"नवरात्रोत्सवः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
व्यवस्थितं कृतम्
पङ्क्तिः २२:
}}
 
भारतीयाः उत्सवप्रियाः । वत्सरे प्रतिदिनं यः कोऽपि उत्सवः यत्र क्व अपि प्रचलत्येव । तेषु '''नवरात्रोत्सवः''' अन्यतमः ।
भारतीयाः उत्सवप्रियाः । वत्सरे प्रतिदिनं यः कोऽपि उत्सवः यत्र क्व अपि प्रचलत्येव । तेषु '''नवरात्रोत्सवः''' अन्यतमः । अयमेव दशहरामहोत्सवः इति [[मैसूरु|मैसूरुनगरे]] महता वैभवेन अनुष्ठीयते । अयमुत्सवः जनोऽत्साहं नितरां प्रवर्धयति । निखिलं नगरं विद्युद्दीपेन अलङ्कृतम्‌ । जनाः मैसूरुमुखाः सन्दृश्यन्ते । सचिवाः अधिकारिणश्च इममुत्सवं यशस्विनं कर्तुं यतन्ते । विजयनगरसाम्राज्येन उपक्रान्तः महानवमी-उत्सवः अत्र एतावदनुवर्तते । रात्रिनवकम् अभिव्याप्य अनुष्ठियम् इदं व्रतं महानवमी इति उच्यते । दशम्याम् उपसंहारं गच्छति । सैव दशमी विजयदशमी । एतदवसरे राजसौधस्य अन्तः बहिश्च धार्मिकसांस्कृतिक- कार्यक्रमः अनवरतं प्रचलति । तत्र अन्तः यथापूर्वं पराम्पराप्राप्तं धर्मकृत्यं श्रीमद्भिः श्रीकण्ठदत्तनरसिंहराज-ओडेयर्‌-वर्यै: निरुह्यते ।बहिः कर्णाटक -सर्वकारेण सांस्कृतिककार्यक्रमेण सह कृषि-उद्यम-वाणिज्यादिसम्बद्धाः कार्यक्रमाः व्यवस्थापिताः भवन्ति । उत्सवः चैतन्यदायकः उत्साहवर्धकश्च । नैसर्गिकविपत्तौ, आर्थिकसङ्करे, सामाजिकसंक्षोभे अपि अयम् उत्सवः मनस्स्थैर्यं स्थापयति । । सम्प्रति दसरामहोत्सवः वैभवशृङ्गम् अधिरोहति । अत्र नवदुर्गाः आराध्यन्ते ! जगन्मूलं मूलप्रकृतिः परिणमते तदा वैषम्यं अनिवार्यम्‌ ।एतदर्थं गुणत्रयं नवरात्रोत्सवे महादेवी, महालक्ष्मी, महासरस्वती रूपेण समाराध्यते। किन्तु न बाह्यार्चनमात्रेण अयं लाभः अवाप्यते । तेन सः अन्तरङ्गे सदिच्छासत्क्रियासम्यग्‌ज्ञानं च सङ्कलनीयम् । तदैव एषा आराधना भवति । तत्र दसरावसरे चित्रकला, शिल्पकला, सङ्गीतं, नृत्यं, क्रीडा, चलच्चित्रं, जानपदीयाकला, साहित्यं, कविः, आहारः इत्येते विषया: आराधनामनोभावेन निर्वहणीया: । मैसूरुराजशासनकाले यानि भव्यानि भवनानि शिल्पकलावैभवोपेतानि निर्मितानि तानि संरक्षणमर्हन्ति । । एतेषु कृष्णराजवैद्यालयः, आयुर्वेद वैद्यालयः, युवराजकालेज्‌, महाराजसंस्कृतमहापाठशाला इत्यादयः गणनां अर्हन्ति । मैसूरुनगरस्य वैशिष्ट्येषु सुधर्मासंस्कृतदिनपत्रिका अपि उल्लेखनीया । विश्वेस्मिन्‌ इयमेषा अनुपमापत्रिका ।
नवरात्रमहोत्सवः दशदिनं यावत् प्रचलति । उत्सवोऽयं 'दसरा" इति 'डशहरा’ इति च प्रादेशिकभाषासु उच्य्ते । भारतस्य व्सर्वेषु प्रदेशेषु एतम् उत्सवम् आचरन्ति । आश्वयुजमासस्य प्रथमदिनादारभ्य दशमीपर्यन्तम् अयम् उत्सवः भवति । तेषु दिनेषु देवीपूजायाः प्राशस्त्यम् अस्ति ।
 
