"भूपेन्द्र पटेल" इत्यस्य संस्करणे भेदः

निजसूचना
पङ्क्तिः ३९:
=== गुजरातस्य मुख्यमन्त्री ===
११ सप्टेम्बर २०२१ दिनाङ्के [[विजय रूपाणी]]-महोदयः गुजरातस्य मुख्यमन्त्रिपदात् त्यागपत्रम् अयच्छत्।<ref>{{Cite web|date=2021-09-11|title=After Vijay Rupani Stunner, BJP In a Huddle; New Guj CM to Take Oath Mondayॽ|url=https://www।news18।com/news/india/after-vijay-rupani-stunner-bjp-goes-into-a-huddle-to-choose-new-gujarat-cm-4191893।html|access-date=2021-09-12|website=News18|language=en}}</ref> केन्द्रिय-निरीक्षकाः नरेन्द्र सिंह तोमर, प्रहलाद जोशी इत्येतयोः अध्यक्षतायां गान्धीनगरे पक्षस्य विधानसभागोष्ठ्यां १२ सप्टेम्बर, २०२१ दिनाङ्के पटेलः सर्वानुमते भाजपस्य विधानसभानेता, मुख्यमन्त्री च चितः आसीत्।<ref name=":1" />
 
== पटेलस्य व्यक्तिगतजीवनम् ==
 
=== सम्पत्तिः ===
2017 वर्षस्य विधानसभा-निर्वाचनात् पूर्वं निर्वाचनपञ्चस्य सम्मुखं प्रदत्त-विज्ञप्तिपत्रस्य अनुसारं श्रीभूपेन्द्रस्य पार्श्वे 5.20 कोटिरूप्यकाणां सम्पतिः वर्तते। औडा (AUDA)-संस्थायाः अध्यक्षपदविभूषितः श्रीभूपेन्द्रः आई-20 कार-यानस्य, एक्टिवा-द्विचक्रि-यन्त्रवाहनस्य च स्वामी वर्तते।
 
=== व्यवसायः ===
मुख्यप्रधानः कन्सल्टींग एन्जीनीयरींग, विहान एसोशिएटस (Vihan Associates) इत्येतयोः नाम्ना व्यवसायं धरते। ततोऽधिकं तस्य पत्न्याः नाम्नि अंबा टाउनशीप, अमदावाद मध्ये कृषि-अयोग्या भूमिः अपि वर्तते। तस्याः भूमेः वर्तमान-विपण-मूल्यं 30 लक्षरूप्यकाणि वर्तते।
 
=== योगक्षेमे (वीमा), पोस्ट-सेवायां च निवेशः ===
नेशनल सेविंग्स स्कीम पोस्टल सोविंग्स, योगक्षेमसंस्थासु च आहत्य 1,23,00,000 रूप्यकाणां निवेशः आसीत्। एवञ्च तस्य पत्न्याः नाम्नि 16,00,000 रूप्यकाणां निवेशः वर्तते।
 
=== आभूषाणादिकसम्पत्तिः ===
घाटलोडिया-धारासभ्यपदविभूषितः मुख्यप्रधानः भूपेन्द्रः 16,75000 रूप्यकाणां सुवर्णाभूषणानि धरते।
 
=== ऋणम् ===
श्रीभूपेन्द्रस्य आहत्य देयकं 54,60,707 रूप्यकाणाम् अस्ति। एवञ्च सः व्यक्तिगत-ऋषणत्वेन 14,20,000(HUF) अपि धरते।
 
== सन्दर्भः ==
"https://sa.wikipedia.org/wiki/भूपेन्द्र_पटेल" इत्यस्माद् प्रतिप्राप्तम्