"जम्बुद्वीपः" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् Android app edit
अनावश्यकम् तत्वम् अपवर्त्य सामग्रीम् आयोज्ये
पङ्क्तिः ३७:
}}
[[File:LocationAsia.png|thumb|400px|एशियाखण्डः]]
जम्बुद्वीपम्जम्बुद्वीपः एक: महाद्वीपः अस्ति। जम्बुद्वीपम्जम्बुद्वीपः विश्वस्य महिसतम्महिष्ठः तथा सर्वाधिक-जनसंख्यः महाद्वीपः अस्ति। एषः महाद्वीपम्महाद्वीपे अनेकाणिअनेकानि देशानि अस्ति|सन्ति [[भारतवर्ष]]:येषु एशानि महाद्वीपम् एक:सम्पूर्णविश्वस्य राष्ट्रः६०% अस्तिजनसंख्या वसति|भूम्याः सर्वे प्रधानधर्माः प्रधानमताः च जम्बुद्विपात् उद्भवन्। जम्बुद्वीपात् एव बहवः पुरातनसंस्कृतयः अवर्धन्त।
४३ राष्ट्रैः युक्तः अयं खण्डः ४४,३९१,१६३ चतुरस्रकिलोमीटर्मितेन विस्तारेण युक्तः अस्ति । अस्य खण्डस्य भूयान् भागः उत्तरगोलार्धे दृश्यते । इण्डोनेशियादेशस्य भागार्धमात्रं दक्षिणगोलार्धे दृश्यते । दक्षिणस्य १०<sup>०</sup> तः उत्तरस्य ८०<sup>०</sup> अक्षांशयोः मध्ये, पूर्वगोलार्धस्य २५<sup>०</sup> - १९०<sup>०</sup> रेखांशयोः मध्ये अयं खण्डः विद्यते ।
 
"https://sa.wikipedia.org/wiki/जम्बुद्वीपः" इत्यस्माद् प्रतिप्राप्तम्