"साईकोम् मीराबाई चानुः" इत्यस्य संस्करणे भेदः

"ಸಾಯಿಕೋಮ್ ಮೀರಾಬಾಯಿ ಚಾನು" पृष्ठस्य अनुवादं कृत्वा निर्मितम्
 
No edit summary
पङ्क्तिः १:
[[file:Mirabai Silver Tokyo 2020.jpg|२०२० टोकियो ओलम्पिक् क्रीडासु रजतपदकम्|thumb]]
साईकोम् मीराबायी चानु (जन्म- आगस्ट् ८ १९९४) काचित् भारवहनक्रीडापटुः । २०२१ तमे टोकियो ओलम्पिक् क्रीडायां महिलानां ४८ के.जि भारवहनस्पर्धायां रजतपदकं प्राप्तवती ।<ref>{{Cite web|url=https://economictimes.indiatimes.com/news/sports/sensational-mirabai-chanu-snatches-silver-at-tokyo-olympics/articleshow/84701420.cms|title=Sensational Mirabai Chanu snatches silver at Tokyo Olympics|date=24 July 2021|publisher=[[The Economic Times]]|accessdate=24 July 2021}}</ref> <ref>{{Cite web|url=https://webnewsobserver.com/2021/07/24/tokyo-olympics-indian-womens-weightlifter-mirabai-chanu-wins-silver-medal/|title=Tokyo Olympics: Indian weightlifter Saikhom Mirabai Chanu wins silver medal|date=2021-07-24|website=Web News Observer|language=en-US|accessdate=2021-07-24}}</ref> अन्यासु क्रीडासु अपि सा पदकानि प्राप्तवती । क्रीयायां विहितां सेवां परिगणय्य भारतसर्वकारेण पद्मश्रीप्रशस्तिः, राजीवगान्धीखेल्-रत्नप्रशस्तिः च अस्यै दत्ता वर्तते ।
 
"https://sa.wikipedia.org/wiki/साईकोम्_मीराबाई_चानुः" इत्यस्माद् प्रतिप्राप्तम्