=== इतिहासः ===
महिषासुरः नाम राक्षसः प्रजापीडकः आसीत् । तस्य पीडाम् अशमानाः देवाः मनुष्याश्च ब्रह्मविष्णुमहेश्वरान् प्रार्थितवन्तः । त्रिमूर्तीनाम् इतरेषां च देवानाम् अंशैः सम्मिलितैः भगवती दुर्गादेवी आविर्भूता । सा देवीं सिंहारुढा भूत्वा महिषासुरेण सह युद्धम् अकरोत् । नवदिनपर्यन्तं युद्धं प्राचलत । दशमे दिने देवी महीषासुरसंहारं कृतवती । एतस्याः घटनायाः स्मरणार्थं नवरात्रोत्सवम् आचरन्ति । विजयदशम्याः संयोजनेन अयं दशदिनोत्सवः सम्पद्यते ।
 
=== मैसूरुनगरे नवरात्रोत्सवः ===
आदिशक्तेः त्रिणी रुपाणि सन्ति ।महाकाली, महालक्ष्मीः, महासरस्वती चेति । अस्मिन् उत्सवे आदौ दिनत्रये महकाल्याः पूजा, म्ध्ये दिनत्रये महालक्ष्मयाः पूजा अन्ते दिनत्रये महासरस्वत्याः पूजा प्रचलति । दशम्यां च विजययात्रा भवति ।
भारतीयाःअयमेव उत्सवप्रियाःदशहरामहोत्सवः इति [[मैसूरु|मैसूरुनगरे]] महता वैभवेन अनुष्ठीयतेवत्सरेअयमुत्सवः प्रतिदिनंजनोऽत्साहं यःनितरां कोऽपिप्रवर्धयति उत्सवः यत्रनिखिलं क्वनगरं अपिविद्युद्दीपेन प्रचलत्येवअलङ्कृतम्‌तेषु महिषमण्डलं, महिषपुरं, महिषकं , महिष्वाद्रिः, महिषनाडु, मैसूनाडु, मैसूरुनाडु, महिसूरु इत्येताभिः संज्ञाभिः कालगर्भे तदा तदा प्रख्यातं नगरं सम्प्रति '''नवरात्रोत्सवः'''मैसूरु’ अन्यतमःइत्येतया संज्ञया प्रथिताअयमेवपूर्वं दशहरामहोत्सवःकर्णाटकराज्यं मैसूरुनाम्ना व्यवह्रियते स्म । सम्प्रति कर्णाटकराज्यस्य 'सांस्कृतिकराजधानी’ इति [[मैसूरु|मैसूरुनगरे]]प्रथां महतालभते वैभवेन अनुष्ठीयतेप्रवासोद्यमदृष्ट्या अनुपमः मैसूरुप्रान्तःअयमुत्सवःकिं जनोऽत्साहंतु नितरांयावत्‌ प्रवर्धयतिअभिवृद्धिः कर्तुं साध्या तावत्‌ न प्रजाप्रतिनिधिभिः न संसाधितानिखिलंमैसूरुनगरं नगरंस्वतः विद्युद्दीपेनसुन्दरम्‌ अलङ्कृतम्‌। तत्र मैसूरुराजाः कारणम्‌ दसरावसरे इदं नगरम् अन्यादृशमिव शोभते। जनाः मैसूरुमुखाः सन्दृश्यन्ते । सचिवाः अधिकारिणश्च इममुत्सवं यशस्विनं कर्तुं यतन्ते । विजयनगरसाम्राज्येन उपक्रान्तः महानवमी-उत्सवः अत्र एतावदनुवर्तते । रात्रिनवकम् अभिव्याप्य अनुष्ठियम् इदं व्रतं महानवमी इति उच्यते । दशम्याम् उपसंहारं गच्छति । सैव दशमी विजयदशमी । एतदवसरे राजसौधस्य अन्तः बहिश्च धार्मिकसांस्कृतिक- कार्यक्रमः अनवरतं प्रचलति । तत्र अन्तः यथापूर्वं पराम्पराप्राप्तं धर्मकृत्यं श्रीमद्भिः श्रीकण्ठदत्तनरसिंहराज-ओडेयर्‌-वर्यै: निरुह्यते ।बहिः कर्णाटक -सर्वकारेणकर्णाटकसर्वकारेण सांस्कृतिककार्यक्रमेण सह कृषि-उद्यम-वाणिज्यादिसम्बद्धाः कार्यक्रमाः व्यवस्थापिताः भवन्ति । उत्सवः चैतन्यदायकः उत्साहवर्धकश्च । नैसर्गिकविपत्तौ, आर्थिकसङ्करे, सामाजिकसंक्षोभे अपि अयम् उत्सवः मनस्स्थैर्यं स्थापयति । । सम्प्रति दसरामहोत्सवःदशहरामहोत्सवः वैभवशृङ्गम् अधिरोहति । अत्र नवदुर्गाः आराध्यन्ते !आराध्यन्ते। जगन्मूलं मूलप्रकृतिः परिणमते तदा वैषम्यं अनिवार्यम्‌ ।एतदर्थं गुणत्रयं नवरात्रोत्सवे महादेवी, महालक्ष्मी, महासरस्वती रूपेण समाराध्यते। किन्तु न बाह्यार्चनमात्रेण अयं लाभः अवाप्यते । तेन सः अन्तरङ्गे सदिच्छासत्क्रियासम्यग्‌ज्ञानं च सङ्कलनीयम् । तदैव एषा आराधना भवति । तत्र दसरावसरेदशहरावसरे चित्रकला, शिल्पकला, सङ्गीतं, नृत्यं, क्रीडा, चलच्चित्रं, जानपदीयाकला, साहित्यं, कविः, आहारः इत्येते विषया: आराधनामनोभावेन निर्वहणीया: । मैसूरुराजशासनकालेनवरात्रमहोत्सवः यानिदशदिनं भव्यानियावत् भवनानिप्रचलति शिल्पकलावैभवोपेतानि निर्मितानिउत्सवोऽयं तानि'दसरा" संरक्षणमर्हन्तिइति 'डशहरा’ इति एतेषुप्रादेशिकभाषासु कृष्णराजवैद्यालयः,उच्य्ते आयुर्वेद वैद्यालयः,भारतस्य युवराजकालेज्‌,सर्वेषु महाराजसंस्कृतमहापाठशालाप्रदेशेषु इत्यादयःएतम् गणनांउत्सवम् अर्हन्तिआचरन्तिमैसूरुनगरस्यआश्वयुजमासस्य वैशिष्ट्येषुप्रथमदिनादारभ्य सुधर्मासंस्कृतदिनपत्रिकादशमीपर्यन्तम् अपिअयम् उल्लेखनीयाउत्सवः भवतिविश्वेस्मिन्‌तेषु दिनेषु देवीपूजायाः इयमेषाप्राशस्त्यम् अनुपमापत्रिकाअस्ति
 
