"भूपेन्द्र पटेल" इत्यस्य संस्करणे भेदः

भूपेन्द्र पटेल
(भेदः नास्ति)

११:१०, १८ सेप्टेम्बर् २०२१ इत्यस्य संस्करणं

भूपेन्द्रभाई रजनीकान्त पटेल भारतीयः राजनेता, गुजरातराज्यस्य च १७ तमः मुख्यमन्त्री। सः भारतीयजनतापक्षस्य नेता घाटलोडियामतविस्तारस्य प्रतिनिधित्वं गुजरातविधानसभायां करोति। पक्षद्वारा सः १२ सप्टेम्बर २०२१ दिनाङ्के गुजरातराज्यस्य सप्तममुख्यमन्त्रिरूपेण नियुक्तः जातः।

भूपेन्द्र पटेल
"दादा" इति लालितकनाम
गुजरातस्य १७ तमः मुख्यमन्त्री
Assumed office
13 September 2021
Governor आचार्यः देवव्रतः
Preceded by विजय रूपाणी
Constituency घाटलोडिया
Assumed office
२०१७
Preceded by आनंदीबेन पटेल
Constituency घाटलोडिया
व्यैय्यक्तिकसूचना
Born (१९६२-२-२) १५ १९६२ (आयुः ६१)
Nationality भारतीयः
Political party भारतीयजनतापक्षः
Other political
affiliations
राष्ट्रीय-जनतांत्रिक-गठबंधनम् (एनडीए)
Spouse(s) हेतल पटेल
Residence शीलज, कर्णावती, भारतम्
Occupation राजनेता

प्रारम्भिकं जीवनम्

श्रीभूपेन्द्रस्य जन्म १५ जुलाई १९६२ दिनाङ्के गुजरातराज्यस्य कर्णावती-महानगरे कडवा पटेल इति पाटीदार-परिवारे जातः आसीत्। [१] सः एप्रिल १९८२ मध्ये कर्णावत्याः सर्वकारीय-पोलिटेकनिक-संस्थायाः सिविल एन्जिनियरिंग इत्यस्मयां पदविकां प्राप्तवान्।[२][३] सः किशोरावस्थातः राष्ट्रियस्वयंसेवकसङ्घेन सह युक्तः अस्ति।

सः सरदार-धाम-विश्व-पाटीदार-केन्द्रस्य न्यासी, विश्व-उमिया-फाउन्डेशन-संस्थायाः स्थायिसमितेः अध्यक्षः अपि वर्तते।[४] तेओ व्यवसाये बिल्डर छे।[१] गुजरातविधानसभायाः अधिकृतजालस्य अनुसारं सः क्रिकेट-क्रीडायां, बेडमिन्टन-क्रीडायां च रुचिं धरते।[१][५] सः दादा भगवान-महोदयेन स्थापितस्य अक्रम-विज्ञान-आन्दोलनस्य अनुयायी अस्ति।[६]

राजकीयजीवनम्

म्युनिसिपल काउन्सिलर

सः १९९५-९६, १९९९-२००० मध्ये २००४-०६ मध्ये च मेमनगर-नगरपालिकायाः सभ्यः आसीत्। १९९९-२० मध्ये मेमनगर-नगरपालिकायाः प्रमुखः आसीत्।[१][४] सः २००८ तः २०१० पर्यन्तं अमदावाद म्युनिसिपल कोर्पोरेशन (एएमसी)-निकायस्य शालामण्डलस्य उपाध्यक्षः आसीत्। २०१० तः २०१५ यावत् सः थलतेज-विस्तारस्य परिषद्यः (काउन्सिलर) पदे आसीनः आसीत्।[१][४] सः २०१५ तः २०१७ पर्यन्तम् अमदावाद शहेरी विकास सत्ता मंडळ (औडा) इत्यस्याः संस्थायाः अध्यक्षः आसीत्।[७][१] सः अमदावाद म्युनिसिपल कोर्पोरेशन-निकायस्य स्थायिसमितेः अध्यक्षः आसीत्।[२]

गुजरातविधानसभायाः सभ्यः

श्रीभूपेन्द्रः २०१७ वर्षस्य गुजरातविधानसभायाः निर्वाचने भारतीयराष्ट्रियकोंग्रेस-पक्षस्य शशीकांत पटेल-महोदयस्य विरुद्धं विजयं प्राप्य घाटलोडिया-मतविस्तारस्य प्रतिनिधित्वे गुजरातविधानसभायाः सभ्यः अभवत्।[८][९] सः १,१७,००० मतैः विक्रमाग्रतया सह विजयं प्राप्तवान् आसीत्।[१०] स्वस्य मतदानक्षेत्रे सः "दादा" इति लालितकनाम्ना प्रसिद्धः वर्तते।

गुजरातस्य मुख्यमन्त्री

११ सप्टेम्बर २०२१ दिनाङ्के विजय रूपाणी-महोदयः गुजरातस्य मुख्यमन्त्रिपदात् त्यागपत्रम् अयच्छत्।[११] केन्द्रिय-निरीक्षकाः नरेन्द्र सिंह तोमर, प्रहलाद जोशी इत्येतयोः अध्यक्षतायां गान्धीनगरे पक्षस्य विधानसभागोष्ठ्यां १२ सप्टेम्बर, २०२१ दिनाङ्के पटेलः सर्वानुमते भाजपस्य विधानसभानेता, मुख्यमन्त्री च चितः आसीत्।[४]

सन्दर्भः

  1. १.० १.१ १.२ १.३ १.४ १.५ "भूपेन्द्र पटेल-महोदयस्य गुजरातस्य मुख्यमन्त्रिरूपेण नियुक्तेः कारणानि". BBC News गुजराती (in Gujarati).  Unknown parameter |access-date= ignored (help)
  2. २.० २.१ "Who Is Bhupendra Patelॽ 5 Points On New Gujarat Chief Minister". NDTV।com.  Unknown parameter |access-date= ignored (help)
  3. "MyNeta।info". MyNeta.  Unknown parameter |url-status= ignored (help)
  4. ४.० ४.१ ४.२ ४.३ "BJP MLA Bhupendra Patel named new Gujarat chief minister". The Times of India (in English). 2021-09-12.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  5. "Gujarat Legislative Assembly". National eVidhan Application.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  6. Arnimesh, Shanker (2021-09-13). "New Gujarat CM Bhupendra Patel is engineer, builder, Dada Bhagwan devotee who 'has no enemies'". ThePrint (in en-US).  Unknown parameter |access-date= ignored (help)
  7. "Bhupendra Patel is new chief minister of Gujarat; to take oath on Monday". The Economic Times. 12 September 2021. आह्रियत 12 September 2021. 
  8. "Gujarat Elections: BJP's Bhupendra Patel to contest from Ghatlodiya". The New Indian Express. 
  9. "Gujarat Assembly Elections 2017: BJP's Patel Rajnikant wins from Ghatlodia constituency". Times Now. 
  10. Edwin, Tina. "Himachal and Gujarat: How the BJP and Congress fared". The Hindu: Business Line. 
  11. "After Vijay Rupani Stunner, BJP In a Huddle; New Guj CM to Take Oath Mondayॽ". News18 (in English). 2021-09-11.  Unknown parameter |access-date= ignored (help)
"https://sa.wikipedia.org/w/index.php?title=भूपेन्द्र_पटेल&oldid=462140" इत्यस्माद् प्रतिप्राप्तम्