"नवरात्रोत्सवः" इत्यस्य संस्करणे भेदः

अधिकं विवर्णं योजितं मया
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् Android app edit
पङ्क्तिः ५४:
 
१)शैलपुत्री
 
२)ब्रह्मचारिणी
 
३)चन्द्रघण्टा
 
४)कूष्माण्डा
 
५)स्कन्दमाता
 
६)कात्यायनी
 
७)कालरात्रिः
 
८)महागौरी
 
९)सिद्धिदात्री
 
एताः नवदुर्गाः नवरात्रे पूज्यन्ते ।
 
प्रतिपदायां विशेषमुहुर्ते कलशः स्थाप्यते ।कलशे भगवत्याः वासः इति मत्वा पूजनं क्रियते ।भगवती जगदम्बा दुर्गामाता अस्मिन् जगति मातृ-शक्ति-विद्या-बुद्धिप्रभृतिरूपैः व्याप्ता भूत्वा अस्मान् सर्वविधया समृद्धशालिनः करोति ।अतः अस्माभिः अपि नवरात्रे विधिपूर्वकं व्रतम् आचर्य भगवत्याः सेवा पूजाराधनादि-माध्यमेन क्रियते ।
 
सामूहिकरूपेण बहवः जनाः दुर्गामातुः मूर्तिस्थापनं कुर्वन्ति । नव दिनानि पर्यन्तं सततं श्रद्धया भक्त्या च पूजयन्ति । दशम्यां तिथौ मूर्तिविसर्जनं कृत्वा पुनः नवरात्रे आगन्तुं प्रार्थयन्ते ।
 
सामूहिकरूपेण बहवः जनाः दुर्गामातुः मूर्तिस्थापनं कुर्वन्ति । नव दिनानि पर्यन्तं सततं श्रद्धया भक्त्या च पूजयन्ति । दशम्यां तिथौ मूर्तिविसर्जनं कृत्वा पुनः नवरात्रे आगन्तुं प्रार्थयन्ते ।
 
सामूहिकरूपेण बहवः जनाः दुर्गामातुः मूर्तिस्थापनं कुर्वन्ति । नव दिनानि पर्यन्तं सततं श्रद्धया भक्त्या च पूजयन्ति । दशम्यां तिथौ
 
 
मूर्तिविसर्जनं कृत्वा पुनः नवरात्रे आगन्तुं प्रार्थयन्ते ।रतिपदायां विशेषमुहुर्ते कलशः स्थाप्यते ।कलशे भगवत्याः वासः इति मत्वा पूजनं क्रियते ।भगवती जगदम्बा दुर्गामाता अस्मिन् जगति
 
मातृ-शक्ति-विद्या-बुद्धिप्रभृतिरूपैः व्याप्ता भूत्वा अस्मान् सर्वविधया समृद्धशालिनः करोति । अतः अस्माभिः अपि नवरात्रे विधिपूर्वकं व्रतम् आचर्य भगवत्याः सेवा पूजाराधनादि-माध्यमेन क्रियते ।
 
 
सामूहिकरूपेण बहवः जनाः दुर्गामातुः मूर्तिस्थापनं कुर्वन्ति । नव दिनानि पर्यन्तं सततं श्रद्धया भक्त्या च पूजयन्ति । दशम्यां तिथौ मूर्तिविसर्जनं कृत्वा पुनः नवरात्रे आगन्तुं प्रार्थयन्ते ।
 
 
आदिशक्तेः त्रिणी रुपाणि सन्ति ।महाकाली, महालक्ष्मीः, महासरस्वती चेति । अस्मिन् उत्सवे आदौ दिनत्रये महकाल्याः पूजा, मध्ये दिनत्रये महालक्ष्म्याः पूजा अन्ते दिनत्रये महासरस्वत्याः पूजा प्रचलति । दशम्यां च विजययात्रा भवति । विजयदशम्याः अपरं नाम विद्यादशमीति । विद्यारम्भाय विद्यादशमी प्रशस्तं दिनम् इति मन्येन्ते ।
नवरात्रमहोत्सवः दुष्टशक्तिनाशस्य द्योतकः । जातिमतभेदं विना सर्वेऽपि जनाः एतस्मिन् उत्सवे भागं वहन्ति, सन्तोषं च अनुभवन्ति ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/नवरात्रोत्सवः" इत्यस्माद् प्रतिप्राप्तम्