"साईकोम् मीराबाई चानुः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[file:Mirabai Silver Tokyo 2020.jpg|२०२०२०२१ टोकियो ओलम्पिक् क्रीडासु रजतपदकम्|thumb]]
साईकोम् मीराबायी चानु (जन्म- आगस्ट् ८ १९९४) काचित् भारवहनक्रीडापटुः । २०२१ तमे [[टोक्यो|टोकियो]] [[ओलिम्पिक् क्रीडाकूटः|ओलम्पिक् क्रीडायां]] महिलानां ४८ के.जि भारवहनस्पर्धायां रजतपदकं प्राप्तवती ।<ref>{{Cite web|url=https://economictimes.indiatimes.com/news/sports/sensational-mirabai-chanu-snatches-silver-at-tokyo-olympics/articleshow/84701420.cms|title=Sensational Mirabai Chanu snatches silver at Tokyo Olympics|date=24 July 2021|publisher=[[The Economic Times]]|accessdate=24 July 2021}}</ref> <ref>{{Cite web|url=https://webnewsobserver.com/2021/07/24/tokyo-olympics-indian-womens-weightlifter-mirabai-chanu-wins-silver-medal/|title=Tokyo Olympics: Indian weightlifter Saikhom Mirabai Chanu wins silver medal|date=2021-07-24|website=Web News Observer|language=en-US|accessdate=2021-07-24}}</ref> अन्यासु क्रीडासु अपि सा पदकानि प्राप्तवती । क्रीयायां विहितां सेवां परिगणय्य भारतसर्वकारेण [[पद्मश्री-पुरस्कारः|पद्मश्रीप्रशस्तिः]], राजीवगान्धीखेल्-रत्नप्रशस्तिः च अस्यै दत्ता वर्तते ।
 
पङ्क्तिः ६:
 
== क्रीडास्पर्धासु ==
[[ಚಿತ್ರचित्रम्:The_President,_Shri_Ram_Nath_Kovind_presenting_the_Rajiv_Gandhi_Khel_Ratna_Award,_2018_to_Ms._S._Mirabai_Chanu_for_Weightlifting,_in_a_glittering_ceremony,_at_Rashtrapati_Bhavan,_in_New_Delhi_on_September_25,_2018.JPG|left|thumb| खेल्-रत्नपुरस्कारप्रदानम्]]
२०१४ तमे [[ग्लास्गो|ग्लास्को]] कामन्वेल्त् क्रीडायां ऐदम्प्राथम्येन चानुः जगतः दृष्टिपथम् आयाता । कामन्वेल्त् क्रीडासु तया ४८ के.जि विभागे रजतपदकं प्राप्तम् ।<ref>{{Cite web|url=http://zeenews.india.com/sports/commonwealth-games-2014/lifter-sanjita-chanu-wins-india-s-first-gold-medal-at-2014-commonwealth-games_792347.html|title=Lifter Sanjita Khumukcham wins India's first gold medal at 2014 Commonwealth Games|date=24 July 2014}}</ref>
[[सञ्चिका:Saikhom_Mirabai_Chanu.jpg|लघुचित्रम्|२०१६ दक्षिणएशिया क्रीडायां चानुः]]
Line १३ ⟶ १४:
 
== २०२१ टोकियो ओलम्पिक्स् ==
 
२०२१ तमे टोकियो ओलम्पिक्स् क्रीडायां २०२ के.जि वहनेन ४९ के.जि महिलानां विभागे रजतपदकं प्राप्तवती । भारवहनस्पर्धायां ओलम्पिक् क्रीडासु रजतपदकं प्राप्तवती प्रथमा भारतीया चानुः । कर्णं मल्लेश्वर्याः (२००० सिड्नि ओलम्पिक्स् कांस्यपदकम्) अनन्तरं भारवहनस्पर्धायां पदकं प्राप्तवती चानुः । <ref>{{Cite web|url=https://www.indiatoday.in/amp/sports/tokyo-olympics/story/tokyo-olympics-weightlifting-mirabai-chanu-women-s-49kg-1832018-2021-07-24|title=Mirabai Chanu Silver Tokyo 2020|website=IndiaToday|accessdate=2021-07-24}}</ref> चानुम् उद्दिश्य वर्धापनं वदन् भारतस्य प्रधानमन्त्री [[नरेन्द्र मोदी|नरेन्द्रमोदी]] भारतस्य सन्तोषदायकः आरम्भः अद्भुतं प्रदर्शनं च उल्लासदायकम् अस्ति इति अवोचत् <ref>{{Cite web|url=https://www.latestly.com/socially/india/news/pm-modi-congratulates-mirabai-chanu-on-her-winning-the-silver-medal-in-latest-tweet-by-ani-2670599.html|title=PM Modi Congratulates Mirabai Chanu on Her Winning the Silver Medal in ... - Latest Tweet by ANI {{!}} 📰 LatestLY|date=2021-07-24|website=LatestLY|language=en|accessdate=2021-07-24}}</ref> <ref>{{Cite web|url=https://www.ndtv.com/india-news/india-is-elated-pm-modi-cheers-mirabai-chanus-silver-olympic-medal-win-2493651|title="India Is Elated": PM Modi Cheers Mirabai Chanu's Silver Olympic Medal Win|website=NDTV.com|accessdate=2021-07-24}}</ref>
 
== पुरस्काराः ==
 
[[ಚಿತ್ರ:The_President,_Shri_Ram_Nath_Kovind_presenting_the_Rajiv_Gandhi_Khel_Ratna_Award,_2018_to_Ms._S._Mirabai_Chanu_for_Weightlifting,_in_a_glittering_ceremony,_at_Rashtrapati_Bhavan,_in_New_Delhi_on_September_25,_2018.JPG|left|thumb| खेल्-रत्नपुरस्कारप्रदानम्]]
चानोः मणिपुरस्य मुख्यमन्त्री बिरेन् सिंहः ₹ २ मिलियन् रूप्यकाणि पुरस्कारत्वेन घोषितवान् । २०१८ तमे वर्षे राजीवगान्धीखेल्-रत्नप्रशस्तिः, पद्मश्रीप्रशस्तिः च दत्ता ।
==उल्लेखाः==
"https://sa.wikipedia.org/wiki/साईकोम्_मीराबाई_चानुः" इत्यस्माद् प्रतिप्राप्तम्