विजयनगरराजाःविजयनगरराजा नवरात्र्महोत्सवंनवरात्रमहोत्सवं वैभवेन आचरन्ति स्म । उत्सवाचरणार्थं महनव्मीवेदिकांमहानवमीवेदिकां ते निर्मितवन्तः । तस्यःतस्याः वेदिकायाः अवशेषः पम्पाक्षेत्रे इदानीम् अपि द्रुश्यतेदृश्यते । विदेशप्रवासिनः एतत् वैभवपूर्णम् उत्सवाचरणं सविस्तरम् अवर्णयन् ।
 
मैसूरुनगरस्य राजसु नवमः 'राजवडेयर' इति ख्यातनामधेयः राजा दशाधिकषोडशशत (१६१०)तमे क्रिस्ताब्दे नवरात्रमहोत्सवं प्रारभत । श्रीरङ्गपत्तनम् उत्सवस्य स्थानम् आसीत् । नवनवत्यधिकसप्तदशशत (१७९९) तमे वर्षे मुम्मडिकृष्णराजवडेयरमहोदयः मैसूरुनगरे नवरात्रोत्सवम् अचरितुम्आचरितुम् आरब्धवान् । एषः उत्सवः इदानीमपि प्रतिवर्षे प्रचलति । विजयदशम्यां गजारोहोत्सवं द्रष्टुं देशविदेशतः सहस्त्रशः जनाः समायान्ति । कर्नाटकराज्ये नवरात्रोत्सवं 'जन्पदपर्वजनपदपर्व' इत्याचरन्ति । तदा सांस्कृतिककार्यक्रमान् विशेषतः आयोजयन्ति । कर्नटकसर्वाकारःकर्नाटकसर्वकारः दसराक्रीडोत्सवंदशहराक्रीडोत्सवं, सङ्गीतगोष्ठीं, वस्तुप्रदर्शनं, शोभाअयात्रादिकंअशोभायात्रादिकं च प्रकल्पयति ।
 
नवरात्रसमयेनवरात्रिसमये विशेषपूजाः प्रचलन्ति । सप्तम्यां सरस्वत्याः पूजा । तदा पुस्तकानि, सङ्गीतवध्यानि च पूजयन्ति । अनन्तरदिनं दुर्गाष्टमी । महानवम्याम् आयुधपूजा । तस्मिन् दिने डुरिका, कर्तरी, सीवनयन्त्रं, विविधवाहननिविविधवाहनानि , यन्त्रोपकरणानि इत्यादीनि अर्चयन्ति । कर्नाटकराज्ये, तमिळुनाडुराज्ये च पुत्तलिकापङिक्तम् अलङ्कृत्य स्थापयन्ति । एतत् अतीव रम्यं दृश्यम्आर्चयन्ति
 
=== अन्येषु राज्येषु ===
विजयदशम्याः अपरं नाम विद्यादशमीति । विद्यारम्भाय विद्यादशमी प्रशस्तं दिनम् इति मन्येन्ते ।
बङ्गलराज्येबङ्गालराज्ये नवरात्रदिनेषुनवरात्रिदिनेषु आचर्यमाणा दुर्गापूजा प्रसिद्धा । राजास्थानराज्येराजस्थानराज्ये महालक्ष्मी पूजयन्ति । तत्र जनाः महालक्ष्मीदेवलयंमहालक्ष्मीदेवालयं गत्वा, पूजाम् अर्पयन्ति । एषा 'जैत्रयात्रा’ इति ख्याता । महराष्ट्रराज्येमहाराष्ट्रराज्ये अलङ्कृतानां गजानंगजानां शोभायात्रा प्रचलति । बहुषु राज्येषु शमीपूजा, शमीपत्रवितरणं च प्रवर्तते ।
 
