila
|partof = [[Jaisalmer State]] [[Rajputana]]
|location = [[Jaisalmer district]], [[Rajasthan]]
|image = [[File:Jaisalmer forteresse.jpg|300px]]
|caption = Jaisalmer Fort panorama
|map_type =India Rajasthan
|coordinates = {{coord|26.9127|70.9126|type:landmark_region:IN|display=title,inline}}
|map_size = 250
|map_alt =
|map_caption = Location of Jaisalmer Fort in Rajasthan
|type = Desert Fortification
|code =
|built = 1155 AD
|builder = [[Rawal Jaisal]]
|materials =
|height =
|used =
|demolished =
|condition = Protected Monument
|ownership =
|open_to_public = Yes
|controlledby = [[Jaisalmer State]]
|garrison =
|current_commander =
|commanders =
|occupants = About a quarter of [[Jaisalmer]]'s population
|battles =
|events =
|image2 =
|caption2 =
|footnotes = {{designation list | embed=yes
| designation1 = WHS
| designation1_partof = Hill Forts of Rajasthan
| designation1_date = [[List of World Heritage Sites by year of inscription#2013 (36th session)|2013]] <small>(36th [[World Heritage Committee|session]])</small>
| designation1_type = Cultural
| designation1_criteria = ii, iii
| designation1_number = [http://whc.unesco.org/en/list/247 247]
| designation1_free1name = State Party
| designation1_free1value = India
| designation1_free2name = Region
| designation1_free2value = [[List of World Heritage Sites in Asia|South Asia]]
}}
}}
सोनार् खिल् – Golden Fort
[[जैसलमेर|जैसल्मेरदुर्गं]] क्रिस्ताब्दे ११५६ तमे वर्षे निर्मितम् । अस्य Golden fort इत्यपि नामधेयम् अस्ति । एतत् दुर्गं पीतशिलाभिः निर्मितम् अस्ति इत्यतः एवं नाम आगतम् । सूर्यप्रकाशे दुर्गं स्वर्णमिव प्रकाशते । पर्वतप्रदेशे अनेकानि वैष्णवमन्दिराणि जैनमन्दिराणि च सन्ति । अत्र बहूनि सुन्दरशिल्पानि द्रष्टुं शक्यन्ते ।
==सुन्दरभवनानि==
अनेके धनिकाः अत्र भवनानि निर्मितवन्तः सन्ति ।पीताभिः वालुकाशिलाभिः निर्मितानि एतानि भवनानि अतीव कलात्मकानि सुन्दराणि च सन्ति । एतेषां द्वारेषु गजाः रक्षणं कुर्वन्ति । एतेषु प्रासादेषु नाथमलजीहवेली, सलीं सिङ्ग की हवेली, पटवों की हवेली इत्यादीनि ३०० वर्षप्राचीनानि सन्ति ।
"https://sa.wikipedia.org/wiki/जैसलमेरदुर्गम्" इत्यस्माद् प्रतिप्राप्तम्