"संयुक्तराज्यानि" इत्यस्य संस्करणे भेदः

अक्षरदोषान् पर्यशुध्यम् ।
(लघु)No edit summary
पङ्क्तिः १:
[[चित्रम्:Flag of the United States (Pantone).svg|thumb|right]]
'''अमेरिकायाः संयुक्तराज्यानि''' ({{lang-en|United States of America}} वा संक्षिप्तरूपेण {{lang|en|USA}}), सामान्य भाषायां '''संयुक्तराज्यानि''' वा संक्षिप्तरूपेण '''सं॰रा॰''', [[उत्तर अमेरिका]] खण्डे एकः देशः अस्ति। अस्मिन् देशे ५० राज्यानि सन्ति। देशस्य [[राजधानी]] [[वाशिङ्ग्टन् डी॰ सी॰]] नगरम्। [[अट्लाण्टिक् महासागरः]], [[पेसिफ़िक् महासागरः]] च एतं देशं परितः स्तः। उत्तरदिशि [[केनडा]] देशः अस्ति। दक्षिणादिशि [[मेक्सिको]] देशः अस्ति ।
 
[[चित्रम्:Uscapitolindaylight.jpg|left|thumb|200px|Washington DC]]
 
[[चित्रम्:Uscapitolindaylight.jpg|left|thumb|200px234x234पिक्सेल|Washington DC]]
 
=== इतिहासः ===
 
==== मूलानि कोलम्बसेन पूर्वम् इतिहासः ====
द्वादशसहस्रानिवर्षाः पूर्वम् प्रथमाः नराः अगच्छन्।
 
[[वर्गः:उत्तर-अमेरिकाखण्डस्य देशाः]]
"https://sa.wikipedia.org/wiki/संयुक्तराज्यानि" इत्यस्माद् प्रतिप्राप्तम्