उत्तरभारते नवरात्रदिनेषु 'रमलीला’रामलीला’ इति प्रसिद्धम् उत्सवम् आचरन्ति । देहलीनगरे एतम् उत्सवं वैभवेन समाचरन्ति । देहलीनगरस्य अर्वेषुसर्वेषु विभागेषु विंशतिदिनेभ्यः पूर्वमेव रामायणस्य नृत्यरुपकदर्शनानि आरभ्यन्ते । एतानि रात्रावारभ्यरात्रादारभ्य प्रभातपर्यन्तं प्रचलन्ति । प्रदर्शनार्थं रामलीलाप्राङ्गणं देहलीनगरे प्रधानं स्थलम् ।
बङ्गलराज्ये नवरात्रदिनेषु आचर्यमाणा दुर्गापूजा प्रसिद्धा । राजास्थानराज्ये महालक्ष्मी पूजयन्ति । तत्र जनाः महालक्ष्मीदेवलयं गत्वा, पूजाम् अर्पयन्ति । एषा 'जैत्रयात्रा’ इति ख्याता । महराष्ट्रराज्ये अलङ्कृतानां गजानं शोभायात्रा प्रचलति । बहुषु राज्येषु शमीपूजा, शमीपत्रवितरणं च प्रवर्तते ।
 
उत्तरभारते नवरात्रदिनेषु 'रमलीला’ इति प्रसिद्धम् उत्सवम् आचरन्ति । देहलीनगरे एतम् उत्सवं वैभवेन समाचरन्ति । देहलीनगरस्य अर्वेषु विभागेषु विंशतिदिनेभ्यः पूर्वमेव रामायणस्य नृत्यरुपकदर्शनानि आरभ्यन्ते । एतानि रात्रावारभ्य प्रभातपर्यन्तं प्रचलन्ति । प्रदर्शनार्थं रामलीलाप्राङ्गणं देहलीनगरे प्रधानं स्थलम् ।
 
रामलीलाप्राङ्गणे नवम्यामेव दशकण्ठस्य रावणस्य, कुम्भकर्णस्य , मेघनदस्य च अत्युन्न्तानां प्रतिमानां निर्माणं कुर्वन्तै । प्रतिमानिर्माणं जीर्णपर्त्रैः, वेणुभिः, कन्थाभिश्च बवति । प्रतिमासु अन्तः सहस्त्राधिकरूप्यकाणां स्फोटकानि निवेशयन्ति ।
 
दशमे दिने रामायणनृत्यरुपकं समाप्तं भवति, रावणस्य वधः अपि । राम-लक्ष्मणाञ्जनेयपात्रधारिणां रथेन शोभायात्रा भवति । ते प्राङ्गणम् आगच्छन्ति । अनन्तरं रामपात्रधारी अग्निमयं बाणं प्रमुच्य प्रत्तिमा ज्वालयति । अनुक्षणमेव महान् प्रकाशः स्फूरति । तदैव स्फोटकानां भयानकः शब्दः श्रूयते । रावणादीनां वधसूचनार्थमिदं प्रतिमादहनम् ।कर्नाटकराज्ये, तमिळनाडुराज्ये च पुत्तलिकापङिक्तम् अलङ्कृत्य स्थापयन्ति । एतत् अतीव रम्यं दृश्यम्
 
=== महत्तवम् ===
 
 
 
आदिशक्तेः त्रिणी रुपाणि सन्ति ।महाकाली, महालक्ष्मीः, महासरस्वती चेति । अस्मिन् उत्सवे आदौ दिनत्रये महकाल्याः पूजा, म्ध्येमध्ये दिनत्रये महालक्ष्मयाःमहालक्ष्म्याः पूजा अन्ते दिनत्रये महासरस्वत्याः पूजा प्रचलति । दशम्यां च विजययात्रा भवति ।
 
विजयदशम्याः अपरं नाम विद्यादशमीति । विद्यारम्भाय विद्यादशमी प्रशस्तं दिनम् इति मन्येन्ते ।
 
 
नवरात्रमहोत्सवः दुष्टशक्तिनाशस्य द्योतकः । जातिमतभेदं विना सर्वेऽपि जनाः एतस्मिन् उत्सवे भागं वहन्ति, सन्तोषं च अनुभवन्ति ।
"https://sa.wikipedia.org/wiki/नवरात्रोत्सवः" इत्यस्माद् प्रतिप्राप्तम्