"पुष्पाणि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २:
[[File:Calystegia sepium sepium - side (aka).jpg|2०0px|thumb|'''किञ्चित् वनपुष्पम्''']]
[[File:Victoria amazonica.jpg|250px|left|thumb|'''किञ्चित् जलपुष्पम्''']]
 
== उपयोगाः ==
पुष्पाणि सुन्दराणि इति जनैः मन्यन्ते। तेषां सुगन्धं जनानां चित्तम् आह्लादयति। अतः एव ते उपवनेषु पुष्पाणि निरोपयन्ति। ललनाः पुष्पाणि स्वकेशेषु धारयन्ति। भक्ताः देवेभ्यः पुष्पाणि अर्पयन्ति। जनाः पुष्पाणि पुष्पधानीषु स्थापयित्वा स्वगृहाणि भूषयन्ति।
[[चित्रम्:Flores.gif|thumb|center|विविधानि पुष्पाणि]]
[[चित्रम्:Mature flower diagram.svg|thumb|center|400px|पुष्पखण्डानि]]
पुष्पाणि सपुष्पकाणां पुनरुत्पादनसाधनानि सन्ति।
* हरितदलानि -मुकुलं रक्षन्ति।
* पुङ्केसरः- रेणुं रचयति।
पुष्पेषु चत्वारि खण्डानि सन्ति।
* हरितदलानि मुकुलम् रक्षन्ति।
* रञ्जितदलानि षट्पदान् आकर्षन्ति।
* पुङ्केसरः रेणुं रचयति।
* गर्भकेसरः अस्मिन् एव बीजानि वर्धन्ते।
भ्रमरः, जलम् अथवा वायुः रेणुं पुङ्केसरात् गर्भकेसरं चालयन्ति।
जनाः कानिचन पुष्पाणि खादन्ति। केसरः उपस्करः वर्तते। पुष्पेभ्यः मधु लभ्यते। शुष्कपुष्पैः चायपानं कर्तुं शक्यते।
{| class="wikitable"
|+'''पुष्पाणि नामानि'''
Line ११४ ⟶ १०१:
[[वर्गः:सस्यविज्ञानसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
 
== उपयोगाः ==
पुष्पाणि सुन्दराणि इति जनैः मन्यन्ते। तेषां सुगन्धं जनानां चित्तम् आह्लादयति। अतः एव ते उपवनेषु पुष्पाणि निरोपयन्ति। ललनाः पुष्पाणि स्वकेशेषु धारयन्ति। भक्ताः देवेभ्यः पुष्पाणि अर्पयन्ति। जनाः पुष्पाणि पुष्पधानीषु स्थापयित्वा स्वगृहाणि भूषयन्ति।
[[चित्रम्:Flores.gif|thumb|center|विविधानि पुष्पाणि]]
[[चित्रम्:Mature flower diagram.svg|thumb|center|400px|पुष्पखण्डानि]]
पुष्पाणि सपुष्पकाणां पुनरुत्पादनसाधनानि सन्ति।
* हरितदलानि -मुकुलं रक्षन्ति।
* पुङ्केसरः- रेणुं रचयति।
पुष्पेषु चत्वारि खण्डानि सन्ति।
* हरितदलानि मुकुलम् रक्षन्ति।
* रञ्जितदलानि षट्पदान् आकर्षन्ति।
* पुङ्केसरः रेणुं रचयति।
* गर्भकेसरः अस्मिन् एव बीजानि वर्धन्ते।
भ्रमरः, जलम् अथवा वायुः रेणुं पुङ्केसरात् गर्भकेसरं चालयन्ति।
जनाः कानिचन पुष्पाणि खादन्ति। केसरः उपस्करः वर्तते। पुष्पेभ्यः मधु लभ्यते। शुष्कपुष्पैः चायपानं कर्तुं शक्यते।
"https://sa.wikipedia.org/wiki/पुष्पाणि" इत्यस्माद् प्रतिप्राप्तम्