"ओषधयः" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
सन्दर्भः योजितः
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
 
पङ्क्तिः ४४:
[[चित्रम्:Plants.jpg|thumb|'''ओषधीयसस्यवैविध्यम्''']]
'''ओषधिः''' स्थावरस्य कश्चन भेदः। स्थावराः चतुर्विधाः - वनस्पतिः, वृक्षः, लता, ओषधिः च । ओषधयः फलपाकान्ताः बहुपुष्पफलयोगाः।
तरवः तृणानि लताः गुच्छाः शैवलानि वहुपत्रकाः च ओषधयः वर्तन्ते। अद्यत्वे ३५००००३,४७,००० विधाः ओषधयः जीवन्ति।<ref>रॉयलबोटैनिकगार्डेन्स्, क्यू, २०२०, पृ॰ ८२ {{cite web
|url=https://www.kew.org/sites/default/files/2020-10/State%20of%20the%20Worlds%20Plants%20and%20Fungi%202020.pdf
|title= विश्वस्य ओषधि-शैवालादिप्रजातेः वर्तमानस्थितिः (PDF)
}}</ref>
ओषधयः स्वमूलैः जलं पिबन्ति। अतः एव ते पादपाः इति कथ्यन्ते। पादपानां मूलं मृत्तिकायां निमग्नम् अस्ति। केचन पादपाः जले अपि जीवन्ति। ते स्वपत्रेषु स्थितेन [[पर्णहरिद्वर्णकः |पर्णहरिद्वर्णकेन]] वस्तुना सूर्यकान्तेः च उपयोगेन शर्करायाः निर्माणं कुर्वन्ति। अतः एव पर्णानि पादपस्य पाकस्थानि इति कथ्यन्ते। अस्याः शर्करायाः रचना ज्योतिनिर्माणम् इति कथ्यते। एतेन आहारेण (शर्करया) पादपस्य सर्वाणि अङ्गानि शक्तिं प्राप्नुवन्ति।
 
Line ५४ ⟶ ५७:
 
अर्थात्, आयोः अवशिष्टे सत्येव ओषधिः फलप्रदा भवति।
 
 
 
=विभागाः=
"https://sa.wikipedia.org/wiki/ओषधयः" इत्यस्माद् प्रतिप्राप्तम्