"ध्वन्यालोकः" इत्यस्य संस्करणे भेदः

धन्वन्यालोकः
#WPWP
 
पङ्क्तिः १:
[[File:Dhvanyaloka of Anand Vardhan.jpg|right|thumb|250px|आनन्दवर्धने लिखितः ध्वन्यालोकः ]]
 
'''ध्वन्यालोकः''' [[आनन्दवर्धनः|आनन्दवर्धने]]<nowiki/>न लिखितः ग्रन्थः। एतस्य काव्यालोकः, सहृदय-हृदयालोकः, सहृदयालोकः इत्यपि नामान्तराणि वर्तन्ते । धन्यालोको हि ध्वनिविवेचको ग्रन्थः । तत्र हि चत्वार उद्द्योताः । प्रथमे हि उद्द्योते ध्वनिप्रतिष्ठापना, द्वितीये व्यङ्ग्यमुखेन ध्वनिस्वरूपविवेकः, तृतीये तु व्यञ्जनकमुखेन तत्स्वरूपविवेकः, चतुर्थे तु ध्वनिव्युत्पादनप्रयोजनं चेति निरूपितविषयाः ।
 
"https://sa.wikipedia.org/wiki/ध्वन्यालोकः" इत्यस्माद् प्रतिप्राप्तम्